ऋण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋण, द उ ञ गतौ । इति कविकल्पद्रुमः ॥ (तनां- उभं-सकं-सेट् ।) द ञ ऋणोति अर्णोति ऋणुते अर्णुते । उ अर्णित्वा ऋत्वा । इति दुर्गादासः ॥

ऋणम्, क्ली, (ऋ + क्त । ऋणमाधमर्ण्ये इति णत्वम् ।) धारः । देना इति भाषा । तत्पर्य्यायः । पर्य्युदञ्च- नम् २ उद्धारः ३ । इत्यमरः ॥ पुनर्देयत्वेन स्वी- कृत्य यत् गृहीतम् । इति जगदीशः ॥ अस्य विवरणं ऋणादानशब्दे द्रष्टव्यम् ॥ * ॥ कुसीदाख्यं ऋणं यथा । “स्थानलाभनिमित्तं यद्दानग्रहणमिष्यते । तत्कुसीदमिति ज्ञेयं तेन वृत्तिः कुसीदिनाम्” ॥ इति नारदः ॥ अस्यार्थः । स्थानं मूलधनावस्थानम् । लाभो वृद्धिः । दानग्रहणपदे कर्म्मण्यनटा साध्ये तेन मूलधनावस्थाने सत्येव यो लाभस्तदर्थं यद्दानं धनिकेन दीयमानं मूलधनं अधमर्णेन च ग्रहणं तथा स्वीकृत्य गृह्यमाणं यत्तदृणम् । इति रत्ना- करादयः ॥ कलाशून्ये तु अवश्यापाकरणियत्व- रूपगुणयोगाद्गौणप्रयोगः । अतएव बाणिज्यार्थ- प्रयुक्तस्य नर्णत्वं इति मिश्राः ॥ * ॥ अपि च । “कुत्सितात् सीदतश्चैव निर्विशङ्कैः प्रगृह्यते । चतुर्गुणं वाष्टगुणं कुसीदाख्यमृणं त्वतः” ॥ इति वृहस्पतिः ॥ अस्यार्थः । कुत्सितात् सीदत- श्चाधमर्णात् सकलं धनं यत् गृह्यते निर्विशङ्कै- रुत्तमर्णैः । चतुर्गुणं वेति वाकारोऽनास्थायां तेन द्वैगुण्यादिलाभः ॥ * ॥ ऋणत्रयविशेषो यथा । “देवानाञ्च पितॄणाञ्च अषीणाञ्च तथा नरः । ऋणवान् जायते यस्मात्तन्मोक्षे प्रयतेत् सदा ॥ * ॥ तत्परिशोधनमाह । “देवानामनृणो जन्तुर्यज्ञैर्भवति मानवः । अल्पवित्तश्च पूजाभिरुपवासव्रतैस्तथा ॥ श्राद्धेन प्रजया चैव पितॄणामनृणो भवेत् । ऋषीणां ब्रह्मचर्य्येण श्रुतेन तपसा तथा” ॥ इति विष्णुधर्म्मोत्तरम् ॥ (जलदुर्गमभूभिः । यथा मुग्धबोधे १ । २८ सूत्रस्य टीकायां दुर्गादासः । “दशार्णो देशः दशार्णा नदी उभयत्र ऋणशब्देन जलदुर्गमभूमिरुच्यते” ॥ अङ्कशास्त्रोक्तः कुतश्चि- दपि राश्यन्तरात् वियोज्य संख्यावान् पदार्थः । यथा वीजगणिते । “धनर्णसङ्कलने करणसूत्रं वृत्तार्द्धम् । योगे युतिः स्यात् क्षययोः स्वयोर्व्वा धनर्णयोरन्तरमेव योगः” ॥ ऋणतीति । ऋण गतौ तस्मात्कः । इति व्युत्पत्त्या वाच्यलिङ्गः । गन्ता । गमनशीलः । यथा, ऋग्वेदे ६ । १२ । ५ । “सद्यो यः स्यन्द्रो विषितो यवीया- नृणो न तायुरतिधन्वा राट्” । “ऋणः शीघ्र- गन्ता” इति भाष्यम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋण नपुं।

