असित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असितः, पुं, (न सितः शुक्लः । नञ्समासः ।) कृष्ण- वर्णः । तद्विशिष्टे त्रि । (यथा पुष्पदन्ते ॥ “असितगिरिनिभं स्यात् कज्जलं सिन्धुपात्रम्” । “चकाशे विनिविष्टेन स सन्ध्येव निशाऽसिता” । इति रामायणे ॥) इत्यमरः ॥ शनिग्रहः । कृष्ण- पक्षः । इति हलायुधः ॥ (स्वनामख्यातः सूर्य्य- वंशोद्भवो भरतपुत्त्रो राजा । यथा, रामायणे -- “भरतात् तु महातेजा असितो समजायत” । स्वनामख्यातः कश्चित् व्यासशिष्यो मुनिः । यथा हरिवंशे । “असितस्यैकपर्णा तु देवलस्य महात्मनः” । पर्ब्वतभेदः । यथा भारते, -- “तत्र पुण्यंहृदः ख्यातो मैनाकश्चैव पर्ब्बतः । बहुमूलफलोपेतस्त्वसितो नाम पर्ब्बतः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असित पुं।

कृष्णवर्णः

समानार्थक:कृष्ण,नील,असित,श्याम,काल,श्यामल,मेचक,शिति,राम,बहुल

1।5।14।1।3

कृष्णे नीलासितश्यामकालश्यामलमेचकः। पीतो गौरो हरिद्राभः पलाशो हरितो हरित्.।

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असित¦ पु॰ सितः शुभ्रः विरोधे न॰ त॰।

१ शुभ्रवर्णभिन्ने तद्वि-रुद्धे कृष्णवर्णे।

२ तद्वति त्रि॰।

३ कृष्णपक्षे पु॰।

४ नीलोषधौअन्तःपुरचारिण्यामवृद्धायां

५ प्रेष्यायाञ्च स्त्री ङीप्कृष्णवर्ण्णपरतया क्नश्च असिक्नीत्येव।
“असितगिरिनिभंस्यात् कज्ज्वलं सिन्धुपात्रम्” पुष्पदन्तः
“तन्तुमवव्ययन्नसितम्” ऋ॰

४ ,

१३ ,

४ ,

५ यमुनायां तस्याः कृष्णवर्णत्वात् तथात्वम्[Page0554-a+ 38] स्त्री
“सितासिते यत्र सरिद्वरे शुभे” काशी॰। अस्याःस्त्रीत्वेऽपि छन्दसीत्युक्तेः न क्नः तेन ङीबपि न।

६ देवले ऋषिभेदेपु॰।
“असितोदेवलोव्यासः स्वयञ्चैवब्रवीषि मे” गीता। असितमुनिश्च हिमवतः एकपर्ण्णांनाम सुतामुपयेमे यथाह हरि॰

१८ अ॰।
“तिस्रः कन्यास्तु मेनायां जनयामास शैलराट्। अपर्णामेकपर्णाञ्च तृतीयामेकपाटलाम्। तपश्चरन्त्यःसुमहद्दुश्चरं देवदानवैः। लोकान् सन्तापयामासुस्तास्तिस्रःस्थाणुजङ्गमान्। आहारमेकपर्णेन एकपर्णा समा-चरत्। पाटलापुष्पमेकञ्च आदधावेकपाटला। एकातत्र निराहारा तां माता प्रत्यषेधयत्। उमा इतिनिषेधन्ती मातृस्नेहेन दुःखिता। सा तथोक्ता तदा-मात्रा देवी दुश्चरचारिणी। उमेत्येवाभवत् ख्यातात्रिषु लोकेषु सुन्दरी तथैव नाम्ना तेनेह विश्रुतायोगधर्म्मिणी”। एवं त्रिस्रःकुमारीर्वर्णयित्वा।
“सर्व्वाश्चब्रह्मवादिन्यः सर्व्वाश्चैवोद्ध्वैरेतसः। उमा तासां वरिष्ठाच ज्येष्ठा च वरवर्णिनी। महायोगबलोपेता महादेवमुपस्थिता। असितस्यैकपर्णा तु देवलस्य महात्मनः। पत्नी दत्ता तथा ब्रह्मन्! योगाचार्य्याय धीमते। जैजीष-व्याय तु तथा विद्धि तामेकपाटलाम्। एते कन्ये महा-भागे योगाचार्य्यमुपस्थिते”।

७ शनोच

८ अप्सरोभेदेस्त्री
“असिता च सुबाहुश्च सुवृत्ता मृदुका तथा”। हरि॰ व॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असित¦ mfn. (-तः-ता-तं) Black or dark blue. m. (-तः)
1. Black, (the colour.)
2. A name of the planet Saturn.
3. The dark fortnight of a lunar month. f. (-ता)
1. The indigo-plant. E. अ neg. and सित white.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असित [asita], a.

