अन्वेषणपरिणामाः

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • धैर्यावसादेन कृतप्रसादा वन्यद्विपेनेव निदाघसिन्धुः Ki.3.38; पर्यायजयावसादा Ki.17.18; विपदेति तावदवसादकरी Ki.18.23,6.41; Mv.2. End, termination. Want of energy...
    २ KB (९९ शब्दाः) - ०४:५४, २१ मार्च् २०१६
  • course; विकाशमीयुर्जगतीशमार्गणाः Ki.15.52. An oblique course; Ki.15.52. Joy, pleasure, Ki. 15.52. Sky, heaven (आकाश); Ki.15.52. Eagerness, ardent desire;...
    २ KB (१०४ शब्दाः) - ०८:३१, २१ मार्च् २०१६
  • forgetting; to defeat, vanquish; भवता धीरतया$धरीकृतः Ki.2.4,6.21; चरितैर्मुनीनधरयञ् शुचिभिः Ki.6.24 exceling; अधरीकृतसर्वस्नेहेन दअपत्यप्रेम्णा K.25...
    ८२७ B (३९ शब्दाः) - ०१:५४, २१ मार्च् २०१६
  • अनुनिशीथम् [anuniśītham], ind. At midnight; Ki....
    ४२१ B (६ शब्दाः) - ०२:२७, २१ मार्च् २०१६
  • अनुक्षपम् [anukṣapam], ind. Night aftar night; Ki....
    ४२२ B (७ शब्दाः) - ०२:२३, २१ मार्च् २०१६
  • धैर्यं दयितेन सादरम् Ki.8.5. To destroy, dispel; रिपुतिमिरमुदस्य Ki.1.46. To drive, propel; इत्थं विहृत्य वनिताभिरुदस्यमानम् Ki.8.55. To turn away. To...
    २ KB (१२२ शब्दाः) - ०७:१३, २१ मार्च् २०१६
  • 23. Depth of meaning (अर्थसंपत्ति); स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचमा- ददे Ki.1.3; see Malli. on Ki.11.4; and उदारता also under उदार....
    १,००१ B (४६ शब्दाः) - ०८:३२, २१ मार्च् २०१६
  • निकाषः [nikāṣḥ], Scratching, rubbing; कनकनिकाषराजिगौरैः Ki.7.6....
    ४६६ B (८ शब्दाः) - १३:०३, २१ मार्च् २०१६
  • अपलीन [apalīna], a. Concealed; औषसातपभयादपलीनम् Ki.9.11....
    ४५१ B (८ शब्दाः) - ०३:०२, २१ मार्च् २०१६
  • अतिक्रान्तिः [atikrāntiḥ], Transgression; स्थित्यतिक्रान्तिभीरूणि ...... तोयानि Ki.11.54....
    ५२६ B (८ शब्दाः) - ०१:३९, २१ मार्च् २०१६
  • अनुपस्कार [anupaskāra], a. Not elliptical (अध्याहारदोषरहित) Ki.11.38....
    ४७० B (९ शब्दाः) - ०२:२९, २१ मार्च् २०१६
  • तयः [tayḥ], 1 Protection. A protector; Ki.15.2....
    ४०८ B (९ शब्दाः) - १४:४८, २१ मार्च् २०१६
  • अनुप्रकीर्ण [anuprakīrṇa], a. Fully covered; सोत्कण्ठैरमरगणैरनुप्रकीर्णान् Ki.7.2....
    ५१७ B (९ शब्दाः) - ०२:२९, २१ मार्च् २०१६
  • परिगाढ [parigāḍha], a. Very much; परिगाढकृशः Ki.6.27....
    ४४० B (९ शब्दाः) - १६:०१, २१ मार्च् २०१६
  • व्रततिविततिभिस्तिरो- हितायाम् Śi.7.45; Ki.6.18. Quantity, collection, cluster, clump; वंशविततिषु विषक्तपृथुप्रियबालाः Ki.12.47. A line, row; यदकालमेघविततिर्व्ययूयुजत्...
    २ KB (५० शब्दाः) - ०८:४५, २१ मार्च् २०१६
  • अपपयस् [apapayas], a. Waterless, dry; (ससुरचापम्) अपपयोविशदम् Ki.5.12....
    ४७४ B (१० शब्दाः) - ०२:५८, २१ मार्च् २०१६
  • उपवीणितम् [upavīṇitam], Singing on a lute; श्रुतिसुखमुपवीणितं सहायैः Ki.1.38....
    ४९५ B (११ शब्दाः) - १०:५५, २ मे २०१७
  • अतिलङ्घनम् [atilaṅghanam], 1 Excessive fasting. Transgression; न युक्तमत्रार्यजनातिलङ्घनम् Ki.14.9....
    ५२६ B (११ शब्दाः) - ०१:४४, २१ मार्च् २०१६
  • वीक्षितम् [vīkṣitam], A look, glance; अयुगपदुन्नमितभ्रु वीक्षितं च Ki.1.61....
    ५०० B (११ शब्दाः) - ०९:५९, २१ मार्च् २०१६
  • उद्यामत [udyāmata], a. Instigated to action. आत्मनो मधुमदोद्यमितानाम् Ki.9.66....
    ४९१ B (११ शब्दाः) - ०७:२१, २१ मार्च् २०१६
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
"https://sa.wiktionary.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्