ऋणम्

समानार्थक:ऋण,पर्युदञ्चन,उद्धार

2।9।3।2।3

द्वे याचितायाचितयोर्यथासंख्यं मृतामृते। सत्यानृतं वणिग्भावः स्यादृणं पर्युदञ्चनम्.।

वृत्तिवान् : ऋणसम्बन्धिकालान्तरद्रव्येण_लोकजीविका,ऋणं_दत्वा_तद्वृत्याजीविपुरुषः

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋण¦ गतौ तना॰ उभ॰ सक॰ सेट्। अर्ण्णोति ऋणोति, ऋणुते[Page1416-b+ 38] आर्णीत् आर्णिष्ट। आनर्ण्ण आनृणतुः आनृणे। ऋणः।

ऋण¦ त्रि॰ ऋण--क।

१ गन्तरि।
“धवीयानृणो न तायुरतिधन्वा राट्” ऋ॰

६ ,

१२ ,


“ॠणः शीघ्रगन्ता” भा॰
“उषऋणेव यातय”

१० ,

१२

७ ,

७ । ऋ--क्त नि॰।

२ अवश्यदेये(धार) अर्द्धर्चा॰ पुंन॰।
“ऋतावानश्चयमाना ऋ-णानि” ऋ॰

२ ,

२७ ,

४ ।
“ऋणानि स्तोतृभिरन्येभ्योदेयानि” भा॰।
“पर ऋणा सावीरध मत्कृतानि” ऋ॰

२ ,

२८

९ ।
“ऋणानि पित्रादिभिः कृतानि अस्माभिर्देयानि। अथ मत्कृतानि ऋणानि” भा॰ तच्च अवश्यशोध्यत्वेनलौकिकमलौकिकञ्च। तत्र देवादित्रयाणां चतुर्ण्णां पञ्चानांवा अवश्यशोध्यत्वादलौकिकर्णत्वम् अशोधने पापहेतु-त्वात्तस्य तथात्वम्। ऋणानपक्रियाया उपपातकशब्दे उक्त-शास्त्रेण पापहेतुत्वम्।
“देवानाञ्च पितॄणाञ्च ऋषीणाञ्चतथा नरः। ऋणवान् जायते यस्मात् तन्मोक्षे प्रयतेत्सदा। देवानामनृणो जन्तुर्यज्ञैर्भवति मानवः। अल्प-वित्तश्च पूजाभिरुपवासव्रतैस्तथा। श्राद्धेन प्रजया चैवपितॄणामनृणो भवेत्। अषीणां व्रह्मचर्य्येण श्रुतेन तपसातथा” विष्णु धर्म्मो॰ पु॰।
“जायमानो वै ब्राह्म-णस्त्रिभिरृणैरृणी भवति ब्रह्मचर्य्येण ऋषिभ्यो,यज्ञेन देवेभ्यः, प्रजया पितृभ्यः” मिता॰ श्रुतिः।
“नच जातमात्रोऽकृतदाराग्निपरिग्रहोयज्ञादिष्वधिक्रियते। तस्मादधिकारी जायमानो ब्राह्मणादिर्यज्ञादीननुतिष्ठेत्” मिता॰।
“ऋणानि त्रीण्यपाकृत्य मनोमोक्षे निवेशयेत्। अनपाकृत्य मोक्षं तु सेवमानः पतत्यधः”।
“मह-र्षिपितृदेवानां गत्वानृण्यं यथाविधि। पुत्रे सर्व्वंसमासज्य वसेन्माध्यस्थ्यमाश्रितः” मनुना क्रमेण चातु-राश्रम्यपक्षमाश्रित्योक्तम्। यथा च ब्रह्मचर्य्यादेव प्रव्र-ज्याधिकारस्तथा आश्रमशब्दे

