जनः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

  1. गोत्रम्

अनुवादाः[सम्पाद्यताम्]

सम्बद्ध शब्दाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनः, पुं, (जायते इति । जन + अच् ।) लोकः । (यथा, महाभारते । १ । १४९ । ९ । “अथ प्रवाते तुमुले निशि सुप्ते जने तथा । तदुपादीपयत् भीमः शेते यत्र पुरोचनः ॥”) महर्लोकादूर्द्ध्वलोकः । पामरः । इति मेदिनी । ने, ६ ॥ (असुरविशेषः । जनार्द्दन इति शब्द- दर्शनात् ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनः [janḥ], [जन्-अच्]

A creature, living being, man.

An individual or person (whether male or female); क्व वयं क्व परोक्षमन्मथो मृगशावैः सममेधितो जनः Ś.2.18; तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः U.2.19; so सखीजनः a female friend; दासजनः a slave, अबलाजनः &c. (In this sense जनः or अयं जनः is often used by the speakerwhether male or female, in the sing. or pl. instead of the first personal pronoun to speak of himself in the third person); अयं जनः प्रष्टुमनास्तपोधने Ku.5.4 (male); भगवन् परवानयं जनः प्रतिकूलाचरितं क्षमख मे R.8.81 (female); पश्यानङ्गशरातुरं जनमिमं त्रातापि नो रक्षसि Nag.1.1. (female and pl.).

Men collectively, the people, the world (in sing. or pl.); एवं जनो गृह्णाति M.1; सतीमपि ज्ञातिकुलैक- संश्रयां जनो$न्यथा भर्तृमतीं विशङ्कते Ś.5.17.

Race, nation, tribe.

The world beyond Maharloka, the heaven of deified mortals.

A low man, the mob; L. D. B. -ना Birth, production. -Comp. -अतिग a. extraordinary, uncommon, superhuman.

अधिपः, अधिनाथः a king

N. of Viṣṇu.

अन्तः a place removed from men, an uninhabited place.

a region.

an epithet of Yama.

personal proximity. -अन्तिकम् secret communication, whispering or speaking aside (to another). (-ind.) aside to another (in dramas); the S. D. thus defines this stage direction: त्रिपताककरेणान्यानप- वार्यान्तरा कथाम् । अन्योन्यामन्त्रणं यत् स्याज्जनान्ते तज्जनान्तिकम् ॥ 425. -अर्णवः a large concourse of people, caravan.-अर्थशब्दः a family appellation. -अर्दनः an epithet of Visnu or Krisna. -अशनः a. wolf. -आकीर्ण a. thronged or crowded with people; Ś.5.1.

आचारः a popular usage or custom.

propriety, decorum. -आश्रमः an asylum for people, an inn, caravansary. -आश्रयः a pavilion. -इन्द्रः, -ईशः, -ईश्वरः a king. -इष्ट a. desired or liked by the people. (-ष्टः) a kind of jasmine. (-ष्टा) turmeric. -उदाहरणम् glory, fame. -ओघः a concourse of people, crowd, mob. -कारिन् m. lac.-चक्षुस् n. 'the people's eye', the sun. -जन्मादिः the the Supreme Being. -जल्पः A rumour. -त्रा an umbrella, a parasol. -देवः a king.

पदः a community, race, nation; Y.1.361 v. l.

A kingdom, an empire, an inhabited country; जनपदे न गदः पदभादधौ R.9.4; दाक्षि- णात्ये जनपदे Pt.1; Me.48.

the country (opp. the town पुर, नगर); जनपदवधूलोचनैः पीयमानः Me.16.

the people, subjects (opp. the sovereign); जनपदहितकर्ता त्यज्यते पार्थिवेन Pt.1.131.

mankind.

a. considering his subjects as authority; आपौरप्रकृतिजनपदो राजा Bhāg.5.4.5. -पदिन् m. the ruler of a country or community.

प्रवादः rumour, report.

scandal, calumny. -प्रिय a.

philanthropic.

liked by the people, popular.

(यः) an epithet of Śiva.

coriander-seed. -मरकः an epidemic disease. -मर्यादा established custom or usage, popular custom. -मारः an epidemic; Av. Pariś.72.84. -योपन a. perplexing or vexing men; कमगञ्जनयोपनः Rv.1.86.22. -रञ्जनम् gratifying the people, courting popular favour.

रवः rumour.

calumny, scandal. -लोकः one (i. e. the fifth) of the seven divisions of the universe situated above Maharloka; यो ब्रह्मवादः पूर्वेषां जनलोकनिवासिनाम् Bhāg.1.87.8. -वादः (also जनेवादः)

news, rumour.

a scandal; द्यूतं च जनवादं च Ms.2.179. -व्यवहारः popular usage. -श्चुत a. well-known among people, famous -श्रुतिः f. a rumour, report; अभिचारं चकारास्येत्य- विगाना जनश्रुतिः Rāj. T.7.133. (-नं) सह a. subduing men; सत्रासाहो जनभक्षो जनंसहः Rv.2.21.3. -संबाध a. densely crowded with people. -स्थानम् N. of a part of the Daṇḍakā forest; R.12.42;13.22; U.1.28;2.17.

"https://sa.wiktionary.org/w/index.php?title=जनः&oldid=506695" इत्यस्माद् प्रतिप्राप्तम्