त्सरु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्सरुः, पुं, (त्सरति कौटिल्यं गच्छतीति । त्सर + “भृमृशीतॄचरित्सरीति ।” उणां १ । ७ । इति उः ।) खड्गमुष्टिः । इत्यमरः । २ । ८ । ९० ॥ तत्पर्य्यायः । मुष्टिः २ तालतलः ३ । इति शब्दरत्नावली ॥ (यथा, आर्य्यासप्त- शत्याम् । २४३ । “ज्योत्स्नाभिसारसमुचितवेशे ! व्याकोष- मल्लिकोत्तंसे ! । विशसि मनो निशितेव स्मरस्य कुमुदत्सरुच्छ- रिका ॥” सर्पः । यथा, ऋग्वेदे । ५ । ५० । १ । “मा मां पद्येन रपसा विदत्त्सरुः ।” “तथा त्सरुश्छद्मगामी जिह्मगः सर्प इत्यर्थः मां पद्येन पादभवेन रपसा । रपि शब्दकर्म्मा । शब्देन मा विदत् मा जानातु ।” इति तद्भाष्ये सायनः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्सरु पुं।

खड्गाद्यायुधमुष्टिः

समानार्थक:त्सरु

2।8।90।1।1

त्सरुः खड्गादिमुष्टौ स्यान्मेखला तन्निबन्धनम्. फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्सरु¦ पु॰ त्सर--उत्! खड्गमुष्टौ।
“मा मां पद्येन रपसाविदत् त्सरुः” ऋ॰

७ ।

५० ।

१ ।
“खड्गं च कनकत्सरुम्” भा॰ व॰

१५

२७ श्लो॰।
“गृहीतखड्गचर्माणस्ततोभूयः प्रहारिणः। त्सरुमार्गान् यथोद्दिष्टांश्चेरुः सर्वासुभूमिषु” भा॰ आ॰

५२

४४ श्लो॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्सरु¦ m. (-रुः) The hilt or handle of a sword, &c. E. त्सर् to go, Unadi affix उन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्सरुः [tsaruḥ], 1 Any creeping animal, मा मां पद्येन रपसा विदत त्सरुः Rv.7.5.1.

The hilt or handle of a sword or any other weapon; सुप्रग्रहविमलकलधौतत्सरुणा खड्गेन Ve.3; त्सरुप्रदेशादपवर्जिताङ्गः Ki.17.58; R.18.48. -Comp. -मार्गः sword-exercise; त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु Mb.1.134.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्सरु m. a crawling animal RV. vii , 50 , 1

त्सरु m. the stalk of a leaf(See. पलाश-) , handle of a vessel Sus3r.

त्सरु m. the hilt of a sword MBh. R. Hariv. Ragh.

त्सरु m. See. सुमति-.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tsaru,--(a) This word seems to denote some sort of crawling animal in one passage of the Rigveda.[१]

(b) In the later literature the word means a ‘handle,’ as of a beaker (Camasa).[२] In this sense also it seems to occur in the description of the plough (Lāṅgala) in the Atharvaveda[३] and the later Saṃhitās.[४]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्सरु पु.
(किसी हौज अथवा करहुल) का हत्था मा.श्रौ.सू. 2.3.1.18-2०; पितृमेध के अन्तर्गत द्रोणचिति के हत्थे (के सदृश आकृति) होती है, जो इसका दसवां भाग होता है, मा.श्रौ.सू. 1०.3.6.6.

  1. vii. 50, 1. Cf. Zimmer, Altindisches Leben, 99.
  2. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; fx1b_ve1_1235 इत्यस्य आधारः अज्ञातः
  3. iii. 17, 3, where the ordinary text has soma-satsaru (so the Pada text), and the Paippalāda recension has somapitsalam.
  4. Taittirīya Saṃhitā, iv. 2, 5, 6, has sumati-tsaru;
    Maitrāyaṇī Saṃhitā, ii. 7, 12;
    Kāṭhaka Saṃhitā, xvi. 12;
    Vājasaneyi Saṃhitā, xii. 71;
    Vasiṣṭha Dharma Sūtra, ii. 34, have somapitsaru, which Vasiṣṭha renders as ‘provided with a handle for the drinker of Soma’ (i.e., somapi-tsaru). Weber, Indische Studien, 17, 255, suggests soma-sa-tsaru, ‘with (sa-) strap (uman, a conjectural word) and handle’ (tsaru). Whitney, Translation of the Atharvaveda, 116, prefers to read throughout sumati-tsaru, ‘with well-smoothed handle,’ from the root seen in matī-kṛ, etc. Cf. Zimmer, Altindisches Leben, 236;
    Bühler, Sacred Books of the East, 14, 13.
"https://sa.wiktionary.org/w/index.php?title=त्सरु&oldid=478604" इत्यस्माद् प्रतिप्राप्तम्