८३

९ पृ॰ उक्तम्। अवश्यदेयत्वेन चतुर्विधं पञ्चविधञ्चर्ण्णं दर्शितं भा॰आ॰

१२

० अ॰।
“ऋणैश्चतुर्भिः संयुक्ता जायन्ते मानवाभुवि। पितृदेवर्षिमनुजैर्देयं तेभ्यश्च धर्म्मतः” इत्युपक्रम्य
“यज्ञैस्तु देवान् प्रीणाति स्वाध्यायतपसा मुनीन्। पुत्रैःश्वाद्धैः पितॄंश्चापि आनृशंस्येन मानवान्”
“ऋणमु-न्मुच्य देवानामृषीणाञ्च तथैव च। पितॄणामथ विप्राणाम-तिथीनाञ्च पञ्चमम्” अनु॰

३७ अ॰।
“ऋणाभिधानात्स्वयमेव केवलं तदा पितॄणां मुमुचे स बन्धनात्”
“अस-ह्यपीडं भगवन्नृणमन्त्यमवेहि मे”
“नचोपलेभे पूर्वेषामृणनिर्मोक्षसाधनम्” रघुः। लोकिकमृणम् (धार) (कर्ज्ज)[Page1417-a+ 38] ऋणादानशब्दे वक्ष्यते।

३ दुर्गे

४ भूमौ

५ जले च सि॰कौ॰ प्रवत्सरकम्बलवसनर्ण्णदशपूर्वकात् अस्यादेर्वृद्धिःप्रार्णम् वत्सरार्ण्णं कम्बलार्ण्णं वसनार्ण्णम् दशार्ण्णो-देशो दशार्ण्णा नदी। ऋणशोधनार्थमृणमृणार्ण्णम्। अङ्क-शास्त्रोक्ते कुतश्चित् राश्यन्तरादवश्यं वियोज्यसंख्यान्वितेपदार्थे। तत्सूचकसंख्यायाः सजातीयेन विजातातीयेनधनेन च योगवियोगादिक्रियादिकं वीजग॰ उक्तं यथा। (
“धनर्णसङ्कलने करणसूत्रं वृत्तार्द्धम्। योगे युतिःस्यात् क्षययोःस्वयोर्वा धनर्णयोरन्तरमेव योगः। उदा॰। रूपत्रयं रूपचतुष्टयं च क्षयं धनं वा सहितं वदाशु। स्वर्णं क्षयं स्वं च पृथक् पृथङ्मे धनर्णयोः सङ्कलनाम-वैषि। अत्र रूपाणामव्यक्तानां चाद्याक्षराण्युपलक्षणार्थंलेख्यानि। यानि ऋणगतानि तान्यूर्द्धविन्दूनि। न्यासःरू

३ ं रू

४ ं योगे जातं रू

७ ं न्यासः रू

३ रू

४ योगेजातं रू

७ । न्यासः रू

३ रू

४ ं योगे जातं रू

१ ं। न्यासः रू

३ ं सू

४ योगे जातं रू

१ । एवं विभिन्नेष्वपि। धतर्णव्यवकलने करणसूत्रं वृत्तार्द्धम्। संशोध्यमानं स्व-मृणत्वमेति स्वत्वं क्षयस्तद्युतिरुक्तवच्च। उदा॰ त्रयाद्द्वयंस्वात् स्वमृणादृणं च व्यस्तं च संशोध्य वदाशु शेषम्। न्यासःरू

३ रू

२ अन्तरे जातं रू

१ । न्यासः रू

३ ं रू

२ ंअन्तरे जातं रू

१ ं। न्यासः रू

३ रू

२ ं अन्तरे जातंरू

५ न्यासः रू

३ ं रू

२ अन्तरे जातं रू

५ ं। ( गुणनभागे करणसूत्रं वृत्तार्द्धम्। स्वयोरस्वयोःखं बधःस्वर्ण्णधाते क्षयोभागहारेऽपि चैवं निरुक्तम्। उदा॰। धनं धनेनर्णमृणेन निघ्नं द्वयं त्रयेण स्वमृणेन किं स्यात्। न्यासः रू

