पल्पूलन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्पूलन n. lye , water impregnated with alkaline salt TS. AV. Kaus3.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Palpūlana is found in the Atharvaveda[१] and the Taittirīya Saṃhitā[२] apparently meaning, properly, ‘lye,’ or water impregnated with some biting substance for washing clothes. In the Atharvan passage urine seems to be meant.[३] The verb palpūlaya, ‘to wash with alkaline water,’ occurs in the Taittirīya Saṃhitā[२] and the Taittirīya Brāhmaṇa;[४] and the Sūtras refer to hides (carman)[५] and garments[६] so washed. Cf. also Vāsaḥpalpūlī.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल्पूलन न.
छारयुक्त (लवणीय) जल, बौ.श्रौ.सू. 2.2०ः2।

  1. xii. 4, 9. Cf. Kauśika Sūtra, xi. 16.
  2. २.० २.१ ii. 5, 5, 6.
  3. Whitney, Translation of the Atharvaveda, 695. Cf. Bloomfield, Hymns of the Atharvaveda, 74, 175.
  4. i. 3, 5, 2. 3.
  5. Kauśika Sūtra, 67.
  6. Śāṅkhāyana Śrauta Sūtra, iii. 8, 12. Cf. Baudhāyana Dharma Sūtra. i. 6, 13, 15;
    Bo7htlingk, Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=पल्पूलन&oldid=479173" इत्यस्माद् प्रतिप्राप्तम्