अन्वेषणपरिणामाः

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • कर्णपुष्पः, पुं, (कर्णवत् कर्णाकृति पुष्पं यस्य । यद्वा कर्णभूषणार्हं पुष्पं यस्य ।) मोरटलता । इति राजनिर्घण्टः ॥...
    ७०३ B (१३ शब्दाः) - ०८:५६, २० मार्च् २०१६
  • ओष्ठपुष्पः, पुं, (ओष्ठ इव पुष्पं यस्य ।) बन्धूकपुष्प- वृक्षः । इति राजनिर्घण्टः ॥ ओष्ठपुष्प¦ पु॰ अष्ठोपमानं पुष्पं यस्य। बन्धुकवृक्षे। राजनि॰...
    १ KB (१७ शब्दाः) - ०८:२९, २१ मार्च् २०१६
  • कर्णपुष्पः, पुं, (कर्णवत् कर्णाकृति पुष्पं यस्य । यद्वा कर्णभूषणार्हं पुष्पं यस्य ।) मोरटलता । इति राजनिर्घण्टः ॥ कर्णपुष्प/ कर्ण--पुष्प m. blue Amaranth...
    १ KB (२० शब्दाः) - ०९:०८, २१ मार्च् २०१६
  • शीघ्रपुष्पः, पुं, (शीघ्रं पुष्पं यस्य ।) अगस्त्य- वृक्षः । इति राजनिर्घ ण्टः ॥ शीघ्रपुष्प¦ पु॰ शीघ्रं पुष्पं यस्य। वकवृक्षे राजनि॰। शीघ्रपुष्प/ शीघ्र--पुष्प...
    १ KB (२४ शब्दाः) - १२:१३, २१ मार्च् २०१६
  • कनकप्रसवा, स्त्री, (कनकवत् प्रसवः पुष्पं यस्याः ।) स्वर्णकेतकी । इति राजनिर्घण्टः ॥ कनकप्रसवा¦ स्त्री कनकमिव प्रसवः पुष्पं यस्याः। स्वर्ण-केतक्याम् राजनि॰।...
    २ KB (२४ शब्दाः) - ११:०७, २ मे २०१७
  • वज्रपुष्पा, स्त्री, (वज्रमिव पुष्पं यस्याः ।) शतपुष्पा । इति राजनिर्घण्टः ॥ वज्रपुष्पा¦ स्त्री वज्रमिव पुष्पं यस्याः। शतपुष्पायाम् राजनि॰ वज्रपुष्पा/ वज्र--पुष्पा...
    १ KB (२६ शब्दाः) - ०७:१८, २१ मार्च् २०१६
  • (वनमिव निविडं पुष्पं यस्याः । टाप् ।) शतपुष्पा । इति राजनिर्घण्टः ॥ (शतपुष्पाशब्देऽस्या विवरणं ज्ञातव्यम् ॥) वनपुष्पा¦ स्त्री वनमिव सहत पुष्पं यस्याः। शतपुष्पायाम्राजनि॰।...
    २ KB (२७ शब्दाः) - ०७:२६, २१ मार्च् २०१६
  • स्त्री, (पराक् पुष्पं यस्याः ।) अपा- मार्गः । इति राजनिर्घण्टः ॥ (अपामार्गशब्दे- ऽस्या विवृतिरुक्ता ॥) पराक्पुष्पी¦ स्त्री पराक् पुष्पं यस्याः ङीप्। अपामार्गे...
    २ KB (२७ शब्दाः) - १५:५५, २१ मार्च् २०१६
  • (नागस्य पुष्पमिव पुष्पं यस्याः । कप् । टापि अत इत्वम् ।) स्वर्ण- यूथी । इति राजनिर्घण्टः ॥ नागपुष्पिका¦ स्त्री नागस्य पुष्पमिव पुष्पं यस्याः कप्कापि अत...
    २ KB (३२ शब्दाः) - १२:४६, २१ मार्च् २०१६
  • (ग्रीष्मे ग्रीष्मकाले पुष्पं यस्याः । जातौ संज्ञायां वा ङीप् ।) करुणीपुष्पवृक्षः । इति राजनिर्घण्टः ॥ ग्रीष्मपुष्पी¦ स्त्री ग्रीष्मे पुष्पं यस्याः ङीप्। करुणपुष्पवृक्षे।...
