शकुनि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुनिः, पुं, (शक्नोति उन्नेतुमात्मानमिति । शक + “शकेरुनोन्तोन्त्युनयः ।” उणा ०३ । ४९ । इति उनिः ।) पक्षी । इत्यमरः ॥ (यथा, मनुः । ५ । ११ । “क्रव्यादान् शकुनीन् सर्व्वांस्तथा ग्राम- निवासिनः । अनिद्दिष्टांश्चैकशफांष्टिट्टिभञ्च विवर्जयेत् ॥”) चिल्लपक्षी । इति हेमचन्द्रः ॥ सौवलः । स तु कौरवमातुलः । (अयं हि दुर्य्योधनमन्त्री । द्यूते पाण्डवान् जित्वा वनं प्रेरयामास । असौ हि कौरवयुद्धे सहदेवेन निहतः । एतद्विवरणं महा- भारते शल्यपर्व्वणि द्रष्टव्यम् ॥) ववाद्येकादश- करणान्तर्गताष्टमकरणम् । इति मेदिनी ॥ तत्करणजातफलम् । “परजनधनहर्त्ता वञ्चकः क्रूरचेष्टः करधृतकरवालो व्याहतस्वामिपक्षः । अतिशयपरदारासक्तचित्तः सरोषो भवति शकुनिजन्मा मानवः शीघ्रकर्म्मा ॥” इति कोष्ठीप्रदीपः ॥ * ॥ दुःसहपुत्त्रः । यथा, -- “दुःसहस्याभवत् भार्य्या निर्म्माष्टिर्नाम नामतः । जाता कलेस्तु पाप्मायां ऋतौ चण्डालदर्शनात् ॥ तयोरपत्यान्यभवन् जगद्ब्यापीनि षोडश । अष्टौ कुमाराः कन्याश्च तथाष्टावतिभीषणाः ॥ दन्ताकृष्टिस्तथोक्तिश्च परिवर्त्तस्तथा परः । अङ्गधुक् शकुनिश्चैव गण्डप्रान्तरतिस्तथा ॥” तस्य पञ्च पुत्त्रा यथा, -- “श्येनकाककपोतांश्च गृघ्रोलूकौ च वै सुतान् । अवाप शकुनिः पञ्च जगृहुस्तान् सुरासुराः ॥ श्येनं जग्राह वै मृत्युः काकं कालो गृहीत- वान् । उलूकं निरृतिश्चापि जग्राहातिभयावहम् ॥ गृध्रं व्याधिस्तदीशोऽथ कपोतञ्च स्वयं यमः । एतेषामेव चैवोक्ताः कृताः पापोपपादने ॥ तस्मात् श्येनांदयो यस्य निलीयन्ते शिरस्यथ । तेनात्मरक्षणायालं शान्तिः कार्य्या द्विजोत्तम ॥ गेहे प्रसूतिरेतेषां तद्बन्नीडनिवेशनम् । न शस्तं वर्जयेद्गेहं कपोताक्रान्तमस्तकम् ॥ श्येनः कपोतो गृध्रो वा कौशिको वा गृहे द्विजः । प्रविष्टः कथयन्त्यन्तं वसतां तत्र वेश्मनि ॥ ईदृक् परित्यजेद्गेहं शान्तिं कुर्य्याद्द्विजोत्तम । स्वप्नेऽपि हि कपोतस्य दर्शनं न प्रशस्यते ॥” इति मार्कण्डेयपुराणे दुःसहवंशोत्पत्तिनामा- ध्यायः ॥ * ॥ विकुक्षिपुत्त्रः । यथा, -- “वैवस्वतमनोरासीदिक्ष्वाकुः पृथिवीपतिः । तस्य पुत्त्रशतं चासीद्बिकुक्षिर्ज्येष्ठ उच्यते ॥ सोऽयोध्याधिपतिर्वीरस्तस्य पञ्चदश स्मृताः । शकुनिप्रमुखाः पुत्त्रा रक्षिता रोमहर्षिताः ॥” इति वह्निपुराणे सगरोपाख्याननामाध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुनि पुं।

