अरुन्धती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुन्धती, स्त्री, (न रुन्धती ।) वशिष्ठपत्नी । तत्प- र्य्यायः । अक्षमाला २ । इति हेमचन्द्रः ॥ सा कर्दममुनिकन्या महासाध्वी । इति श्रीभागवतं ॥ आकाशे सप्तर्षिमध्ये वशिष्ठसन्निधौ तस्या उदयः । गतायुषस्तां नं पश्यन्ति । (यदुक्तं, -- “दीपनिर्व्वाणगन्धञ्च सुहृद्वाक्यमरुन्धतीं । न जिघ्रन्ति न शृण्वन्ति न पश्यन्ति गतायुषः” ॥ यथा च सुश्रुते, -- “न पश्यति स नक्षत्रां यश्च देवीमरुन्धतीं । ध्रुवमाकाशगङ्गां वा तं वदन्ति गतायुषं” ॥) सप्तपदीगमनानन्तरं जामाता मन्त्रं पाठयन् बधूं तां दर्शयति च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुन्धती¦ स्त्री न रुन्धती।

१ रोधनाकारिकायां स्त्रियाम्

२ वसिष्ठपत्न्याम् संज्ञात्वादव्युत्पन्नः
“अन्वासितमरु-न्धत्या स्वाहयेव हविर्भुजम्” रघुः
“आर्य्याप्यरुन्धती तत्रव्यापारं कर्त्तुमर्हति”
“साक्षादिव तपःसिद्धिर्बभासे बह्व-रुन्धती” इति च कुमा॰। सा च कर्द्दमप्रजापतेराकूत्या-मुत्पन्ना भाग॰ तपसा सिद्धा नक्षत्ररूपेण सप्तर्षि-स्थाने स्थिता।

३ तन्नामके नक्षत्रभेदे तत्स्थितिस्थानञ्च
“प्रागुत्तरतश्चैते सदोदयन्ते ससाध्वीकाः। पूर्ब्बे भागे भग-वान् मरीचिरपरे स्थितो वसिष्ठोऽस्मात्। तस्याङ्गिरास्ततो-ऽत्रिस्तस्यासन्नः पुलस्त्यश्च। पुलहः क्रतुरिति भगवानामन्ना-नुक्रमेण पूर्वाद्याः। तत्र वसिष्ठं मुनिवरमुपाश्रितारुन्धतासाध्वी” वृ॰ सं॰॥ विवाहकाले सैव पत्न्यै पत्या दर्श्यते
“अरुन्धतीञ्ज रुन्धाहमस्मीति” गोभि॰।
“एवञ्च सप्तर्षिनिकटवर्त्तिनीं सूक्ष्मां तारामरुन्धतीं रुन्धाहमस्सीतिमात्रमन्त्रेण पश्येत्” सं॰ त॰ रघु॰। अरुन्धती यथापत्यौ अनुरक्ता एवमेवं त्वं मयि इत्यभिप्रायेण तद्दर्शनम्। आसन्नमृत्यवश्च तां न पश्यन्ति यथोक्तम् सुश्रुते।
“नपश्यति सनक्षत्रां यस्तु देवीमरुन्धतीम्” ध्रुवमाकाशगङ्गांच तं वदन्ति गतायुषे”

४ दक्षकन्यारूपे धर्मस्य पत्नीभेदे।
“ददौ स दश घर्माय” इत्युपक्रम्य
“तासां नामानि मे शृणु” इति चोक्त्वा।
“अरुन्धती वसुर्यामी लज्जा भानुर्मरुत्वती। सङ्कल्पा च मुहूर्त्ता च साध्या विश्वा च भारत!। धर्मपत्न्यो दश त्वेता इति”
“पृथिवीविषयं सर्वमरुन्धत्या-मजायत च” हरिव॰।

५ जिह्वायाञ्च
“अरुन्धतीं ध्रुवञ्चैवविष्णोस्त्रीणि पदानि च। आसन्नमृत्युर्नो पश्येच्चतुर्थं मातृ-मण्डलम्” इत्युक्त्वा तत्रारुन्धत्यादिशब्दानां पारिभाषिकत्वंदर्शितं यथा
“अरुन्धती भवेज्जिह्वा ध्रुवोनासाग्नमुच्यतेविष्णोः पदानि भ्रूमध्यं नेत्रेऽग्नौ मातृमण्डलम्” काशीखण्ड॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुन्धती¦ f. (-ती) The daughter of KERDAMA and wife of VASISHT'HA, one of the seven Rishis; she is also one of the Pleiades. E. अ neg. रुध to confine, तन् and ङीप् affixes; who does not confine or hinder good works. ARUNDHATI4 is considered as pattern of conjugal ex- cellence, and is invoked at the marriage ceremony by the bridegroom.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुन्धती [arundhatī], [न रुन्धती प्रतिरोधकारिणी]

A medicinal climbing plant.

