यति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यति, त्रि, बहुवचनान्तयावच्छब्दार्थकः । यतगुलि इति भाषा । यच्छब्दात् निपातनात् डतिप्रत्य- येन निष्पन्नम् । इति मुग्धबोधव्याकरणम् ॥ (यथा, ऋग्वेदे । १० । १५ । १३ । “त्वं वेत्थ यति ते जातवेदः ।” “यति ते यावन्तस्ते भवन्ति ।” इति तद्भाष्ये सायणः ॥)

यतिः, पुं, (यतते चेष्टते मोक्षार्थमिति । यत् + “सर्व्वधातुभ्य इन् ।” उणा ० ४ । ११७ । इति इन् ।) निर्ज्जितेन्द्रियग्रामः । तत्पर्य्यायः । यती २ । इत्यमरः । २ । ७ । ४४ ॥ भिक्षुः ३ संन्यासिकः ४ कर्म्मन्दी ५ रक्तवसनः ६ परि- व्राजकः ७ तापसः ८ पराशरी ९ परिकाङ्क्षी १० मस्करी ११ पारिरक्षकः १२ । इति हेम- चन्द्रः ॥ निकारः । विरतिः । इति तत्रैव नानार्थे ॥ * ॥ तस्य वाराणस्यां वासो यथा, -- “अष्टौ मासान् विहारस्य यतीनां संयतात्म- नाम् । एकत्र चतुरो मासानब्दं वा निवसेत् पुनः ॥ अविमुक्ते प्रविष्टानां विहारस्तु न विद्यते । यतिभिर्मोक्षकामैश्च अविमुक्तं निषेव्यते ॥” इति मात्स्ये अविमुक्तमाहात्म्ये १५९ अध्यायः ॥ यतिधर्म्मो यथा, -- “अलावुं दारुपात्रञ्च मृण्मयं वैदलं तथा । एतानि यतिपात्राणि मनुः स्वायद्भुवोऽब्रवीत् ॥ एककालं चरेद्भैक्ष्यं न प्रसज्जत विस्तरे । भक्ष्य प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥ विधूमे सन्नमुषले व्यङ्गारे भुक्तवज्जने । वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥ अलाभे न विषादी स्याल्लाभे चैव न हर्षयेत् । प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्बिनिर्गतः ॥ अभिपूजितलाभांस्तु जुगुप्सेतैव सर्व्वशः । अभिपूजितलाभैश्च यतिर्मुक्तोऽपि वध्यते ॥ इदमन्विच्छतां स्वर्गमिदमानन्त्यमिच्छताम् ॥ अनेन क्रमयोगेन परिव्रजति यो द्विजः । स विधूयेहपाप्मानं परं ब्रह्माधिगच्छति ॥” इति मानवे ६ अध्यायः ॥ (ब्रह्मणः पुत्त्रविशेषः । यथा, श्रीमद्भागवते । ४ । ८ । १ । “सनकाद्या नारदश्च ऋभुर्हंसोऽरुणिर्यतिः । नैते गृहान् ब्रह्मसुता ह्यावसन्नूर्द्ध्वरेतसः ॥” नहुषपुत्त्रः । यथा, महाभारते । १ । ७५ । ३० । “यतिं ययातिं संयातिमायातिमयतिं ध्रुवम् । नहुषो जनयामास षट्सुतान् प्रियवाससि ॥” विश्वामित्रपुत्त्रः । यथा, महाभारते । १३ । ४ । ५७ । “आराणिर्नाचिकश्चैव चाम्पेयोज्जयनौ तथा । नवतन्तुर्वकनखः सयनो यतिरेव च ॥” त्रि । कर्म्मसूपरतोऽयष्टा । यथा, ऋग्वेदे । ८ । ३ । ९ । “येनायतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥” “येन सुवीर्य्येण यतिभ्यः कर्म्मसूपरतेभ्योऽयष्टृभ्यो जनेभ्यः सकाशात् धनमाहृत्य भृगवे महर्षये प्रयच्छसि ।” इति तद्भाष्ये सायणः ॥)