पक्षी

समानार्थक:खग,विहङ्ग,विहग,विहङ्गम,विहायस्,शकुन्ति,पक्षिन्,शकुनि,शकुन्त,शकुन,द्विज,पतत्रिन्,पत्रिन्,पतग,पतत्,पत्ररथ,अण्डज,नगौकस्,वाजिन्,विकिर,वि,विष्किर,पतत्रि,नीडोद्भव,गरुत्मत्,पित्सन्त्,नभसङ्गम,पतङ्ग,वयस्

2।5।32।2।3

खगे विहङ्गविहगविहङ्गमविहायसः। शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः॥

अवयव : पक्षिपक्षः,पक्षमूलम्,अण्डम्

वैशिष्ट्यवत् : पक्षिशब्दः,पक्षिगतिविशेषः

वृत्तिवान् : पक्षीणां_हन्ता

 : गरुडः, कपोतः, श्येनः, उलूकः, भरद्वाजपक्षी, खञ्जनः, कङ्कः, चाषः, भृङ्गः, काष्ठकुट्टः, चातकपक्षी, कुक्कुटः, चटकः, अशुभवादिपक्षिविशेषः, अशुभपक्षिभेदः, कोकिलः, काकः, कालकण्ठकः, चिल्लः, गृध्रः, शुकः, क्रौञ्चः, बकः, सारसः, चक्रवाकः, कलहंसः, कुररः, हंसः, आडिः, जतुका, तैलपायिका, मयूरः, पक्षिजातिविशेषः, भासः, मत्स्यात्खगः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुनि¦ पु॰ शक--उनि!

१ पक्षिमात्रे अमरः।

२ चिल्लप-क्षिणि हेमच॰।

३ सुवलराजपुत्रे दुर्य्योधनमातुले च।

३ श्यामापक्षिणि स्त्री ङीप् राजनि॰।

४ ववादिषु करण-भेदे पु॰

५ दुःसहनृपपुत्रे पु॰ मार्कण्डे यपु॰। विकृतिनृप-पुत्रभेदे पु॰ वह्निपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुनि¦ m. (-निः)
1. A bird.
2. The meternal uncle of the Kaurava princes, and counsellor or DURYODHAN4A.
3. One of the astrono- mical periods called Karan4as.
4. The Indian kite or eagle, (Falco cheela.) f. (-नी) A hen-sparrow. E. शक् to be able, उनि Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुनिः [śakuniḥ], [शक्-उनि]

A bird; तरुशकुनिकुरङ्गान् मैथिली यानपुष्यत् U.3.25; Ms.12.63.

A vulture, kite or eagle.

A cock.

N. of a son of Subala, king of Gāndhāra and brother of Gāndharī, wife of Dhṛitarāṣṭra; he was thus the maternal uncle of Duryodhana whom he assisted in many of his wicked schemes to exterminate the Pāṇḍavas. The name is now usually applied to an old wicked-minded relative whose counsels tend to ruin.

N. of a demon killed by Kṛiṣṇa. -Comp. -ईश्वरः N. of Garuḍa. -प्रपा a trough for watering birds.

वादः the cry or sound of a bird.

the crowing of a cock.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुनि m. a bird ( esp. a large bird L. = ग्रिध्रor चिल्लaccord. to some " a cock ") RV. etc.

शकुनि m. (in astronomy) N. of the first fixed करण(See. ) VarBr2S.

शकुनि m. N. of a Naga MBh.

शकुनि m. of an evil demon (son of दुः-सह) Ma1rkP.

शकुनि m. of an असुर(son of हिरण्या-क्षand father of वृक) Hariv. Pur.

