अवि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविः, पुं, (अव + इन् ।) सूर्य्यः । पर्ब्बतः । मेषः । इत्यमरः ॥ (“श्वशूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणां” । इति मनुः ।) “मूत्राणि हस्तिकरभमहिषीखरवाजिनां । गोजावीनां स्त्रियां पुंसां मूत्रवर्ग उदाहृतः” ॥ इति वैद्यकरसेन्द्रसारसंग्रहे ॥) नाथः । मूषिककम्बलः । इति मेदिनी ॥ प्राचीरं वायुः । इति दण्डी ॥

अविः, स्त्री, ऋतुमती । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवि स्त्री।

रजस्वला

समानार्थक:रजस्वला,स्त्रीधर्मिणी,अवि,आत्रेयी,मलिनी,पुष्पवती,ऋतुमती,उदक्या

2।6।20।2।2

विप्रश्निका त्वीक्षणिका दैवज्ञाथ रजस्वला। स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

अवि स्त्री।

पर्वतः

समानार्थक:महीध्र,शिखरिन्,क्ष्माभृत्,अहार्य,धर,पर्वत,अद्रि,गोत्र,गिरि,ग्रावन्,अचल,शैल,शिलोच्चय,नग,अग,जीमूत,भूभृत्,मरु,अवि

3।3।207।2।1

मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः। अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥

अवयव : पाषाणः,पर्वताग्रः,मेखलाख्यपर्वतमध्यभागः,पर्वतनिर्गतशिलाखण्डः

 : मेरुपर्वतः, लोकालोकपर्वतः, लङ्काधिष्ठानपर्वतः, पश्चिमपर्वतः, उदयपर्वतः, हिमवान्, निषधपर्वतः, विन्ध्यापर्वतः, माल्यवान्, परियात्रकपर्वतः, गन्धमादनपर्वतः, हेमकूटपर्वतः, पर्वतसमीपस्थाल्पपर्वतः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

अवि स्त्री।

मेषः

समानार्थक:मेढ्र,उरभ्र,उरण,ऊर्णायु,मेष,वृष्णि,एडक,अवि

3।3।207।2।1

मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः। अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

अवि स्त्री।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

3।3।207।2।1

मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः। अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवि¦ पु॰ अव--इन्।

१ सूर्य्ये,

२ अर्कवृक्षे

३ मेषे,

४ छागे,
“महान्त्यपि समृद्धानि गोजाविधनधान्यतः” जिनकार्म्मुक-वस्तावी पृथक् दद्याद् विशुद्धये” इति च मनुः

५ पर्व्वते,

६ मूषिककम्बले,

७ प्रमौ च।

८ लज्जायां स्त्री वा ङीप्। खार्थे कन्। अविशब्दार्थे। भावादौ पुरोहिता॰ यक्। आविक्यम् तद्भावादौ न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवि¦ m. (-विः)
1. The sun.
2. A mountain.
3. A sheep.
4. A master.
5. A blanket.
6. A rat.
7. A wall or enclosure.
8. Air, wind.
9. The shawl goat. f. (-विः) A woman in her courses; also अवी। E. अव to go, to preserve, &c. इन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवि [avi], a. Ved. [अव्-इन्] Favourable, kindly or favourably disposed. अविं वृधाम शग्मियं सखायं वरुणम् Av.5.1. 9.

विः A sheep; (f. also in this sense); जीनकार्मुक- वस्तावीन् Ms.11.138,3.6,12.55.

The Sun.

N. of a tree (अर्क).

A goat.

A mountain.

Air, wind.

A woollen blanket (of the skin of mice).

A blanket, shawl in general.

A woollen strainer (for Soma juice).

A master.

A wall, enclosure.

A rat. -विः f.

An ewe; अवि- रितरा मेष इतरस्ताँसमेवाभवत् Bṛi. Up.1.44.

Shame.

