सामग्री पर जाएँ

नौ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौः, स्त्री, (नुद्यतेऽनयेति । नुद प्रेरणे + “ग्लानु- दिभ्यां डौः ।” उणां २ । ६४ । इति डौः ।) नौका । इत्यमरः । १ । १० । १० ॥ यथा, महा- भारते । १ । १५० । ४ -- ५ । “ततः स प्रेषितो विद्वान् विदुरेण नरस्तदा । पार्थानां दर्शयामास मनोमारुतगामिनीम् ॥ सर्व्ववातसहां नावं यन्त्रयुक्तां पताकिनीम् । शिवे भागीरथीतीरे नरैर्व्विश्रम्भिभिः कृताम् ॥” एतेन यन्त्रवाहिता नौका प्रतीयते । कलेर नौका इति इष्टिम्बोट् इति च यस्याः प्रसिद्धिः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौ स्त्री।

नौका

समानार्थक:नौ,तरणि,तरि,पोत

1।10।10।2।2

जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः। नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः॥

अवयव : नौकापार्श्वद्वयबन्द्धचालनकाष्ठम्,नौपृष्ठस्थचालनकाष्ठम्

सम्बन्धि2 : नद्यादितरणे_देयमूल्यम्,नाविकः

वृत्तिवान् : नाविकः,वहित्रवाहकः

 : तृणादिनिर्मिततरणसाधनम्, अकृत्रिमजलवाहनम्, काष्ठजलवाहिनी, अर्धनौका

पदार्थ-विभागः : वाहनम्, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौ¦ स्त्री नुद--डौ। जलोपरिप्लवनसाधने

१ तरणौ
“नोदके[Page4154-a+ 38] शकटं याति न च नौर्गच्छति स्थले” हितो॰
“स्यन्दनाश्वैःतमे युध्येदनूपे नौद्विपैस्तथा” मनुः
“विप्रक्षत्रविशस्तरन्तिच यया नावा तयैवेतरे” मृच्छ॰

२ यन्त्रचालनीये नैभेदेच
“ततः प्रवासितो विद्वान् विदूरेण नरस्तदा। पार्थानांदर्शयामास मनोमारुतगामिनीम्। सर्ववातसहां नावंयन्त्रयुक्तां पताकिनीम्। शिवे भागीरथीतीरे नरैर्वि-स्रम्भिभिः कृताम्” भा॰ आ॰

१४

९ अ॰। ततः तार्य्ये यत्। नाव्य नावा तार्य्ये व्रीह्यादि यवखादि॰ इक। नाविकनौविशिष्टे त्रि॰। नावा तरति
“नौद्व्यचष्ठन्” ठन्। नाविक नावा तारिणि त्रि॰‘ नावोद्विगाः’ पा॰। नौश-ब्दान्तात् द्विगोष्टच् नतु तद्धितलुकि। द्वाभ्यां नौभ्यामा-गतः द्विनावरूप्यः
“द्विगोर्लुगनपत्ये” पा॰ अचीत्यस्यापक-र्षणात् अत्र हलादेर्न लुक्। पञ्चनावप्रियः उत्तरपद-द्विगुः द्विनावं त्रिनावम् समा॰ द्वि॰। अतद्धितनुकीतिकिं? पञ्चभिर्नौभिः क्रीतः आर्हीयष्ठक् अध्यर्द्धपूर्वेत्या-दिना तस्य लुकि न, द्विनौः इत्येव। अर्द्धं नावःएकदेशितत्पु॰ टच्। अर्द्धनावम् क्लीवत्वं कोषात्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौ¦ f. (-नौः) A boat, a vessel in general. E. नुद् to send, Una4di aff. डौ।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौ [nau], f.

A ship, boat, vessel; महता पुण्यपण्येन क्रीतेयं कायनौस्त्वया Śānti.3.1.

N. of a constellation.

Time; नौः काले तरणावपि Nm.

Comp. आरोहः (नावारोहः) a passenger on board a ship.

a sailor. -कर्णधारः a helmsman, pilot. -कर्मन् n. the occupation of a sailor; निषादो मार्गवं सूते दासं नौकर्मजीविनम् Ms.1.34. -क्रमः a bridge of boats. -चरः, -उपजीवकः, -जीविकः a sailor, boatman; यादोनाथः शिवजलपथः कर्मणे नौचराणाम् R.17.81.-तार्य a. navigable, to be traversed in a ship. -दण्डः an oar. -यानम् navigation. -यायिन् a. going in a boat, a passenger; एष नौयायिनामुक्तो व्यवहारस्य निर्णयः Ms.8.49.-वाहः a steersman, pilot, captain. -व्यसनम् shipwreck, naufrage; नौव्यसने विपन्नः Ś.6. -साधनम् fleet, navy; वङ्गानुत्खाय तरसा नेता नौसाधनोद्यतान् R.4.36.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौ encl. acc. dat. gen. du. of 1st pers. pron. (See. Pa1n2. 8-1 , 20 ) RV. etc. ( VS. also णौ; See. VPra1t. iii , 85 ).