Unbound (Ved).

[न सितः शुभ्रः] Not white, black, dark-blue, dark-coloured; असिता मोहरजनी Śānti.3.4; Y.3.166; ˚लोचना, ˚नयना &.c.

तः The dark or blue colour; the dark fortnight of lunar month.

N. of the planet Saturn.

A black snake.

N. of the sage देवल; असितो देवलो व्यासः Bg.1.13.

N. of a being presiding over darkness and magic.

N. of Kṛiṣṇa; विसृजन्दिक्षु सर्वासु शरानसितसारथिः Mb. 7.146.44.

ता The Indigo plant.

A girl attending upon the harem (whose hair is not whitened by age); see असिक्नी.

The river Yamunā.

N. of a daughter of Vīraṇa and wife of Dakṣa.

N. of the river. Akesines (चन्द्रभागा) in the Punjab; Rv.8.2.25.-Comp. -अञ्जनी The black cotton plant. -अम्बुजम्, -उत्पलम् the blue lotus. -अर्चिस् m. fire. -अश्मन्m. -उपलः a dark-blue stone; lapis lazuli. निलयेषु नक्तमसिताश्मनां चयैः Śi.13.54; Ki.16.38. -केशा a woman having black hair. -केशान्त a. having black locks of hair. -गिरिः, -नगः 'the blue mountain'; N. of a mountain. असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे । शिवमहिम्नस्तोत्र of पुष्पदन्ताचार्य, and Dr. Gode's papers Vol. III. असितनगनितम्बश्यामभासा घनानाम् Ki. -ग्रीवa. having a black neck. Vāj.23.13.

(वः) fire.

A peacock; प्रावृषीवासितग्रीवो मज्जेत निशि निर्जने । मायूरेण गुणेनैव स्त्रीभिश्चावेक्षितश्चरेत् Mb.12.12.13. -ज्ञु a. (for ˚जानु) having black knees. Av.12.1.21. -अभ्रशेखरः N. of a Buddha. -नयनम् a. black-eyed; मा कौलीनाद- सितनयने मय्यविश्वासिनी भूः Me.114. -पक्षः the dark fortnight; दुर्दिवसे$सितपक्षे दुःसंचारासु नगरवीथीषु Pt.1.173.-फलम् the sweet cocoanut. -भ्रू a. having black eyelids. -मृगः the black antelope. -यवन = कालयवन q. v. गुरुकोपरुद्धपदमापदसितयवनस्य रौद्रताम् Śi.15.56.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असित/ अ-सित mfn. unbound TS. vii S3Br. xiv.

असित mf( आ; Ved. असिक्नी)n. ( सित, " white " , appears to have been formed from this word , which is probably original , and not a compound of अand सित; See. असुरand सुर) , dark-coloured , black RV. etc.

असित m. the planet Saturn VarBr2S.

असित m. a poisonous animal (said to be a kind of mouse) L.

असित m. N. of the lord of darkness and magic AV. S3Br. A1s3vS3r.

असित m. of a descendant of कश्यप(composer of RV. ix , 5-24 ), named also देवल([ RAnukr. ])or असितदेवल([ MBh. Hariv. ])

असित m. N. of a man (with the patron. वार्षगण) S3Br. xiv

असित m. of a son of भरतR.

असित m. of a ऋषिBuddh.

असित m. of a mountain MBh. iii , 8364 Katha1s.

असित m. a black snake AV.

असित m. a मन्त्र(saving from snakes) MBh. i , 2188

असित m. the indigo plant L.

असित m. N. of an अप्सरस्MBh. i , 4819 Hariv. 12472

असित m. a girl attending in the women's apartments L.

असित m. N. of a wife of दक्षHariv.

