अयस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयः, [स्] क्ली, (इणगतौ, असुन् ।) लौहं । इत्यमरः ॥ (गुडूच्यादिलौहं ॥ “आयुःप्रदाता बलवीर्य्यधाता, रोगापहर्त्ता मदनस्य कर्त्ता । अयःसमानं न हि किञ्चिदस्ति, रसायनं श्रेष्ठतमं नराणां” ॥ * ॥ “गुडूचीसारसंयुक्तं त्रिकत्रयसमन्त्वयः । वातरक्तं निहन्त्याशु सर्व्ववातहरं परं” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयस् नपुं।

लोहः

समानार्थक:लोह,शस्त्रक,तीक्ष्ण,पिण्ड,कालायस,अयस्,अश्मसार,शस्त्र

2।9।98।1।6

लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी। अश्मसारोऽथ मण्डूरं सिंहाणमपि तन्मले॥

अवयव : लोहमलम्,अयोविकारः

वृत्तिवान् : लोहकारकः

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयस्¦ न॰ एति चलति अयस्कान्तसान्निध्यात् इण--असुन्। लौहे धातुभेदे तस्य स्थिरत्वेऽपि अयस्कान्तसान्निध्याच्चण-नात्तथात्वम्।
“सुहृदयोहृदयः प्रतिगर्ज्जताम्”
“अभितप्त-मयोऽपि मार्द्दवं भजते कैव कथा शरीरिणाम्” इति च रघुः
“ताम्रायःकांस्यरैत्यानां त्रिपुणः सीसकस्य च” अयः कांस्य-पलानाञ्च द्वादशाहमपान्नता” इति च मनुः। अयसः पाकादिअमृतसारशब्दे

३२

६ पृष्ठे दृश्यम्। अधिकं लीहशब्देवक्ष्यते। उपचारात्

२ अयोनिर्स्मिते शस्त्रादावपि।
“तेजो-ऽयसो न धाराम् ऋ॰

६ ,

३ ,

५ , अयसः अयोमयस्य प-रश्वादेर्धाराम्” भा॰। हिरण्यशृङ्गोऽयो अस्यपादाः ऋ॰

१ ,

१६

३ ,

९ भावे असुन्।

३ गमने न॰। ‘ ज्योतिरकारि हरिती[Page0342-a+ 38] नाऽयसे ऋ॰

१ ,

५७ ,


“अयसे गमनाय” भा॰ अयसा-निर्म्मितम् अण्। आयसम् लौहमये कठाहादौ अयसो-विकारः अण् आयसः। लौहविकारे‘ अयस्कान्तैवायसम्’ रघुः
“आयसेन तु पात्रेणेत्यादि

२७

८ पृष्ठे दर्शितम्। मयट् अयोमयः। वेदे तु अयस्मयादि॰ नि॰ अयस्सयः। लोहविकारे त्रि॰ स्त्रियां ङीप्। चतुरर्थ्यां छण्। आयसीयः अयस्मन्निकृष्टदेशादौ त्रि॰ स्त्रियां ङीप्। एति यज्ञस्थानम् इण असुन्।

३ वह्नौ पु॰।
“अयाश्चाग्नेऽस्यनभिशस्त्ययाश्च सत्वमित्त्वमया असि। अयानो यज्ञं वहास्यया नोऽवेहि भेषजम्” यजु॰।

४ हिरण्ये निरु॰
“रक्षोहा विचर्षणिरमियोनि-मयोहतम् अभ्यनूषतायोहतम् ऋ॰

९ ,

१ ,

२ ,

८० ,
“अय इति हिरण्यनामेति भा॰
“हिरण्यपाणिः प्रति-दोषमास्थात् अयोहनुर्यजते इति ऋ॰

६ ,

७१ ,

१ ,अयोहनुर्हिरण्मयहनुः” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयस्¦ n. (-यः) Iron. m. (-याः) A name of VAHNI or fire. E. इण to go, and असुन् Una4di. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयस् [ayas], a. [इ-गतौ-असुन्] Going, moving; nimble. n.

(यः) Iron (एति चलति अयस्कान्तसंनिकर्षं इति तथात्वम्; नायसोल्लिख्यते रत्नम् Śukra 4.169. अभितप्तमयो$पि मार्दवं भजते कैव कथा शरीरिषु R.8.43.

