वीणा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीणा, स्त्री, (वेति दृष्टिमात्रमपगच्छतीति । वी गतौ + “रास्नासास्नास्थूणावीणाः ।” उणा० ३ । १५ । इति नः निपातनाद्गुणाभावो णत्वञ्च ।) विद्युत् । इति मेदिनी । णे, २८ ॥ (वेति श्रोतुश्चित्तं व्याप्नोतीति । वी व्याप्तौ + नः ।) स्वनामख्यातवाद्यम् । तत्पर्य्यायः । वल्लकी २ विपञ्ची ३ । सा तु सप्ततन्त्रीयुक्ता चेत्परिवा- दिनी ४ । इत्यमरः ॥ ध्वनिमाला ५ । इति जटाधरः । वङ्गमल्ली ६ विपञ्चिका ७ । इति शब्दरत्नावली ॥ घोषवती ८ कण्ठकूणिका ९ । (यथा, महाभारते । ९ । १३४ । १४ । “सप्तर्षयः सप्त चाप्यर्हणानि सप्ततन्त्री प्रथिता चैव वीणा ॥”) तद्भदा यथा । शिवस्य वीणा लम्बी १ सरस्वत्याः कच्छपी २ नारदस्य महती ३ गणानां प्रभा- वती ४ विश्वावसोः बृहती ५ तुम्बुरोः कला- वती ६ चाण्डालानां कण्डोलवीणा चाण्डालिका च ७ । तस्याङ्गादीनां नामादि यथा । तस्याः कायः कोलम्बकः । तस्या निबन्धनं उपनाहः । तस्या दण्डः प्रबालः । तस्याः प्रान्तवक्रकाष्ठं ककुभः प्रसेवकश्च । तस्या मूले वंशशलाका कलिका कूणिकापि च । तस्या वादनं कोणः । इति हेमचन्द्रादयः ॥ अस्या विवरणं वाद्यशब्दे द्रष्टव्यम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीणा स्त्री।

वीणा

समानार्थक:वीणा,वल्लकी,विपञ्ची

1।7।3।1।2

समन्वितलयस्त्वेकतालो वीणा तु वल्लकी। विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी॥

अवयव : वीणादण्डः,वीणादण्डाधःस्थितशब्दगाम्भीर्यार्थचर्मावनद्धदारुभाण्डः,यत्र_तन्त्र्यो_निबध्यन्ते_तस्योर्ध्वविभागः

वृत्तिवान् : वीणावादकः

 : सप्ततन्त्रियुता_वीणा-सितारः, तन्त्रीहीन_वीणा, चाण्डालिका, वीणाभेदः

पदार्थ-विभागः : उपकरणम्,वाद्योपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीणा¦ स्त्री अज--नक् वीभावः पृषो॰ णत्वम्। स्वनामख्याते

१ वाद्यभेदे अमरः। वाद्यशब्दे दृश्यम्।

२ विद्युति मेदि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीणा¦ f. (-णा)
1. The Vi4n4a4, or Indian lute, a fretted instrument of the guitar kind, usually having seven wires or strings, and a large gourd at each end of the finger board; the extent of the instru- ment is two octaves: it is supposed to be the invention of NA4RADA, the son of BRAHMA4, and has many varieties, enumer- ated according to the number of strings, &c.
2. Lightning. E. वी to go, &c., Una4di aff. न, form irr.; or अज्-नक् वीभावः पृषो० णत्वम् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीणा [vīṇā], 1 The (Indian) lute; मूकीभूतायां वीणायाम् K.; उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणाम् Me.88.

Lightning.

A particular configuration of stars. -Comp. -अनुबन्धः the tie of a lute; -आस्यः an epithet of Nārada.-दण्डः the neck of a lute; न हि तुम्बीफलविकलो वीणादण्डः प्रयाति महिमानम् Bv.1.8. -पाणिः N. of Nārada. -प्रसेवः the damper on a lute. -वादः, -वादकः a lutanist.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीणा f. (of doubtful derivation) the वीणाor Indian lute (an instrument of the guitar kind , supposed to have been invented by नारदSee. , usually having seven wires or strings raised upon nineteen frets or supports fixed on a long rounded board , towards the ends of which are two large gourds ; its compass is said to be two octaves , but it has many varieties according to the number of strings etc. ) TS. S3Br. etc.

वीणा f. (in astrol. ) a partic. configuration of the stars (when all planets are situated in 7 houses) VarBr2S.

वीणा f. lightning L.

वीणा f. N. of a योगिनीCat.

वीणा f. of a river MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Lute; फलकम्:F1: वा. ५४. ३५.फलकम्:/F presented by सरस्वती to Skanda; फलकम्:F2: Ib. ७२. ४६.फलकम्:/F in the garland of उमेश, figures of apsaras with वीणास् फलकम्:F3: M. २६०. २०.फलकम्:/F in पातालम् फलकम्:F4: Vi. II. 5. ११.फलकम्:/F in राम's अभिषेक. फलकम्:F5: Ib. IV. 4. १००.फलकम्:/F

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vīṇā in the later Saṃhitās[१] and the Brāhmaṇas[२] denotes a ‘lute.’ A Vīṇā-vāda, ‘lute-player,’ is included in the list of victims at the Puruṣamedha (‘human sacrifice’) in the Yajurveda,[३] and is also mentioned elsewhere.[४] The Aitareya Āraṇyaka,[५] which states that the instrument was once covered with a hairy skin, enumerates its parts as Śiras, ‘head’ (i.e., neck); Udara, ‘cavity’; Ambhaṇa, ‘sounding board’; Tantra, ‘string’; and Vādana, ‘plectrum.’ In the Śatapatha Brāhmaṇa[६] the Uttaramandrā is either a tune or a kind of lute. Cf. Vāṇa.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीणा स्त्री.
भारतीय वीणा, मा.श्रौ.सू. 9.2.2.7,12।

  1. Taittirīya Saṃhitā, vi. 1, 4, 1;
    Kāṭhaka Saṃhitā, xxxiv. 5;
    Maitrāyaṇī Saṃhitā, iii. 6, 8.
  2. Śatapatha Brāhmaṇa, iii. 2, 4, 6;
    xiii. 1, 5, 1;
    śata-tantrī, ‘hundredstringed’ (like the Vāṇa), at the Mahāvrata rite, Śāṅkhāyana Śrauta Sūtra, xvii. 3, 1, etc.;
    Jaiminīya Brāhmaṇa, i. 42 (Journal of the American Oriental Society, 15, 235).
  3. Vājasaneyi Saṃhitā, xxx. 20;
    Taittirīya Brāhmaṇa, iii. 4, 15, 1.
  4. Bṛhadāraṇyaka Upaniṣad, ii. 4, 8;
    iv. 5, 9.
  5. iii. 2, 5;
    cf. Sāṅkhāyana Āraṇyaka, viii. 9.
  6. xiii. 4, 2, 8. Cf. Eggeling, Sacred Books of the East, 44, 356, n. 3.

    Cf. Zimmer, Altindisches Leben, 289;
    Hopkins, Journal of the American Oriental Society, 13, 328;
    von Schroeder, Indiens Literatur und Cultur, 755.
"https://sa.wiktionary.org/w/index.php?title=वीणा&oldid=504546" इत्यस्माद् प्रतिप्राप्तम्