भानुः

विकिशब्दकोशः तः
भानुः

संस्कृतम्[सम्पाद्यताम्]

  • भानुः, दिनकरः, दिवाकरः, प्रकाशकः, सूर्यः, भास्वत्, अर्कः, रविः, मीहीरः, अंशुमालिन्, तपनः, पतङ्गः, सहस्रकिरणः, उष्णरुचिः, भानुः, रश्र्मिवत्, सवितृः, अंशुमत्, आदित्यः, क्रान्तिः, मिहिरः, प्रभाकरः, पान्थः, सूनुः, सुरः, अञ्जिष्ठः, अंशुधरः, अंशुपतिः, अंशुभर्तृः, अंशुवाणः, अंशुहस्तः, अगिरः, अगः, अद्रिः, अतुषारकरः, अतुहिनरश्र्मिः, अतुहिनरुचिः, अञ्जिष्ठुः, अन्नकोष्ठकः, अब्जबान्धवः, अब्जहस्तः, अब्जिनीपतिः, अम्बरमणिः, अम्बुजबान्धवः, अम्बुतस्करः, अयुगसप्तिः, अरणिः, अरुः, अरुणः, अरुणकरः, अरुणसारथिः, अरूषः, अव्यथिषः, अशिरः, असुरः, अहर्पतिः, अहर्बान्धवः, अहर्मणिः, अहस्करः, आकाशपथिकः, आदितेयः, आशुगः, उदरथिः, उषपः, उष्णकरः, उष्णांशुः।

लिङ्ग[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

  • भानुः नाम सूर्यः, दिवाकरः, दिनेशः।

दिनेशः, अर्कः,सूर्यः

पर्यायपदानि[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

फलकम्:തർജ്ജമ-മേലഗ്രം

फलकम्:തർജ്ജമ-മധ്യം

फलकम्:തർജ്ജമ-അടിഭാഗം

फलकम्:വൃത്തിയാക്കേണ്ടവ

फलकम्:അപൂർണ്ണം

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भानुः, पुं, (भाति चतुर्द्दशभुवनेषु स्वप्रभया दीप्यते इति । भा + “दाभाभ्यां नुः ।” उणा० १ । ३२ । इति नुः ।) सूर्य्यः । (यथा, महा- भारते । ३ । ३ । २४ । “अनन्तः कपिलो भानुः कामदः सर्व्वतोमुखः ॥” विष्णुः । यथा, तत्रैव । १३ । १४९ । २७ । “सर्व्वगः सर्व्वविद्भानुर्विष्वक्सेनो जनार्द्दनः ॥” प्राधायाः पुत्त्रभेदः । यथा, तत्रैव । १ । ६५ । ४८ । “विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा । इत्येता देवगन्धर्व्वा प्राधायाः परिकीर्त्तिताः ॥” अङ्गिरःसृष्टस्तपसः पुत्त्रभेदः । यथा, तत्रैव । ३ । २२० । ८ । “तपसश्च मनुं पुत्त्रं भानुञ्चाप्यङ्गिराः सृजत् ॥” यादवविशेषः । यथा, हरिवंशे । १४७ । २ । “कन्यां भानुमतीं नाम भानोर्दुहितरं नृप ! । जहारात्मवधाकाङ्क्षी निकुम्भो नाम दानवः ॥”) किरणः । (यथा, ऋग्वेदे । ६ । ६४ । २ । “भद्राददृक्षौविया विभास्युत्ते शोचिर्भानवो द्यामपप्तन् ॥” “भानवो रश्मयः ।” इति तद्भाष्ये सायनः ॥) अर्कवृक्षः । इत्यमरः । २ । ४ । ३३ ॥ प्रभुः । राजा । इति धरणिः ॥ वृत्तार्हत्पितृविशेषः । इति हेमचन्द्रः । २ । १४ ॥

भानुः, स्त्री, (भातीति । भा + नुः) भातुमती । इति शब्दरत्नावली ॥ (दक्षकन्याभेदः । यथा, मत्स्यपुराणे । ५ । १५ । “शृणुध्वं देवमातॄणां प्रजाविस्तरमादितः । मरुत्वती वसुर्यामी लम्बा भानुररुन्धती ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भानुः [bhānuḥ], [भा-नु Uṇ.3.32]

Light, lustre, brightness.

A ray of light; मण़्डिताखिलदिक्प्रान्ताश्चण्डांशोः पान्तु भानवः Bv.1.129; Śi.2.53; Ms.8.132.

The sun; भानुः सकृद्युक्ततुरङ्ग एव Ś.5.4; भीमभानौ निदाघे Bv.1.3.

Beauty.

A day.

A king, prince, sovereign.

An epithet of Śiva or Viṣṇu; अमृतांशूद्भवो भानुः V. Sah.-f. A handsome woman. -Comp. -केश(स)रः the sun. -जः the planet Saturn. -दिनम्, -वारः Sunday.-फला Musa Sapientum (Mar. केळ). -भूः daughter of the sun, the Yamunā river; अह्नि भानुभुवि दाशदारिकाम् N.18.25.

"https://sa.wiktionary.org/w/index.php?title=भानुः&oldid=506862" इत्यस्माद् प्रतिप्राप्तम्