शकुनि m. of the brother of queen गान्धारी(and therefore the brother-in-law of धृत-राष्ट्रand the मातुलor maternal uncle of the कुरुprinces ; as son of सुबल, king of गान्धार, he is called सौबल; he often acted as counsellor of दुर्योधन, and hence his name is sometimes applied to an old officious relative whose counsels ten to misfortune) MBh. Hariv. etc. (See. IW. 380 )

शकुनि m. of a son of विकुक्षिand grandson of इक्ष्वाकुHariv.

शकुनि m. of a son of दश-रथib. BhP.

शकुनि m. of the great-grandfather of अशोकRa1jat.

शकुनि m. du. N. of the अश्विन्s MW.

शकुनि f( इor ई). See. below.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(सौबल) a prince of गान्धार and an evil adviser to Duryodhana; joined him in insulting Vidura; attacked the northern gate of मथुरा, and the eastern gate of Gomanta when they were besieged by जरासन्ध. भा. III. 1. १४; 3. १३; VII. 2. १८; X. ५०. ११ [7]; ५२. ११. [6].
(II)--father of Asura वृक; took part in the देवासुर war between Bali and Indra. भा. VIII. १०. २०; X. ८८. १४. [page३-356+ २२]
(III)--a son of (एका) दशरथ and father of Karambhi (aka). भा. IX. २४. 4-5; Br. III. ७०. ४४; वा. ९५. ४३; Vi. IV. १२. ४१.
(IV)--a son of विकुक्षि. Br. III. ६३. 9.
(V)--a son of सनद्वाज; father of स्वागत. Br. III. ६४. २०.
(VI)--a son of Danu M. 6. १७.
(VII)--a son of दृढरथ and father of Karambha. M. ४४. ४२.
(VIII)--had ५०० brothers who were rulers of उत्तरापथदेश; of these ४८ had sovereignty over the south; all sons of इक्ष्वाकु. वा. ८८. 9.
(IX)--a son of सुतद्वाज. वा. ८९. २०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śakuni  : m.: A mythical serpent.

Born in the kula of Dhṛtarāṣṭra, listed by Sūta among those offered in the snake sacrifice of Janamejaya; described as ‘fast as wind’ (vātavega), ‘having excess of poison’ (viṣolbaṇa) 1. 52. 14, 13.


_______________________________
*6th word in right half of page p59_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śakuni  : m.: A mythical serpent.

Born in the kula of Dhṛtarāṣṭra, listed by Sūta among those offered in the snake sacrifice of Janamejaya; described as ‘fast as wind’ (vātavega), ‘having excess of poison’ (viṣolbaṇa) 1. 52. 14, 13.


_______________________________
*6th word in right half of page p59_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śakuni, ‘bird,’ is used practically like Śakuna, but with a much clearer reference to divination. It was smaller than the Śyena or Suparṇa,[१] gave signs,[२] and foretold ill-luck.[३] When it is mentioned[४] in the list of sacrificial victims at the Aśvamedha (‘horse sacrifice’), a special species must be meant: later the falcon is so called, but the ‘raven’ may be intended; the commentator on the Taittirīya Saṃhitā thinks that it is the ‘crow.’ It is mentioned several times elsewhere.[५]

  1. Rv. ii. 42, 2.
  2. Rv. ii. 42, 1;
    43, 3.
  3. Av. x. 3, 6.
  4. Taittirīya Saṃhitā, v. 5, 19, 1;
    Vājasaneyi Saṃhitā, xxiv. 40;
    Maitrāyaṇī Saṃhitā, iii. 14, 21.
  5. Av. ii. 25, 2;
    vii. 64, 1;
    xi. 9, 9;
    Kāṭhaka Saṃhitā, xxv. 7;
    Aitareya Brāhmaṇa, ii. 15, 12;
    iv. 7, 3;
    Satapatha Brāhmaṇa, xiv. 1, 1, 31;
    Chāndogya Upaniṣad, vi. 8, 2, etc.

    Cf. Zimmer, Altindisches Leben, 88, 430.
"https://sa.wiktionary.org/w/index.php?title=शकुनि&oldid=474696" इत्यस्माद् प्रतिप्राप्तम्