श्रेष्ठिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेष्ठी, [न्] पुं, (श्रेष्ठं धनादिकमस्त्यस्येति । इनिः ।) कुलोत्तमशिल्पी । यथा, -- “कुलीकस्तु कुलीश्रेष्ठी कुलश्रेष्ठिनि शिल्पि- नाम् ॥” इति जटाधरः ॥ (यथा, बृहत्संहितायाम् । २९ । १० । “श्रेष्ठी सुवर्णपुष्पैः पद्मैर्विप्राः पुरोहिताः कुमुदैः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेष्ठिन्¦ पु॰ श्रेष्ठं धनादिकमस्त्यस्य इति।

१ शिल्पिवणिजांश्रेष्ठे जटा॰
“स हि श्रेष्ठिचत्वरे प्रतिवसतीति” मृच्छ-कटिकटीका।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेष्ठिन्¦ mfn. (-ष्ठी-ष्ठिनी-ष्ठि) Best, chief. m. (-ष्ठी)
1. An artist eminent by birth.
2. The head or chief of a body of persons following the same trade or occupation, a president, a foreman. E. श्रेष्ठ excellence, इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेष्ठिन् [śrēṣṭhin], m. [श्रेष्ठं धनादिकस्त्यस्य इनि] The head or president of a mercantile or other guild; निक्षेपे पतिते हर्म्ये श्रेष्ठी स्तौति स्वदेवताम् Pt.1.14. -Comp. -चत्वरम् the part of a city where merchants live; स खलु श्रेष्ठिचत्वरे निवसति Mk.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेष्ठिन् mfn. having the best , best , chief W.

श्रेष्ठिन् m. a distinguished man , a person of rank or authority AitBr. S3a1n3khBr. KaushUp.

श्रेष्ठिन् m. a warrior of high rank Ja1takam.

श्रेष्ठिन् m. an eminent artisan , the head or chief of an association following the same trade or industry , the president or foreman of a guild (also f( इनी). a female artisan etc. ) Hariv. Ka1v. VarBr2S. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śreṣṭhin occurs in several passages of the Brāhmaṇas,[१] where the St. Petersburg Dictionary assigns to the word the sense of ‘a man of consequence.’ It is, however, possible that the word may already have the sense of the ‘headman of a guild,’ the modern Seth.[२] There is a similar doubt in the use of śraiṣṭhya,[३] which is perhaps not merely ‘the foremost place,’ as usually assumed, but definitely ‘the presidency of a guild.’

Guilds are referred to in the Dharma Sūtras,[४] and they play a considerable part in the Buddhist texts[५] and the Epic.[६] But the Vedic evidence is inadequate to afford ground for positive assertion or denial of their existence or organization in Vedic times.

  1. Aitareya Brāhmaṇa, iii. 30, 3;
    Kauṣītaki Brāhmaṇa, xxviii. 6;
    Kauṣītaki Upaniṣad, iv. 20. Bhaga is the Śreṣṭhin of the gods, Taittirīya Brāhmaṇa, iii. 1, 4, 10.
  2. Cf. Hopkins, India, Old and New, 168 et seq.
  3. Av. i. 9, 3 = Taittirīya Saṃhitā, iii. 5, 4, 2 = Kāṭhaka Saṃhitā, v. 6 = Maitrāyaṇī Saṃhitā, i. 4, 3. See also for the word, Av. x. 6, 31;
    Aitareya Brāhmaṇa, iv. 25, 8;
    vii. 18, 8;
    Taittirīya Brāhmaṇa, iii. 8, 9, 1;
    Śatapatha Brāhmaṇa, xiii. 7, 1, 1;
    Chāndogya Upaniṣad, v. 2, 6;
    Kauṣītaki Upaniṣad, ii. 6;
    iv. 15, 20, etc. The use of śraiṣṭhya is, on the whole, not in favour of the theory that it is a technical term.
  4. Gautama Dharma Sūtra, xi. 20, 21, etc.;
    Foy, Die ko7nigliche Gewalt, 14, n. 2, etc.
  5. Rhys Davids, Buddhist India, 88 et seq.
  6. Hopkins, Journal of the American Oriental Society, 13, 81 et seq.
"https://sa.wiktionary.org/w/index.php?title=श्रेष्ठिन्&oldid=474875" इत्यस्माद् प्रतिप्राप्तम्