आजि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजिः, स्त्री, (अज् + इन्) । यद्धं । समानभूमिः । इत्यमरकोषमेदिन्यौ । क्षणं । इति हेमचन्द्रः । (युद्धार्थे यथा, -- “आवृण्वती लोचनमार्गमाजौ रजोन्धकारस्य विजृम्भितस्य” । इति रघुः । ७ । ४३ ।) आक्षेपः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजि स्त्री।

युद्धम्

समानार्थक:युद्ध,आयोधन,जन्य,प्रधन,प्रविदारण,मृध,आस्कन्दन,सङ्ख्य,समीक,साम्परायिक,समर,अनीक,रण,कलह,विग्रह,सम्प्रहार,अभिसम्पात,कलि,संस्फोट,संयुग,अभ्यामर्द,समाघात,सङ्ग्राम,अभ्यागम,आहव,समुदाय,संयत्,समिति,आजि,समित्,युध्,आनर्त,संविद्,सम्पराय,सङ्गर,हिलि,द्वन्द्व

2।8।106।1।4

समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः। नियुद्धं बाहुयुद्धेऽथ तुमुलं रणसङ्कुले॥

अवयव : युद्धारम्भे_अन्ते_वा_पानकर्मः,रणव्याकुलता,हस्तिसङ्घः,छलादाक्रमणम्,विजयः,वैरशोधनम्,पलायनम्,पराजयः,निर्जितः,निलीनः,मारणम्

वृत्तिवान् : रथारूढयोद्धा,योद्धा

 : बाहुयुद्धम्, दारुणरणम्, पश्वहिपक्षिनाम्युद्धम्

पदार्थ-विभागः : , क्रिया

आजि स्त्री।

समक्ष्मांशः

समानार्थक:आजि

3।3।32।1।1

समे क्ष्मांशे रणेऽप्याजिः प्रजा स्यात्सन्ततौ जने। अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजि¦ स्त्री अजन्त्यस्याम् अज--इण् न वीभवः।

१ समरभूमौ

२ संग्रामे,
“आजिं न जग्मुर्गिर्वाहो अश्वाः” ऋ॰

६ ,

२४ ,

६ ,
“ते यावन्तएवाजौ तावान् स ददृशे परैः” रघुः।
“अस्माकमिन्द्र! दुष्टरं पुरोयाचालमाजिषु” ऋ॰

५ ,

३५ ,


“आजिषु संग्रामेषु” मा॰।

३ मर्य्यादायां स्त्री वा ङीप्। [Page0641-b+ 38]
“अतोयान्यानि वीर्य्यवन्ति कर्म्माणि यथाग्नेर्मन्थनम्आजेः सरणम् दृढस्य धनुषआयमनम्” छा॰ उ॰
“आजेःमर्य्यादायाः सरणं घावनम्” शङ्करभा॰

५ क्षणे

६ मार्गेपु॰।
“धन्वना गां धन्वनाजिं जयेम” यजु॰

२९ ,

३९ ।
“धन्वना आजिं मार्गं जयेम अजन्ति गच्छन्ति यस्मि-न्नसावाजिर्मार्गः” वेददी॰। भावे इण्

७ आक्षेपे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजि¦ f. (-जिः)
1. War, battle.
2. Level ground.
3. An instant.
4. Abuse, reviling.
5. Going. E. अज to go, इन् Una4di affix, and आङ् prefixed or अज with इण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजि [āji], 1 P. To conquer, win, acquire; उभा क्षयावाजयन् याति Rv.2.27.15.

आजिः [ājiḥ], m. f. [अजन्त्यस्यां, अज्-इण् P.III.3.18 Vārt. इणजादिभ्यः]

A battle, fight, combat; ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः R.12.45.

A fighting or running match; आजिं धाव् or इ, -अज् or सृ to run with or against any one for prize.

Battle-field, place for running; racecourse, level ground; दीर्घं यदाजिमभ्यख्यदर्यः Rv.4. 24.8. शस्त्राण्याजौ नयनसलिलं चापि तुल्यं मुमोच Ve.3.11.

Limit, boundary; यथाग्नेर्मन्थनमाजेः सरणम् Bṛi. Up.1.3.5.

A road, way (m.).

An instant (m.).

Abuse, invective. -Comp. -अन्तः the goal in a race-course.-कृत् a. Ved.

running for a prize; यदाजिं यात्याजिकृदिन्द्रः स्वश्वयुरुप Rv.8.45.7.

making a war. -क्रिया fighting. -तुर् a. Ved. victorious in battles; आजितुरं सत्पतिं विश्वचर्षणिम् Rv.8.53.6. -मुखम् The front line in a battle; Ratn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजि m. rarely f. only once in RV. i , 116 , 15 , ( अज्) , a running-match

आजि m. a fighting-match , prize-fight , combat RV. AV. etc.

आजि m. ([ आजिम्-अज्or इor धाव्or सृ, to run with or against any one for a prize S3Br. AitBr. etc. ])

आजि m. war , battle( आजौ, in battle MBh. R. Ragh. xii , 45 , etc. )

आजि m. place for running , race-course RV. iv , 24 , 8 AV. xiii , 2 , 4

आजि m. (= आक्षेप)abuse L.

आजि m. (= क्षण)an instant L.

