अन्वेषणपरिणामाः

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • नीलपङ्कम्, क्ली, (नीलं पङ्कमिव ।) अन्धकारः । इति त्रिकाण्डशेषः ॥ कृष्णवर्णकर्दमश्च ॥...
    ६२६ B (८ शब्दाः) - १३:१९, २० मार्च् २०१६
  • नीलपिच्छः, पुं, (नीलं पिच्छं यस्य ।) श्येनपक्षी । इति राजनिर्घण्टः ॥...
    ५८० B (८ शब्दाः) - १३:२०, २० मार्च् २०१६
  • नीललोहम्, क्ली, (नीलं नीलवर्णं लोहम् ।) वर्त्त- लोहम् ।) इति राजनिर्घण्टः ॥...
    ५९५ B (९ शब्दाः) - १३:२०, २० मार्च् २०१६
  • नीलपिच्छः, पुं, (नीलं पिच्छं यस्य ।) श्येनपक्षी । इति राजनिर्घण्टः ॥ नीलपिच्छ¦ पुंस्त्री नीलं पिच्छं यस्य। श्येनखगे राजनि॰। स्त्रियां जातित्वात् ङीष्।...
    २ KB (४२ शब्दाः) - १३:५२, २१ मार्च् २०१६
  • नीलपद्मम्, क्ली, (नीलं पद्मम् ।) नीलकमलम् । इति शब्दचन्द्रिका ॥ (नीलकमलशब्देऽस्य विवरणं ज्ञातव्यम् ॥)...
    ६६९ B (१० शब्दाः) - १३:२०, २० मार्च् २०१६
  • नीलपुष्पः, पुं, (नीलं पुष्पं यस्य ।) नीलभृङ्ग- राजः । नीलाम्लानः । इति राजनिर्घण्टः ॥...
    ६२३ B (१० शब्दाः) - १३:२०, २० मार्च् २०१६
  • नीलपुष्पम्, क्ली, (नीलं पुष्पमस्य ।) ग्रन्थिपर्णम् । इति भावप्रकाशः ॥ (नीलञ्च तत् पुष्पञ्चेति ।) नीलवर्णकुसुमञ्च ॥...
    ७०४ B (११ शब्दाः) - १३:२०, २० मार्च् २०१६
  • नीलवीज¦ पु॰ नीलं वोजमस्य। १ नीलासने राजनि॰ २ नी-लवर्णवीजयुक्तमात्रे त्रि॰।...
    ६३३ B (११ शब्दाः) - १३:५३, २१ मार्च् २०१६
  • नीलपङ्कम्, क्ली, (नीलं पङ्कमिव ।) अन्धकारः । इति त्रिकाण्डशेषः ॥ कृष्णवर्णकर्दमश्च ॥ नीलपङ्क¦ पु॰ न॰ नीलं पङ्क इव। अन्धकारे त्रिका॰। नीलपङ्क¦ mn. (-ङ्कः-ङ्कं)...
    २ KB (४७ शब्दाः) - १३:५२, २१ मार्च् २०१६
  • नीलपत्रम्, क्ली, (नीलं पत्रं पुष्पदलं यस्य ।) इन्दी- वरम् । इति शब्दचन्द्रिका ॥ नीलवर्णपत्र- युक्ते, त्रि ॥...
    ६७९ B (१३ शब्दाः) - १३:१९, २० मार्च् २०१६
  • नीलपुष्पम्, क्ली, (नीलं पुष्पमस्य ।) ग्रन्थिपर्णम् । इति भावप्रकाशः ॥ (नीलञ्च तत् पुष्पञ्चेति ।) नीलवर्णकुसुमञ्च ॥ नीलपुष्पः, पुं, (नीलं पुष्पं यस्य ।) नीलभृङ्ग-...
    ३ KB (९५ शब्दाः) - १३:५२, २१ मार्च् २०१६
  • नीलकुसुमा¦ स्त्री नीलं कुसुमं यस्याः। नीलझिण्ट्यां राजनि॰ नीलकुसुमा/ नील--कुसुमा f. (prob.) Barleria Caerulea L....
    ९६९ B (१५ शब्दाः) - १३:५१, २१ मार्च् २०१६
  • नीलाञ्जना, स्त्री, (नीलं मेघं अञ्जयतीति । अञ्ज + णिच् + ल्युः ।) विद्युत् । इति जटाधरः ॥ नीलाञ्जना/ नीला f. lightning...
    ९८३ B (१५ शब्दाः) - १३:५३, २१ मार्च् २०१६
  • नीलपुष्पा, स्त्री, (नीलं पुष्पं यस्याः ।) विष्णु- क्रान्ता । इति राजनिर्घण्टः ॥ नीलपुष्पा/ नील--पुष्पा f. Clitoria Ternatea L....
    ९९६ B (१६ शब्दाः) - १३:५२, २१ मार्च् २०१६
  • नीलवसनः, पुं, (नीलं वसनं वस्त्रं यस्य ।) शनै- श्चरः । इति हारावली । १२ ॥ (बलरामः । परिधेयनीलवस्त्रत्वादस्य तथात्वम् ॥) नील- वस्त्रयुक्ते, त्रि ॥...
    ७७२ B (१७ शब्दाः) - १३:२०, २० मार्च् २०१६
  • नीलचर्म्म, [न्] क्ली, (नीलं चर्म्म फलत्वग् यस्य ।) परूषकम् । इति राजनिर्घण्टः ॥ (नीलञ्च तत् चर्म्म चेति ।) नीलवर्णाजिनञ्च ॥ (नीलचर्म्मविशिष्टे, त्रि ॥)...
    ७९१ B (१७ शब्दाः) - १३:१९, २० मार्च् २०१६
  • नीलवृन्त(क)¦ न॰ नीलं वृन्तमस्य वा कप्। तूले राजनि॰। नीलवृन्त/ नील--वृन्त m. or n. a fan L....
    ९२५ B (१८ शब्दाः) - १३:५३, २१ मार्च् २०१६
  • सितिवासाः, [स्] पुं, (सिति नीलं वासो यस्य ।) बलदेवः । इति नीलाम्बरशब्ददर्शनात् ॥ (यथा, माघे । १ । ६ । “पिशङ्गमौञ्जीयुजमर्ज्जूनच्छविं वसानमेनाजिनमञ्जनद्युति...
    ९८२ B (१९ शब्दाः) - १९:४७, २० मार्च् २०१६
  • सितिवासाः, [स्] पुं, (सिति नीलं वासो यस्य ।) बलदेवः । इति नीलाम्बरशब्ददर्शनात् ॥ (यथा, माघे । १ । ६ । “पिशङ्गमौञ्जीयुजमर्ज्जूनच्छविं वसानमेनाजिनमञ्जनद्युति...
    ९८२ B (१९ शब्दाः) - १९:४७, २० मार्च् २०१६
  • नीललोचन¦ त्रि॰ नीलं लोचनं नेत्रं यस्य। नीलवर्णनेत्र-युक्ते “शाकहारी च पुरुषो ज यते नीललोचनः” शाता॰शाकहरणपापेन तथात्वमम् जायते” इत्युक्तम्।...
    ७९९ B (१९ शब्दाः) - १३:५३, २१ मार्च् २०१६
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
"https://sa.wiktionary.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्