यतिः, स्त्री, (यम्यते रसनात्रेति । यम् + “स्त्रियां क्तिन् ।” ३ । ३ । ९४ । इति क्तिन् । “अनु- दात्तोपदेशवनतितनोत्यादीनामिति ।” । ६ । ४ । ३७ । इति मकारलोपः ।) पाठविच्छेदः । इति मेदिनी । ते, ४६ ॥ जिह्वेष्टविश्रामस्थानम् । यथा, -- “यतिर्जिह्वेष्टविश्रामस्थानं कविभिरुच्यते । सा विच्छेदविरामाद्यैः पदैर्व्वाच्या निजेच्छया ॥ क्वचिच्छन्दस्यास्ते यतिरभिहिता पूर्ब्बकृतिभिः पदान्ते सा शोभां व्रजति पदमध्ये त्यजति च । पुनस्तत्रैवासौ स्वरविहितसन्धिः श्रयति तां यथा कृष्णः पुष्णात्वतुलमहिमा मां करुणया ॥ श्वेतमाण्डव्यमुख्यास्तु नेच्छन्ति मुनयो यतिम् । इत्याह भट्टः स्वग्रन्थे गुरुर्मे पुरुषोत्तमः ॥” इति च्छन्दोमञ्जरी । १ । १६ -- १८ ॥ (नियम्यते इति । यम् + क्तिन् । यतते चेष्टते व्रतादिरक्षार्थं इति वा । यत + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति इन् ।) विधवा । रागः । सन्धिः । इति शब्दरत्नावली ॥ वाद्याङ्ग- प्रबन्धविशेषः । यथा, -- “यतिरोढाप्यवच्छेदो गजरो रूपकं ध्रुवम् । गनपः सारिगोणी च नादश्च कथितं तथा । प्रहरणं वृन्दनञ्च प्रबन्धा द्बादश स्मृताः ॥” यथा दं थातः । इत्येकताल्यां यतिः । इति सङ्गीतदामोदरः ॥ (सा त्रिविधा । यथा, मार्कण्डेयपुराणे । २३ । ५३ । “चतुर्विधं पदं तालं त्रिःप्रकारं लयत्रयम् । यतित्रयं तथा तोद्यं मया दत्तं चतुर्विधम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यति पुं।

निर्जितेन्द्रिययतिः

समानार्थक:यतिन्,यति

2।7।43।2।2

ऋषयः सत्यवचसः स्नातकस्त्वाप्लुतो व्रती। ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यति¦ पु॰ यतते मोक्षाय यत--इन्।

१ परिव्र जके संन्यासिनिअमरः। यम्यते जिह्वा यत्र यम--क्तिन्।

२ छन्दोग्रन्थविख्यातेजिह्वाया

२ विश्रामस्थाने उच्चारणकालविच्छेदे स्त्री। सा च
“क्वचित् छन्दस्यास्ते यतिरभिहिता पूर्वकृतिमिःपदान्ते सा शोभां व्रजति पदमध्ये त्यजति च” इत्याद्यु-क्त्यासुप्तिङन्तपदान्ते एव छन्दोग्रन्थानुसारेण जिह्वाया-[Page4771-a+ 38] विश्रामरूपाच्चारणाभावरूपा।

३ विधवायां

४ रागे

५ सन्धौच शब्दच॰

६ पाठविच्छेदे मेदि॰।

७ निकारे

८ विष्णौहेमच॰।

९ वाद्याङ्गप्रबन्धभेदे सङ्गीतदा॰। यद् + परि-माणे--डति।

१० यत्परिमाणे त्रि॰ ब॰ व॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यति¦ Pron. How many, as many, (declined only in the plural, nomi- native and accusative यति).

यति¦ m. (-तिः)
1. A sage, whose passions are completely under subjec- tion.
2. A religious mendicant, especially one of the Jain4a sect.
3. Stopping, ceasing, rest, term.
4. Restraining, controlling, cheek- ing. f. (-तिः)
1. A pause in poetry or metre, a stop, a rest.
2. Uni- on, joining.
3. Restraint, check.
4. Guidance. E. यत् endeavour, &c., aff. इन्; or यम् to restrain, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यति [yati], pron. a. [यद्-परिमाणे$ति] (declined only in pl.; nom. acc. यति) As many, as often, how many.

यतिः [yatiḥ], f. [यम्-क्तिन्]

Restraint, check control.

Stopping, ceasing, rest.

Guidance.

A pause in music; स्थानत्रयं यतीनां च षडास्यानि रसा नव Pt.5.55.

(In prosody) A cæsura; यतिजिह्वेष्टविश्रामस्थानं कविभि- रुच्यते । सा विच्छेदविरामाद्यैः पदैर्वाच्या निजेच्छया ॥ Chand. M.1; म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्; यतिभङ्गप्रवृत्तस्य यतिभङ्गो न दोषभाक् Śaṁkaradigvijaya.

A widow.-तिः m. [यतते मोक्षाय यत्-इन्]

An ascetic, one who has renounced the world and controlled his passions; यथा दानं विना हस्ती तथा ज्ञानं विना यतिः Bv.1.119.

