account

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

  1. of bank
  2. description
  3. calculation

संस्कृतानुवादः[सम्पाद्यताम्]

  • १। लेखा
  • २। वृत्तान्तः
  • ३। गणना

व्याकरणांशः[सम्पाद्यताम्]

१। स्त्रीलिङ्गम् २। पुंल्लिङ्गम् ३। स्त्रीलिङ्गम्

अन्यभाषासु[सम्पाद्यताम्]

गणना,समाचार,स्पष्टीकरण,हिसाब या लेखा देना,कारण बतलाना,गणना करना,विवरण देना,

business relationship, answer for,describe,calculate

आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : लेखा । समय: । सामयिकम् । जालकृतौ, उपयोक्तृसेवाकल्पकयो: मध्ये जात: समय: । In a network, a contractual agreement between the user and the service provider.

"https://sa.wiktionary.org/w/index.php?title=account&oldid=481726" इत्यस्माद् प्रतिप्राप्तम्