नौ f. a ship , boat , vessel RV. etc.

नौ f. (in astrol. ) N. of a partic. appearance of the moon or of a constellation Var.

नौ f. = वाच्Nir. i , 11 (either because prayer is a vessel leading to heaven or fr. नु4 , " to praise ").([ cf. 2. नावand 7. नु; Gk. ? , ? , etc. ; Lat. na1vis , nau-ta , nau-fragus etc. ; Icel. no4r ; (?) Germ. Nachen.])

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the boat in the Ocean; in the river; फलकम्:F1: वा. 6. २७; ५२. ८६; १०८. ३७.फलकम्:/F illustrative of the earth floating on waters. फलकम्:F2: Vi. I. 4. ४६.फलकम्:/F

--(महीमयी) the divine boat given to Manu (Vaivasvata) by विष्णु in the shape of a fish to be tied to its horn; फलकम्:F1: M. 1. ३०-32; भा. I. 3. १५.फलकम्:/F in the deluge it rescued the sun, moon, ब्रह्मा, नर्मदा, sage मार्कण्डेय, शिव, the Vedas, पुराणस् and other Vidyas from ruin; फलकम्:F2: M. 2. १०-15.फलकम्:/F Druhyu to ply the ocean with. फलकम्:F3: Ib. ३३. २०.फलकम्:/F

Vedic Index of Names and Subjects

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nau is the regular word in the Rigveda[१] and later[२] for a ‘boat’ or ‘ship.’ In the great majority of cases the ship was merely a boat for crossing rivers, though no doubt a large boat was needed for crossing many of the broad rivers of the Panjab as well as the Yamunā and Gaṅgā. Often no doubt the Nau was a mere dug-out canoe (dāru).[३] It is certainly against the theory[४] of the existence in Vedic times of an extensive sea trade that there is no mention of any of the parts of a ship, such as masts and sails, except the oar (Aritra), Yet there are some allusions indicating a trade more extensive than that implied by boats used for crossing rivers. The Atharvaveda[५] compares the ruin of a kingdom where Brahmins are oppressed to the sinking of a ship which is leaking (bhinnā); though the language here employed can be made to fit the theory that the ship was only a canoe, it cannot naturally be so interpreted. Moreover, there is mention made in the Rigveda[६] of men who go to the ocean (Samudra) eager for gain (saniṣyavaḥ). It is not altogether satisfactory to restrict such references with Zimmer[७] to the broad stream of the Indus after the union of that river with the tributaries of the Panjab. In the Rigveda[८] too it is said that the Aśvins rescued Bhujyu in the ocean with a ship of a hundred oars (śatāritra). It is not easy to refuse to recognize here the existence of larger vessels with many oars used for sea voyages. The Baudhāyana Dharma Sūtra,[९] at any rate, clearly refers to maritime navigation. See also Samudra.

  1. i. 131, 2;
    ii. 39, 4;
    viii. 42, 3;
    83, 3, etc.
  2. Av. ii. 36, 5;
    v. 19. 8;
    Taittirīya Saṃhitā, v. 3, 10, 1;
    Vājasaneyi Saṃhitā, x. 19;
    Aitareya Brāhmaṇa, iv. 13;
    vi. 6. 21;
    Śatapatha Brāhmaṇa, i. 8, 1, 4;
    iv. 2, 5, 10, etc.
  3. Rv. x. 155, 3.
  4. Wilson, Rigveda, 1, xli.
  5. v. 19, 8. Cf. Hopkins, American Journal of Philology, 19, 139. So perhaps the passage, Rv. i. 32, 8, nadaṃ na bhinnam, refers to a ship. See Naḍa.
  6. Rv. i. 56, 2;
    iv. 55, 6.
  7. Altindisches Leben, 22, 23.
  8. i. 116, 3 et seq.
  9. i. 2, 4;
    ii. 2, 2. But it is not of very early date.

    Cf. Zimmer, op. cit., 255-257.
"https://sa.wiktionary.org/w/index.php?title=नौ&oldid=500733" इत्यस्माद् प्रतिप्राप्तम्