Steel.

Gold.

A metal in general.

Aloe wood.

An iron instrument; यदयोनिधनं याति सो$स्य धर्मः सनातनः Mb.6.17.11.

Going. m. Fire. [cf. L. aes, aeris; Goth. ais, eisarn; Ger. eisin]. -Comp. -अग्रम्, -अग्रकम् a hammer, a mace or club tipped with iron; a pestle for cleaning grain. -अपाष्टि a. Ved. furnished with iron claws or heels. -कंसः, -सम् an iron goblet. -कणपम् A kind of weapon, which throws out iron-balls; अयःकणपचक्राश्म- भुशुण्डयुक्तबाहवः Mb.1.227.25.

काण्डः an iron-arrow.

excellent iron.

a large quantity of iron. -कान्तः (अयस्कान्तः)

'beloved of iron', a magnet, load-stone; शम्भोर्यतध्वमाक्रष्टुमयस्कान्तेन लोहवत् Ku.2.59; स चकर्ष परस्मा- त्तदयस्कान्त इवायसम् R.17.63; U.4.21. अयस्कान्तमयः संक्रामति M. Bh. on P.III.1.7.

a precious stone; ˚मणिः a loadstone; अयस्कान्तमणिशलाकेव लोहधातुमन्तः- करणमाकृष्टवती Māl.1.

कारः an iron-smith, blacksmith.

the upper part of the thigh. -किट्टम्, -कीजम् rust of iron. -कुम्भः an iron vessel, boiler &c.; so ˚पात्रम्. -कुशा a rope partly consisting of iron. -कृतिः f.a preparation of iron; one of the ways of curing leprosy (महाकुष्ठचिकि- त्साभेदः). -गः an iron hammer.

गुडः a pill; one made of some preparation of iron.

an iron ball; दीप्तशूलष्टर्ययोगुडान् Ms.3.133.

A kind of weapon consisting of iron balls; लगुडायोगुडाश्मानः Mb.7.3.16.-घनः [अयो हन्यते अनेन इति P.III.3.82] an iron hammer, forge hammer; गदापरिघनिस्त्रिंशपट्टिशायोघनोपलैः Mb. 7.25.58. अयोघनेनाय इवाभितप्तम्R.14.33. -चूर्णम् iron filings.-जाल a. having iron nets; of impenetrable guiles. (-लम्) an iron net-work; अयोजालानि निर्मथ्य भित्त्वा रत्नगृहं वरम् Rām.3.35.35. -ताप a. making iron red-hot.-दत्, -दंष्ट्र a. Ved. iron-toothed, having iron rims (as chariots); having iron weapons; पश्यन् हिरण्यचक्रान- योदंष्ट्रान् विधोवतो वराहून् Rv.1.88.5. -दती a. proper name; (स्त्रियां संज्ञायाम् P.V.4.143). -दण्डः an iron club, K.76. -धातुः iron metal; अयोधातुं यद्वत्परिलघुरयस्कान्त- शकलः U.4.21. -पानम् (अयःपानम्) N. of a hell (where redhot iron is forced down the throats of those who are condemned to it). -पिण्डः A canon-ball. -प्रतिमा (अयःप्रतिमा) an iron image. -बाहुः Name of a son of Dhṛitarāṣṭra. -मलम् rust of iron; so ˚रजः, ˚रसः.-मुख a. (-खी f.)

having an iron mouth, face, or beak.

tipped or pointed with iron; भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम् Ms.1.84. (-खः) an arrow (ironpointed); भेत्स्यत्यजः कुम्भमयोमुखेन R.5.55.

शङ्कुः an iron spear;

an iron nail, pointed iron spike, अयःशङ्कुचितां रक्षः शतघ्नीमथ शत्रवे R.12.95. -शय a. lying in, made of iron, (said of fire).

शूलम् an iron lance.

a forcible means, a violent proceeding (तीक्ष्णः उपायः Sk.); (cf. आयःशूलिक; also K. P.1; अयःशूलेन अन्विच्छतीत्यायःशूलिकः). -स्थूण a.

(अय˚ or यः˚) having iron pillars or stakes. हिरण्यरूपमुषसो व्युष्टावयः- स्थूणमुदिता सूर्यस्य Rv.5.62.8.