२ रू

३ धनं धनघ्नं धनं स्यादिति। रू

६ । न्यासः रू

२ ं रू

३ ं ऋणमृणघ्नं धनं स्यादिति जातंरू

६ । न्यासः रू

२ रू

३ ं धनमृणगुणमृणं स्यादितिजातं रू

६ ं। न्यासः रू

२ ं रू

३ ऋणं धनगुणमृणं स्या-दिति जातं रू

६ ं। इति धनर्णगुणनम्। ( भागहारेऽपि चैवं निरुक्तमिति। उदा॰। रूपा-ष्टकं रूपचतुष्टयेन धनं धनेनर्णमृणेन भक्तम्। ऋणं ध-नेन स्वमृणेन किं स्याद्द्रुतं वदेदं यदि बोबुधीषि। न्यासः रू

८ रू

४ धनं धनहृतं धनं स्यादिति जातंरू

२ । न्यासः रू

८ ं रू

४ ं ऋणमृणहृतं धनं स्यादितिजातं रू

२ । न्यासः रू

८ ं रू

४ ऋणं धनहृतम् ऋणंस्यादिति जातं रू

२ ं। न्यासः रू

८ रू

४ ं धनमृण-हतमृणं स्यादिति जातं रू

२ ं। इति धनर्णभागहारः। [Page1417-b+ 38] वर्गमूलयोः करणसूत्रं वृत्तार्द्धम्। कृतिः स्वर्णयौःस्वं स्वमूलेधनर्णे न मूलं क्षयस्यास्ति तस्याकृतित्वात्। उदा॰। धनस्य रूपत्रितयस्य वर्गः क्षयस्य च ब्रूहि सखे ममाशु। न्यासः रू

३ रू

३ ं जातौ वर्गौ रू

९ रू

९ । धनात्मका-नामधनात्मकानां मूलं नवानां च पृथग्वदाशु। न्यासः रू

९ मूलं रू

३ वा रू

३ ं। न्यासः रू

९ ं एषामवर्गत्वा-न्मूलं नास्ति। इति धनर्णवर्गमूले। ( खसङ्कलव्यवकलने करणसूत्रं वृत्तार्द्धम्। खयोगे वि-योगे धनर्णं तथैव च्युतं शून्यतस्तद्विपर्य्यासमेति। उदा॰रूपत्रयं स्वं क्षयगं च खं च किं स्यात् खयुक्तं वद खा-च्च्युतं च। न्यासः रू

३ रू

३ ं रू॰ एतानि खयुतान्य-विकृतान्येव। रू

३ रू

३ ं रू॰ एतानि खाच्च्युतानि रू

३ ं रू

३ विप्रर्य्यस्तानि”।
“छेदं गुणं गुणं छेदं वर्गं मूलं पदं कृतिम्। ऋणं स्वंस्वमृणं कुर्य्याद्दृश्ये राशिप्रसिद्धये” लीला॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋण¦ r. 8th cl. (उ) ऋणु (अर्णोति or अर्णुते, ऋणोति or -णुते) To go; according to some it is ऋन।

ऋण¦ n. (-णं)
1. Debt.
2. A fort, a strong hold.
3. (In algebra,) Ne- gative quantity, minus. E. ऋ to go, क्त affix, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋण [ṛṇa], a. [ऋ-क्त]

Going.

Guilty.

णम् Debt; (as to the three kinds of debt, see अनृण; cf. जायमानो ह वै ब्राह्मणस्त्रिभिर्ऋणवान् जायते, यज्ञेन देवेभ्यः ब्रह्मचर्येण ऋषिभ्यः प्रजया पितृभ्यः इति । स वै तर्हि अनृणो भवति यदा यज्वा, ब्रह्मचारी, प्रजावानिति । ŚB. on MS.6.2.31. ऋणानि त्रिण्यपाकृत्य मनो मोक्षे निवेशयेत् Ms.6.35. देवानां च पितॄणां च ऋषीणां च तथा नरः । ऋणवाञ् जायते यस्मात्तन्मोक्षे प्रयतेत् (त ?) सदा ॥ देवानामनृणो जन्तुर्यज्ञैर्भवति मानवः । अल्पवित्तश्च पूजाभिरुपवासव्रतैस्तथा ॥ श्राद्धेन प्रजया चैव पितॄणामनृणो भवेत् । ऋषीणां ब्रह्मचर्येण श्रुतेन तपसा तथा ॥ (विष्णुधर्मोत्तरम्); ऋणं कृ to incur debt; ऋणं दा to pay off or discharge debt; अन्त्यं ऋणं (पितॄणम्) the last debt to be paid to the manes, i. e. creation of a son.