N. of the wife of Vasiṣṭha; अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् R.1.56.

The morning star personified as the wife of Vasiṣṭha; one of the Pleiades.

N. of the daughter of प्राचेतसदक्ष, one of the 1 wives of Dharma. [In mythology Arundhatī is represented as the wife of the sage Vasiṣṭha, one of the 7 sages. She was one of the 9 daughters of Kardama Prajāpati by Devahūti. She is regarded as the highest pattern of conjugal excellence and wifely devotion and is so invoked by the bridegroom at nuptial ceremonies. Though a woman she was regarded with the same, even more, veneration as the Saptarṣis; cf. Ku.6.12; तामगौरवभेदेन मुनींश्चापश्यदीश्वरः । स्त्री पुमानि- त्यनास्थैषा वृत्तं हि महितं सताम् ॥ cf. also Janaka's remarks in U.4.1. She, like her husband, was the guide and controller of Raghu's line in her own department and acted as guardian angel to Sitā after she had been abandoned by Rāma. It is said that Arundhatī (the star) is not seen by persons whose end has approached. cf. Suśruta. न पश्यति सनक्षत्रां यस्तु देवीमरुन्धतीम् । ध्रुवमाकाशगङ्गां च तं वदन्ति गतायुषम् ॥; See H.1.66. also].

The tongue (personified). -Comp. -जानिः, -नाथः -पतिः N. of Vasiṣṭha one of the seven Ṛiṣis or stars in the Ursa Major. -दर्शनन्यायः see under न्याय.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुन्धती/ अ-रुन्धती f. a medicinal climbing plant AV.

अरुन्धती/ अ-रुन्धती f. the wife of वसिष्ठR. etc.

अरुन्धती/ अ-रुन्धती f. the wife of धर्मHariv.

अरुन्धती/ अ-रुन्धती f. the little and scarcely visible star Alcor (belonging to the Great Bear , and personified as the wife of one of its seven chief stars , वसिष्ठ, or of all the seven , the so-called seven ऋषिs ; at marriage ceremonies अरुन्धतीis invoked as a pattern of conjugal excellence by the bridegroom) A1s3vGr2. etc.

अरुन्धती/ अ-रुन्धती f. N. of a kind of super natural faculty (also called कुण्डलिनी).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of Kardama, sister of Par- vata and नारद, (काश्यप) and wife of वसिष्ठ; फलकम्:F1:  भा. III. २४. २३; वा. 2. १०; १९. 2; ३०. ७३; ६९. ६५; ७०. ७९.फलकम्:/F a sur- name of hers was ऊर्जा. Mother of seven sons, Citraketu and others, all sages of renown. फलकम्:F2:  भा. IV. 1. ४०.फलकम्:/F Did not feed कुमार while the wives of other six sages fed him. फलकम्:F3:  Br. III. १०. ४०.फलकम्:/F Mother of शक्ति. Goddess among Satis; meditated on the १०८ names of देवी as narrated to attain fruits of yoga. फलकम्:F4:  M. १३. ५३, ६१; १८७. ४५; २०१. ३०.फलकम्:/F [page१-103+ २३]
(II)--a daughter of दक्ष, and one of Dharma's wives: gave birth to पृथिवी and all विषयस्; (gave birth to all earthly objects, वि। प्।). Br. III. 3. 2 and ३४; 7. २८; 8. ८६; M. 5. १५ and १९; २०३. 2; वा. ६६. 2 and ३५; Vi. I. १५. १०५, १०८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Arundhatī : f.: Name of a star.


A. Placement: Suparṇa told Gālava that the place of Arundhatī was in the north 5. 109. 12.


B. Description; heavenly (devī) 5. 109. 12; having smoky red lustre (dhūmāruṇasamaprabhā) 1. 224. 29; not pleasing (nābhirūpā) 1. 224. 29; scarcely visible (lakṣyālakṣyā) 1. 224. 29; appears like a mark (nimittam iva lakṣyate) 1. 224. 29 (Nī., however, who reads nimittam iva paśyati comments on Bom. Ed. 1. 233. 29: nimittam bhartur lakṣaṇam iva paśyati kapaṭena).


C. Importance: Yājñavalkya told Janaka that one who failed to see the star Arundhatī, having seen it once before, lived only for a year (saṁvatsaraviyogasya saṁbhaveyuḥ śarīriṇaḥ//yo 'rundhatīṁ na paśyeta dṛṣtapūrvāṁ kadācana//) 12. 305. 8-9.