Name of a Ṛiṣi Śat. Br. -हत a. Ved. embossed in iron-work, made by a priest who wears a golden ring on his finger (B. and R.); रक्षोहा विश्वचर्षणिरभि योनिमयोहतम् Rv.9.1.2.-हृदय a. iron-hearted, stern, cruel, unrelenting; सुहृदयोहृदयः प्रतिगर्जताम् R.9.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयस् n. iron , metal RV. etc.

अयस् n. an iron weapon (as an axe , etc. ) RV. vi , 3 ,5 and 47 , 10

अयस् n. gold Naigh.

अयस् n. steel L. ; ([ cf. Lat. aes , aer-is for as-is ; Goth. ais , Thema aisa ; Old Germ. e7r , iron ; Goth. eisarn ; Mod. Germ. Eisen.])

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ayas.--The exact metal denoted by this word when used by itself, as always in the Rigveda,[१] is uncertain. As favouring the sense of ‘bronze’ rather than that of ‘iron’ may perhaps be cited with Zimmer[२] the fact that Agni is called ayo-daṃṣṭra, ‘with teeth of Ayas,’[३] with reference to the colour of his flames, and that the car-seat of Mitra and Varuṇa is called ayaḥ-sthūṇa,[४] ‘with pillars of Ayas’ at the setting of the sun.[५] Moreover, in the Vājasaneyi Saṃhitā,[६] Ayas is enumerated in a list of six metals: gold (hiraṇya), Ayas, Śyāma, Loha, lead (sīsa), tin (trapu). Here śyāma (‘swarthy’) and loha (‘red’) must mean ‘iron’ and ‘copper’ respectively; ayas would therefore seem to mean ‘bronze.’ In many passages in the Atharvaveda[७] and other books, the Ayas is divided into two species--the śyāma (‘iron’) and the lohita (‘copper’ or ‘bronze’). In the Śatapatha Brāhmaṇa[८] a distinction is drawn between Ayas and lohāyasa, which may either be a distinction between iron and copper as understood by Eggeling,[९] or between copper and bronze as held by Schrader.[१०] In one passage of the Atharvaveda,[११] the sense of iron seems certain. Possibly, too, the arrow of the Rigveda,[१२] which had a tip of Ayas (yasyā ayo mukham), was pointed with iron. Copper, however, is conceivable, and bronze quite likely.

Iron is called śyāma ayas or śyāma alone.[१३] See also Kārṣṇāyasa. Copper is Lohāyasa or Lohitāyasa.

The smelting (dhmā ‘to blow’) of the metal is frequently referred to. The Śatapatha Brāhmaṇa[१४] states that if ‘well smelted’ (bahu-dhmātam) it is like gold, referring evidently to bronze. A heater of Ayas is mentioned in the Vājasaneyi Saṃhitā,[१५] and bowls of Ayas are also spoken of.[१६]

  1. Rv. i. 57, 3;
    163, 9;
    iv. 2, 17;
    vi. 3, 5.
  2. Altindisches Leben, 52.
  3. Rv. i. 88, 5;
    x. 87, 2.
  4. Rv. v. 62, 8 (cf. 7).
  5. But this is not convincing, as in the same verse it is said to be ‘of golden appearance at the flush of dawn.’
  6. xviii. 13.
  7. xi. 3, 1. 7;
    Maitrāyaṇī Saṃhitā, iv. 2, 9.
  8. v. 4, 1, 2.
  9. Sacred Books of the East, 41, 90
  10. Prehistoric Antiquities, 189.
  11. v. 28, 1.
  12. vi. 75, 15.
  13. Av. ix. 5, 4.
  14. vi. 1, 3, 5. Cf. vi. 1, 1, 13;
    v. 1, 2, 14;
    xii. 7, 1, 7;
    2, 10, etc.
  15. xxx. 14;
    Taittirīya Brāhmaṇa, iii. 4, 10, 1.
  16. Av. viii. 10, 22;
    Maitrāyaṇī Saṃhitā, iv. 2, 13.
"https://sa.wiktionary.org/w/index.php?title=अयस्&oldid=488321" इत्यस्माद् प्रतिप्राप्तम्