An obligation in general. cf. ऋणसंस्तवो हि अवश्यकर्तव्यानां भवति । ŚB on MS.6.2.31.

(In alg.) The negative sign or quantity, minus (opp. धन).

A fort, strong-hold.

Water.

Land. -Comp. -अन्तकः the planet Mars. -अपनयनम् -अपनोदनम्, -अपाकरणम्, -दानम्, -मुक्तिः, -मोक्षः, -शोधनम् paying off debt, discharge or liquidation of debt. -आदानम् 'recovery of debt' Kau. A.3; receipt of money lent &c. (one of the 18 titles or subjects of litigation). -उद्ग्रहणम् recovering a debt in any way from the creditor (by friendly or legal proceedings). -ऋणम् (ऋणार्णम्) debt for a debt, debt incurred to liquidate another debt. ऋणस्य अपनयनाय यदन्यदृणं क्रियते तत् ऋणार्णम् Sk.73; Vārt. on P.VI.1.89.-कर्तृ a. one who gets into debt; Mb.13.23.21. -काति a. one to whom praise is due as a debt; or one who receives praise as a debt to be repaid in benefits (Sāy.) -ग्रस्तa. indebted, involved in debt.

ग्रहः borrowing (money).

a borrower. -ग्राहिन् a. borrowing. -m. a debtor, borrower. -चित् a. acknowledging (praise) as a debt to be paid for. N. of ब्रह्मणस्पति; Rv.2.27. 17. -च्छेदः Payment of a debt. -(णम्)चयः N. of a king; Rv.5.3.12,14. -दातृ, -दायिन् a. one who pays a debt. -दासः [ऋणात् मोचनेन कृतो दासः] one who is bought as a slave by paying off his debts; ऋणमोचनेन दास्य- त्वमभ्युपगतः ऋणदासः Mitā. -निर्णयपत्रकम्, -पत्रम् A note of acknowledgement of debt; Sūkra.1.33. -निर्मोक्षः Discharge or acquittance of debt (to ancestors &c.); न चोपलेभे पूर्वेषामृणनिर्मोक्षसाधनम् R.1.2. -प्रदातृ moneylender. -मत्कुणः, -मार्गणः security, bail. -मुक्तः released from debt. -मुक्तिः &c. see ऋणापनयनम्. -लेख्यम् 'debtbond' a bond acknowledging a debt (in law; Mar. कर्जरोखा).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋण mfn. going , flying , fugitive (as a thief) RV. vi , 12 , 5 ; having gone against or transgressed , guilty ([ cf. Lat. reus])

ऋण n. anything wanted or missed

ऋण n. anything due , obligation , duty , debt (a Brahman owes three debts or obligations , viz. 1 . ब्रह्मचर्यor " study of the वेदs " , to the ऋषिs ; 2. sacrifice and worship , to the gods ; 3. procreation of a son , to the Manes TS. vi , 3 , 10 , 5 Mn. vi , 35 , etc. ; in later times also , 4. benevolence to mankind and 5. hospitality to guests are added MBh. etc. ) RV. AV. etc. Mn. MBh. etc.

ऋण n. a debt of money , money owed MBh. Mn. Ya1jn5.

ऋण n. ( ऋणंकृ, to get into debt Ya1jn5. ii , 45 ; म्-प्रा७प्, to become indebted Mn. viii , 107 ; ं-दाor नीor प्र-यम्, to pay a debt MBh. Mn. etc. ; ं-याच्, to ask for a loan Katha1s. ; म् परी-प्स्, to call in a debt Mn. viii , 161 )

ऋण n. guilt

ऋण n. a negative quantity , minus (in math. )

ऋण n. water L.