असित m. N. of the river Akesines (afterwards called चन्द्र-भागा) in the Panjab RV. viii , 20 , 25 and ( असिक्नी) x , 75 , 5.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a siddha--called on dying भीष्म. फलकम्:F1:  भा. VI. १५. १२; I. 9. 7.फलकम्:/F Invited for युध्ष्ठिर's sacrifice. फलकम्:F2:  Ib. X. ७४. 7.फलकम्:/F Came to Syamanta-पञ्चक to see कृष्ण. फलकम्:F3:  Ib. X. ८४. 3.फलकम्:/F One of the sages who left द्वारका for पिण्डा- raka. फलकम्:F4:  Ib. XI. 1. १२.फलकम्:/F Went with कृष्ण to मिथिला. फलकम्:F5:  Ib. X. ८६. १८.फलकम्:/F Acted as पुरोहित at कृष्ण's sacrifice in कुरुक्षेत्र. फलकम्:F6:  Ib. X. ९०. ४६ [2].फलकम्:/F Identified with Hari. फलकम्:F7:  Ib. XI. १६. २८.फलकम्:/F A place in the सरस्वती sacred to Asita. फलकम्:F8:  Ib. III. 1. २२.फलकम्:/F
(II)--a gotrakara son of कश्यप, married Eka- पर्णा, daughter of हिमवान्: Father of Devala, the best among शाण्डिल्यस् and ब्रह्मिष्ठ (वा। प्।)। A Brahma- वादिन्. Not to marry with members of कश्यप and Devala. फलकम्:F2:  M. १९९. १९.फलकम्:/F A योगाचर्य; एकपर्णा, his wife, gave birth to Devala by her mind. फलकम्:F3:  वा. ७२. १७.फलकम्:/F ^1 Br. II. ३२. ११२; III. 8. २९; १०. १८. M. १४५. १०७; वा. ५९. १०३; ७०. २५.
(III)--the sacred hill fit for श्राद्ध; फलकम्:F1:  Br. III. १३. ३९.फलकम्:/F the resi- dence of the sage Asita. फलकम्:F2:  वा. ७७. ३९.फलकम्:/F
(IV)--the sage to whom the earth revealed the ignorance of worldly kings; this he reported to Janaka. Vi. IV. २४. १२७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Asita : m.: Name of a mantra (?) (of a sage ?)

One who remembers the Asita mantra along with the Ārtimant and the Sunītha has no fear from serpents by day or at night 1. 53. 23 (asitaṁ cārtimantaṁ ca sunīthaṁ cāpi yaḥ smaret/divā vā yadi vā rātrau nāsya sarpabhayaṁ bhavet// Nī. on Bom. Ed. 1. 58. 23 says: prasaṅgāt sarpabhayanivartakān mantrān paṭhati/asitam ityādīn). [See Ārtimant and Sunītha ].


_______________________________
*1st word in right half of page p169_mci (+offset) in original book.

Asita : m.: Name of a mountain.

Situated in the west (3. 87. 1); described as having many roots and fruit (bahumūlaphala) 3. 87. 9.


_______________________________
*3rd word in right half of page p291_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Asita : m.: Name of a mantra (?) (of a sage ?)

One who remembers the Asita mantra along with the Ārtimant and the Sunītha has no fear from serpents by day or at night 1. 53. 23 (asitaṁ cārtimantaṁ ca sunīthaṁ cāpi yaḥ smaret/divā vā yadi vā rātrau nāsya sarpabhayaṁ bhavet// Nī. on Bom. Ed. 1. 58. 23 says: prasaṅgāt sarpabhayanivartakān mantrān paṭhati/asitam ityādīn). [See Ārtimant and Sunītha ].


_______________________________
*1st word in right half of page p169_mci (+offset) in original book.

Asita : m.: Name of a mountain.

Situated in the west (3. 87. 1); described as having many roots and fruit (bahumūlaphala) 3. 87. 9.


_______________________________
*3rd word in right half of page p291_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Asita is a name of the ‘black snake,’ referred to in the later Saṃhitās.[१]

2. Asita.--(a) A mythical sage of this name figures as a magician in the Atharvaveda in conjunction with Gaya[२] or with Jamadagni.[३] In the Śatapatha Brāhmaṇa[४] he appears as Asita Dhānva,[५] and as Daivala or Devala in the Pañcaviṃsa Brāhmaṇa[६] and Kāṭhaka Saṃhitā.[७]

(b) Asita Vārṣa-gaṇa is a pupil of Harita Kaśyapa according to the Vaṃśa or Genealogy in the Bṛhadāraṇyaka Upaniṣad.[८]

  1. Av. iii. 27, 1;
    v. 13, 5. 6;
    vi. 56, 2, etc.;
    Taittirīya Saṃhitā, v. 5, 10, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 18;
    perhaps Vājasaneyi Saṃhitā, xxiv. 37.
  2. Av. i. 14, 4.
  3. Av. vi. 137, 1.
  4. xiii. 4, 3, 11.
  5. Dhānvana in the Śāṅkhāyana Srauta Sūtra, xvi. 2, 19.
  6. xiv. 11, 18. 19, Cf. xv. 5, 27.
  7. xxii. 11. Cf. Ludwig, Translation of the Rigveda, 3, 132.
  8. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; fx1b_ve1_196 इत्यस्य आधारः अज्ञातः
"https://sa.wiktionary.org/w/index.php?title=असित&oldid=489904" इत्यस्माद् प्रतिप्राप्तम्