    २ KB (३२ शब्दाः) - १२:४३, २१ मार्च् २०१६
  • पुष्परोचनः, पुं, (पुष्पं रोचनेवास्य । पुष्पेषु रोचनः रुचिप्रदो वा ।) नागकेशरः । इति त्रिकाण्डशेषः ॥ पुष्परोचन¦ पु॰ पुष्पं रोचनेव यस्य। नागकेशरे। त्रिका॰...
    २ KB (३७ शब्दाः) - ११:२९, २१ मार्च् २०१६
  • राजवल्लमे । “पत्रं पुष्पं फलं नालं कन्दं संस्वेदजं तथा । शाकं षड्विधमुद्दिष्टं गुरु विद्याद्यथोत्तरम् ॥” फलशाक¦ न॰ “पत्रं पुष्पं फलं नालं कन्दं संस्वेदजं...
    २ KB (३८ शब्दाः) - १३:५०, २१ मार्च् २०१६
  • भूतपुष्पः, पुं, (भूतयुक्तं प्राणिविशिष्टं पुष्पं यस्य ।) श्योनाकवृक्षः । इति रत्नमाला ॥ भूतपुष्प¦ पु॰ भूत इव पुष्पं कृष्णत्वात् यस्य। श्योनाकवृक्षे रत्नमा॰।...
    २ KB (३९ शब्दाः) - ११:०४, २१ मार्च् २०१६
  • अण्डकोटरपुष्पी, स्त्री, (अण्डवत् कोटरे अभ्यन्तरे पुष्पं यस्याः सा बहुव्रीहिः, स्त्रियां ङीप् ।) अजान्त्री- वृक्षः । नीलरास्ना । नीलवुह्ना इति ख्याता ।...
    २ KB (४० शब्दाः) - ०९:५२, २ मे २०१७
  • शीतपुष्प, क्ली, (शीतं पुष्पं यस्य ।) परिपेलम् । इति राजनिर्घण्टः ॥ शीतपुष्पः, पुं, (शीतं पुष्पं यस्य ।) शिरीषवृक्षः । इति राजनिर्घण्टः ॥ शीतपुष्प¦ पु॰...
    ३ KB (७७ शब्दाः) - १२:१४, २१ मार्च् २०१६
  • पुं, (अमरमविशीर्णं पुष्पं यस्य समा- सान्तः कः ।) काशतृणं । इति रत्नमाला ॥ केश्या । इति भाषा । अमरपुष्पक¦ पु॰ अमरमविशीर्णं पुष्पं यस्य। १ कल्पवृक्षे २...
    २ KB (४३ शब्दाः) - १०:१५, २ मे २०१७
  • वीजपुष्पम्, क्ली, (वीजप्रधानं पुष्पं यस्य ।) मरु- वकः । मदनवृक्षः । इति मेदिनी । पे, २९ ॥ वीजपुष्प¦ न॰ वीजात् पुष्पं यस्य। १ मरुपके २ मदनवृक्षे च मेदि॰।...
    २ KB (४४ शब्दाः) - १०:००, २१ मार्च् २०१६
  • पुष्पकेतनः, पुं, (पुष्पं केतनं ध्वजो यस्य ।) कामदेवः । इति हेमचन्द्रः । २ । १४२ ॥ पुष्पकेतन¦ पु॰ पुष्पं केतनं यस्य। कामदेवे हेमच॰। पुष्पकेतन¦ m. (-नः)...
    २ KB (४४ शब्दाः) - ११:२८, २१ मार्च् २०१६
  • दलवद्भवति । तस्य पुष्पं श्वेतरक्तपीतपाटलवर्ण- मिलितपञ्चदलं षट्केशरमध्यं स्वल्पसद्गन्धयुक्तं अपराह्णे प्रस्फुटति । तस्य वीजं कृष्णमरि चतुल्यं पुष्पं सर्व्वकाले...
    २ KB (४५ शब्दाः) - १०:०८, २० मार्च् २०१६
  • पुष्पशरासनः, पुं, (पुष्पं शरासनं धनुर्यस्य ।) कन्दर्पः । पुष्पधन्वदर्शनात् ॥...
    ६०६ B (७ शब्दाः) - १४:०८, २० मार्च् २०१६
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
"https://sa.wiktionary.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्