ऋण n. a fort , stronghold L. ; ([ cf. Zd. arena.])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is threefold for a द्विज--to gods, to पितृस् and to sages. फलकम्:F1: वा. ७७. १०६; १०८. ७६ and ८९; ११०. ६०; १११. २९ and ३१.फलकम्:/F Vasudeva is asked by sages to perform a sacrifice to please gods. फलकम्:F2: भा. X. ८४. ३९-40.फलकम्:/F

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ṛṇa, ‘debt,’ is repeatedly mentioned from the Rigveda[१] onwards, having apparently been a normal condition among the Vedic Indians. Reference is often made[२] to debts contracted at dicing. To pay off a debt was called ṛṇaṃ saṃ-nī.[३] Allusion is made to debt contracted without intention of payment.[४]

The result of non-payment of a debt might be very serious: the dicer might fall into slavery.[५] Debtors, like other malefactors, such as thieves, were frequently bound by their creditors to posts (dru-pada),[६] presumably as a means of putting pressure on them or their friends to pay up the debt.

The amount of interest payable is impossible to make out. In one passage of the Rigveda and Atharvaveda[७] an eighth (śapha) and a sixteenth (kalā) are mentioned as paid, but it is quite uncertain whether interest or an instalment of the principal is meant. Presumably the interest would be paid in kind.

How far a debt was a heritable interest or obligation does not appear. The Kauśika Sūtra[८] regards three hymns of the Atharvaveda[९] as applicable to the occasion of the payment of a debt after the creditor's decease. For the payment of a debt. by a relation of the debtor the evidence is still less clear.[१०]

Zimmer[११] thinks that payments of debt were made in the presence of witnesses who could be appealed to in case of dispute. This conclusion is, however, very uncertain, resting solely on a vague verse in the Atharvaveda.[१२]

  1. ii. 27, 4, etc., usually in a metaphorical sense.
  2. Rv. x. 34, 10;
    Av. vi. 119, 1.
  3. Rv. viii. 47, 17 = Av. vi. 46, 3.
  4. Av. vi. 119, 1.
  5. Rv. x. 34. Cf. Lüders, Das Wūrfelspiel im alten Indien, 61.
  6. Rv. x. 34, 4, seems to refer rather to the binding and taking away as a slave, though Pischel, Vedische Studien, 1, 228, explains it as the binding of a debtor for non-payment, interpreting the obscure verse i. 169, 7, in the same way. But Av. vi. 115, 2, 3, may refer to debt, and if this is the meaning the allusion to binding to a post as a punishment is clear. See, however, Bloomfield, Hymns of the Atharvaveda, 528, n. 1;
    Whitney, Translation of the Atharvaveda, 364, who interprets the hymn as referring only to sin. Rv. i. 24, 13. 15;
    Av. vi. 63, 3 = 84, 4;
    121, 1 et seq., are general;
    while Rv. vii. 86, 5;
    Av. xix. 47, 9;
    50, 1, refer to the binding of thieves in the stocks. Cf. Taskara.
  7. Rv. viii. 47, 17 = Av. vi. 46, 3.
  8. xlvi. 36-40. See Caland, Altindisches Zauberritual, 154;
    Bloomfield, op. cit., 528.
  9. vi. 117-119. The name for unpaid debt is in Av. vi. 117, 1, apamityam apratītam. In the Taittirīya Saṃhitā, iii. 3, 8, 1, kusīdam apratīttam;
    in the Maitrāyaṇī Saṃhitā, iv. 14, 17, and Taittirīya Āraṇyaka, ii. 3, 1, 8, kusīdam apratītam;
    in the Mantra Brāhmaṇa, ii. 3. 20, apradattam.
  10. Cf. Rv. iv. 3, 13 (a brother's sin or debt);
    Jolly, Recht und Sitte, 99, 100.
  11. Altindisches Leben, 181. This suggestion is ignored by Bloomfield, op. cit., 375, and Whitney, op. cit., 304.
  12. vi. 32, 3 = viii. 8, 21. Cf. Śāṅkhāyana Āraṇyaka, xii. 14, and see Jñātṛ.

    Cf. Zimmer, op. cit., 181, 182;
    259.
"https://sa.wiktionary.org/w/index.php?title=ऋण&oldid=493771" इत्यस्माद् प्रतिप्राप्तम्