N. of Viṣṇu. -Comp. -चान्द्रायणम् N. of a particular kind of penance; अष्टावष्टौ समश्नीयात् पिण्डान् मध्यंदिने स्थिते । नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ॥ Ms.11.218. -पात्रम् an ascetic bowl for collecting alms. -मैथुनम् the unchaste life of ascetics.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यति m. (for 2. and 3. See. col. 2 and p. 845) a disposer RV. vii , 13 , 1 ( Sa1y. " a giver ")

यति m. " a striver " , an ascetic , devotee , one who has restrained his passions and abandoned the world Up. Mn. MBh. etc. (See. IW. 131 )

यति m. N. of a mythical race of ascetics (connected with the भृगुs and said to have taken part in the creation of the world) RV. etc.

यति m. N. of a son of ब्रह्माBhP.

यति m. of a son of नहुषMBh. Hariv. Pur.

यति m. of a son of विश्वामित्रMBh.

यति m. N. of शिवMBh.

यति m. = निकारor कारL.

यति (fr. 3. यcorrelative of तति; declined only in pl. nom. acc. यति) , as many as (= Lat. quot) , as often , how many or often RV. (for 1. and 3. यतिSee. col. 1 and p. 845).

यति f. (for 1. and 2. See. p.841 , cols. 1 and 2) restraint , control , guidance TS. Br.

यति f. stopping , ceasing , a pause (in music) Sam2gi1t.

यति f. a caesura (in prosody) Pin3g.

यति f( इ, ई). a widow L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of ब्रह्मा, who remained a celibate. भा. IV. 8. 1.
(II)--the eldest son of नहुष who did not like to be king and who devoted himself to the realisation of आत्मन्; became a वैखानस yogi even as a boy; फलकम्:F1:  भा. IX. १८. 1-2; M. २४. ५०; Vi. IV. १०. 1-2.फलकम्:/F married गा, daughter of काकुस्थ. फलकम्:F2:  Br. III. ६८. १२; वा. ९३. १३-14.फलकम्:/F
(III)--feeding of, in a श्राद्ध pleases ब्रह्मा; duties of; फलकम्:F1:  Br. II. 7. १६९; ३२. २५; III. १५. १६-30; ६८. 6; वा. ५९. २४.फलकम्:/F प्रायश्चित्तस्, for commissions and omissions; फलकम्:F2:  Ib. १८. 1-२२.फलकम्:/F शूद्र Yatis with bald heads and red robes at the end of Kali. फलकम्:F3:  Ib. ५८. ५० and ५९; ९३. 6; १०४. २३.फलकम्:/F
(IV)--a शिव god. Br. II. ३६. ३३. [page३-010+ ४१]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


YATI I : A king who was the eldest son of Nahuṣa and the eldest brother of Yayāti. Mahābhārata, Ādi Parva, Chapter 75, Verse 31, mentions that he became a yogī and lived in the forest.


_______________________________
*15th word in left half of page 895 (+offset) in original book.

YATI II : One of the sons of Viśvāmitra. (Mahābhārata, Anuśāsana Parva, Chapter 4, Verse 58).


_______________________________
*1st word in right half of page 895 (+offset) in original book.

YATI III : A community-group. They were perhaps ene- mies of yajñas. There are references to them in various parts of the Ṛgveda.


_______________________________
*2nd word in right half of page 895 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yati is the name of an ancient clan which is connected with the Bhṛgus in two passages of the Rigveda,[१] where the Yatis certainly seem to be real persons. In another hymn,[२] however, they already appear as almost mythical. In the Yajurveda Saṃhitās,[३] and elsewhere,[४] the Yatis are a race whom Indra, in an evil moment, gave over to the hyænas (Sālāvṛka): exactly what is referred to is uncertain. Yati is mentioned with Bhṛgu in a verse of the Sāmaveda.[४]

  1. viii. 3, 9;
    6, 18;
    Weber, Indische Studien, 3, 465, n.
  2. x. 72, 7.
  3. Taittirīya Saṃhitā, ii. 4, 9, 2;
    vi. 2, 7, 5;
    Kāṭhaka Saṃhitā, viii. 5;
    xi. 10;
    xxv. 6;
    xxxvi. 7;
    Pañcaviṃśa Brāhmaṇa, viii. 1, 4;
    xiii. 4, 16;
    Aitareya Brāhmaṇa, vii. 28, 1;
    Kauṣītaki Upaniṣad, i. 3, etc.;
    Muir, Sanskrit Texts, 12, 437 et seq.
  4. ४.० ४.१ ii. 304. In the parallel passage, Av. ii. 5, 3, the reading Yatīr is found, possibly an error for Yatīn, or merely a blunder. Cf. Muir, op. cit., 5, 49, n. 92;
    Whitney, Translation of the Atharvaveda, 44;
    Āśvalāyana Śrauta Sūtra, vi. 3, 1.

    Cf. Macdonell, Vedic Mythology, p. 146.
"https://sa.wiktionary.org/w/index.php?title=यति&oldid=503636" इत्यस्माद् प्रतिप्राप्तम्