A woman in her courses. [cf. L. ovis; Gr. ois] अविर्गिरौ रवे मेषे मूषिके कंबले$पि च Nm. -Comp. -रविकन्याय A grammatical maxim according to which अविः becomes अविक. -कटः [अवि संघाते कटच् P.V.2.29. Vārt.] a flock of sheep. -कटोरणः [अविकटे मेघसंघाते देयः उरणः मेषः P.VI.3.1] a kind of tribute (consisting of sheep); अविकट उरणो दातव्यः अविकटोरणः Mbh.6.3.1.-गन्धा, -गन्धिका N. of a plant (= अजगन्धा). -दुग्धम्, -दूसम्, -मरीसम्, -सोढम् the milk of an ewe. -पटः sheep's skin, a woollen cloth. -पालः [अवीन् पालयति उप. स.] a shepherd; Vāj.3.11. -प्रियः a kind of grass liked by sheep; Panicum Frumentaceum श्यामा (Mar. सावा, बावरो). (-या) N. of a plant. -स्थलम् sheep-place; N. of a town; अविस्थलं वृकस्थलं माकन्दी वारणावतम् Mb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवि mfn. ( अव्) , favourable , kindly disposed AV. v , 1 , 9

अवि mf. a sheep RV. (mentioned with reference to its wool being used for the सोमstrainer) AV. etc.

अवि mf. the woollen सोमstrainer RV.

अवि m. a protector , lord L.

अवि m. the sun L.

अवि m. air , wind L.

अवि m. a mountain L.

अवि m. a wall or enclosure L.

अवि m. a cover made of the skin of mice L.

अवि f. an ewe AV. x , 8 , 31 , (= अ-वीSee. ; cf. also अधि)a woman in her courses L. ([ cf. Lith. awi-s ; Slav. ovjza , Lat. ovi-s ; Gk. ?-s ; Goth. avistr]).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Avi.--‘Sheep’ are repeatedly mentioned in the Rigveda, and later, often in conjunction with goats (aja). The wolf (vṛka) was their great enemy,[१] and they were tended by shepherds.[२] Sheep as well as kine were captured from the enemy.[३] The Soma sieve was made of sheep's wool, and is repeatedly referred to (avi, meṣī, avya, avyaya).[४] Considerable herds must have existed, as Ṛjrāśva is said[५] to have slain one hundred rams, and in a Dānastuti (‘Praise of Gifts’)[६] a hundred sheep are mentioned as a gift. The (meṣa,[७] vṛṣṇi[८] ) ram was sometimes castrated (petva).[९] The main use of sheep was their wool; hence the expression ‘woolly’ (ūrṇāvatī)[१०] is employed to designate a sheep. In the Vājasaneyi Saṃhitā[११] the ram is described as ‘woolly,’ and as ‘the skin of beasts, quadruped and biped,’ with reference to the use of its wool as clothing for men and shelter for animals. Pūṣan is said[१२] to weave raiment from the wool of sheep. Normally the sheep stayed out at pasture; in an obscure passage of the Rigveda[१३] reference appears to be made to rams in stall. Gandhāra[१४] ewes were famous for their wool. Pischel[१५] considers that the Paruṣṇī[१६] was named from its richness in sheep, parus[१७] denoting the ‘flocks’ of wool.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवि पु.
भेंड़, मेष (अज, के विपरीत, मेढ़ा), का.श्रौ.सु. 15.1०.3; आप.श्रौ.सू. 19.27.4; ला.श्रौ.सू. 8.6.15।

  1. Av. v. 8, 4;
    Rv. viii. 34, 3;
    66, 8.
  2. Avi-pāla, Vājasaneyi Saṃhitā, xxx. 11;
    Śatapatha Brāhmaṇa, iv. 1, 5, 2;
    avi-pa, Taittirīya Brāhmaṇa, iii. 4, 9, 1.
  3. Rv. viii. 86, 2.
  4. Rv. ix. 109, 16;
    36, 4, etc. See Hillebrandt, Vedische Mythologie, 1, 203.
  5. Rv. i. 116, 17.
  6. Rv. viii. 67, 3.
  7. Rv. i. 43, 6;
    116, 16, etc.
  8. Taittirīya Saṃhitā, ii. 3, 7, 4, etc.
  9. Rv. vii. 18, 17;
    Av. iv. 4, 8;
    Taittirīya Saṃhitā, v. 5, 22, 1;
    Vājasaneyi Saṃhitā, xxix. 58;
    59.
  10. Rv. viii. 67, 3. Cf. x. 75, 8;
    so urā, x. 95, 3.
  11. xiii. 50.
  12. Rv. x. 26, 6.
  13. x. 106, 5.
  14. Rv. i. 126, 7.
  15. Vedische Studien, 2, 210.
  16. Rv. iv. 22, 2;
    v. 52, 9.
  17. Rv. ix. 15, 6;
    parvan, iv. 22, 2. Cf. Zimmer, Altindisches Leben, 229, 230;
    Oldenberg, Ṛgveda-Noten, 1, 348.
"https://sa.wiktionary.org/w/index.php?title=अवि&oldid=489252" इत्यस्माद् प्रतिप्राप्तम्