आजि/ आ- जि( p. -जयत्; impf. 3. du. आ-जयताम्)to conquer , win RV. ii , 27 , 15 AitBr. Ta1n2d2yaBr. : Desid. p. -जिगीषमाण, trying or desiring to win RV. i , 163 , 7.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āji is constantly used in the Rigveda[१] and the later literature to express the sense of ‘a race,’ and only seldom denotes ‘a battle.’ Horse-racing was one of the favourite amusements of the Vedic Indian,[२] the other being dicing (Akṣa). The racecourse, called Kāṣṭhā[३] or Āji[४] itself, appears from the Atharvaveda[५] to have been a quasi-circular one to a mark (kārṣman[६] ) and back again. In the Rigveda the course is described as broad (urvī) and the distance as measured out (apāvṛktā aratnayaḥ).[७] Prizes (dhana) were offered (dhā),[८] and eagerly competed for. Other words for victory and the prize are kāra[९] and bhara;[१०] and to ‘run a race’ is described by the expressions ājim aj, i, dhāv, sṛ.[११] The person who instituted a race is referred to as āji-sṛt,[१२] and Indra is called āji-kṛt[१३] (‘race-maker’), and āji-pati[१४] (‘lord of the race’).

The swift steeds (vājin, atya) used for the races were often washed and adorned.[१५] According to Pischel[१६] the name of one swift mare is preserved--viz., Viśpalā,[१७] whose broken leg was replaced by the Aśvins in a race; but the interpretation is very doubtful. Geldner[१८] has also found a comic picture of a horse-chariot race in the Mudgala hymn in the Rigveda, but Bloomfield[१९] has shown that that interpretation is unsound. Pischel[२०] also seeks to show that races were run in honour of gods, but the evidence for the theory is inadequate.[२१] A formal race, however, is a feature of the ritual of the Rājasūya or royal consecration.[२२]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजि स्त्री.
(अजन्त्यस्याम्, अज् + इण्) धावन - प्रतियोगिता, दौड़ (ऋ.वे. 1.116.15); जब तक उसकी साँस नहीं छूटती तब तक दौड़ते रहना, हि.गृ.सू. 2.2०.11।

  1. v. 37, 7;
    vi. 24, 6, etc.
  2. Zimmer, Altindisches Leben, 291;
    Geldner, Vedische Studien, 1, 120;
    2. 1 seq.
  3. Rv. viii. 80, 8;
    Av. ii. 14, 6.
  4. Rv. iv. 24, 8;
    Av. xiii. 2, 4.
  5. ii. 14, 6;
    xiii. 2, 4.
  6. Rv. ix. 36, 1;
    74, 8.
  7. The sense is doubtful in Rv. viii. 80, 8. Zimmer suggests that it may mean ‘the course is straight,’ without twistings, for which idea cf. Geldner, Vedische Studien, 2, 160, quoting the comparison of the courser's race with a bowstring (Rv. iii. 53, 24). It is also rendered ‘the barriers are removed.’
  8. Rv. i. 81, 3;
    116, 15;
    vi. 45, 1 et seq.;
    viii. 80, 8;
    ix. 53, 2;
    109, 10. According to Geldner, Vedische Studien, 1, 120, n. 2, dhana is from dhan, ‘start.’ Cf. Pischel, ibid., 171. Cf. dhanasā, Rv. i. 112, 7. 10;
    ii. 10, 6;
    viii. 3, 15, etc.
  9. Rv. v. 29, 8;
    ix. 14, 1.
  10. Rv. v. 29, 8;
    ix. 16, 5, etc.
  11. Aitareya Brāhmaṇa, ii. 25;
    iv. 27;
    Śatapatha Brāhmaṇa, ii. 4, 3, 4;
    v. 1, 1, 3;
    4, 1;
    vi. 1, 2, 12;
    vii. 1, 2, 1, etc.
  12. Śatapatha Brāhmaṇa, v. 1, 5, 10. 28;
    xi. 1, 2, 13.
  13. Rv. viii. 53, 6.
  14. Ibid., 14.
  15. Rv. ii. 34, 3;
    ix. 109, 10;
    x. 68, 11.
  16. Vedische Studien, 1, 171-173. Cf. Sieg. Die Sagenstoffe des Ṛgveda, 127 et seq.
  17. Rv. i. 116, 15. Pischel finds here a race in honour of Vivasvant, but his equation of Khela and Vivasvant is denied even by Sieg, who accepts his theory of Viśpalā.
  18. Vedische Studien, 2, 1 et seq.
  19. Zeitschrift der Deutschen Morgenländischen Gesellschaft, 48, 541 et seq. Von Schroeder, Mysterium und Mimus im Rigveda, 346 et seq., follows Geldner. Cf. Winternitz. Vienna Oriental Journal, 23, 137.
  20. Vedische Studien, 1, 172.
  21. Sieg, op. cit., 128.
  22. Taittirīya Saṃhitā, i. 8, 15;
    Taittirīya Brāhmaṇa, i. 7, 9;
    Kāṭhaka Saṃhitā, xv. 8;
    Vājasaneyi Saṃhitā, x. 19 et seq.;
    Satapatha Brāhmaṇa, v. 4, 2;
    3.

    Cf. Oldenberg, Ṛgveda-Noten, 1. 43.
"https://sa.wiktionary.org/w/index.php?title=आजि&oldid=490485" इत्यस्माद् प्रतिप्राप्तम्