D. Omen: According to one of the omens noticed by Vyāsa before the war, Arundhatī shone more brightly than the star Vasiṣṭha (arundhatī tayāpy eṣa vasiṣṭhaḥ pṛṣṭhataḥ kṛtaḥ) 6. 2. 31 (see the Editor's note on this stanza, Vol. 7, p. 757). [For Arundhatī also see Section 1. 7].

p. 231. 2 at the end of the entry Āṣāḍha add: [See Śuci ].

p. 232. 1 at the end of the entry Uttarā Phalgunī add: [See Bhagadaivata ].

p. 232. 2 at the end of the entry Uttarā Bhādrapadā add: [See Pūrvā Bhādrapadā ]

p. 233. 1. 2 after 13. 16. 46; add the following: Uttarāyaṇa lasts for six months (ṣaṇmāsā uttarāyaṇam) 6. 30. 24;

p. 233. 1. 4 (from below) after holyadd the following: Those who know Brahman and die during the six months of the Uttarāyaṇa they, after death, pass through fire, light, day, the bright half of the month and reach Brahman; this is known as the bright course; those who go along this way do not return (to this world) (agnir jyotir ahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam/tatra prayātā gacchanti brahma brahmavido janāḥ// …śuklakṛṣṇe gatī hy ete…/ekayā yāty anāvṛttim) 6. 30. 24, 26;

p. 234. 1. 3 from below: after the entry Aindra add the following entry:


_______________________________
*1st word in left half of page p283_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Arundhatī : f.: Name of a star.


A. Placement: Suparṇa told Gālava that the place of Arundhatī was in the north 5. 109. 12.


B. Description; heavenly (devī) 5. 109. 12; having smoky red lustre (dhūmāruṇasamaprabhā) 1. 224. 29; not pleasing (nābhirūpā) 1. 224. 29; scarcely visible (lakṣyālakṣyā) 1. 224. 29; appears like a mark (nimittam iva lakṣyate) 1. 224. 29 (Nī., however, who reads nimittam iva paśyati comments on Bom. Ed. 1. 233. 29: nimittam bhartur lakṣaṇam iva paśyati kapaṭena).


C. Importance: Yājñavalkya told Janaka that one who failed to see the star Arundhatī, having seen it once before, lived only for a year (saṁvatsaraviyogasya saṁbhaveyuḥ śarīriṇaḥ//yo 'rundhatīṁ na paśyeta dṛṣtapūrvāṁ kadācana//) 12. 305. 8-9.


D. Omen: According to one of the omens noticed by Vyāsa before the war, Arundhatī shone more brightly than the star Vasiṣṭha (arundhatī tayāpy eṣa vasiṣṭhaḥ pṛṣṭhataḥ kṛtaḥ) 6. 2. 31 (see the Editor's note on this stanza, Vol. 7, p. 757). [For Arundhatī also see Section 1. 7].

p. 231. 2 at the end of the entry Āṣāḍha add: [See Śuci ].

p. 232. 1 at the end of the entry Uttarā Phalgunī add: [See Bhagadaivata ].

p. 232. 2 at the end of the entry Uttarā Bhādrapadā add: [See Pūrvā Bhādrapadā ]

p. 233. 1. 2 after 13. 16. 46; add the following: Uttarāyaṇa lasts for six months (ṣaṇmāsā uttarāyaṇam) 6. 30. 24;

p. 233. 1. 4 (from below) after holyadd the following: Those who know Brahman and die during the six months of the Uttarāyaṇa they, after death, pass through fire, light, day, the bright half of the month and reach Brahman; this is known as the bright course; those who go along this way do not return (to this world) (agnir jyotir ahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam/tatra prayātā gacchanti brahma brahmavido janāḥ// …śuklakṛṣṇe gatī hy ete…/ekayā yāty anāvṛttim) 6. 30. 24, 26;

p. 234. 1. 3 from below: after the entry Aindra add the following entry:


_______________________________
*1st word in left half of page p283_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Arundhatī is the name of a plant celebrated in several passages of the Atharvaveda[१] as possessing healing properties in case of wounds, as a febrifuge, and as inducing cows to give milk. The plant was a climber which attached itself to trees like the Plakṣa, Aśvattha, Nyagrodha, and Parṇa.[२] It was of golden colour (hiraṇya-varṇā), and had a hairy stem (lomaśavakṣaṇā).[३] It was also called Silācī, and the Lākṣā appears to have been a product of it.[४]

2. Arundhatī, as the name of a star, is often referred to in the Sūtra literature, but only once in a late Āraṇyaka.[५]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुन्धती स्त्री.
वधू को दिखाई जाने वाली नक्षत्र-विशेष (अरुन्धती) का नाम, आप.गृ.सू. 6.12 (विवाह)।

  1. iv. 12, 1;
    v. 5, 5. 9;
    vi. 59, 1. 2;
    viii. 7, 6;
    xix. 38, 1.
  2. Av. v. 5, 5.
  3. Av. v. 5, 7;
    Pischel, Vedische Studien, 1, 174;
    Bloomfield, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 48, 574.
  4. Cf. Whitney's note on Av. iv. 12;
    Bloomfield, Atharvaveda, 61.
  5. Taittirīya Āraṇyaka, iii. 9, 2.
"https://sa.wiktionary.org/w/index.php?title=अरुन्धती&oldid=488505" इत्यस्माद् प्रतिप्राप्तम्