सविता

विकिशब्दकोशः तः
दिनेशः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

प्रभातसूर्यः

गायत्री मन्त्रस्य देवताअरुणः अस्य सारथी

पर्यायपदानि[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

फलकम्:തർജ്ജമ-മേലഗ്രം

फलकम्:തർജ്ജമ-മധ്യം

फलकम्:തർജ്ജമ-അടിഭാഗം

फलकम्:വൃത്തിയാക്കേണ്ടവ

फलकम्:അപൂർണ്ണം

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सविता, [ऋ] पुं, (सूते लोकादीनिति । सू + तृच् ।) सूर्य्यः । इत्यमरः । १ । ३ । ३१ ॥ (यथा, कुमारे । ५ । २० । “विजित्य नेत्रप्रतिघातिनीं प्रभा- मनन्यदृष्टिः सवितारमैक्षत ॥”) तस्य व्युत्पत्तिर्यथा, -- “धीशब्दवाच्यो ब्रह्माणं प्रचोदयति सर्व्वदा । सृष्ट्यर्थं भगवान् विष्णुः सविता स तु कीर्त्तितः ॥ सर्व्वलोकप्रसवनात् सविता स तु कीर्त्त्यते । यतस्तद्देवता देवी सावित्रीत्युच्यते ततः ॥” इति वह्निपुराणे गायत्त्रीकल्पो नामाध्यायः ॥ अर्कवृक्षः । इति चामरः । २ । ४ । ८० ॥

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of the sun; फलकम्:F1:  Br. II. १३. १२५.फलकम्:/F garden of, in the north; फलकम्:F2:  वा. ३६. ११; १०३. ५९.फलकम्:/F protects the यमुना; फलकम्:F3:  M. २५३. ३०, ४२.फलकम्:/F has seven horses as वाहनस्; फलकम्:F4:  Ib. १०४. 8.फलकम्:/F wor- shipped on the eve of palace building. फलकम्:F5:  Ib. १२८. ३६; २६८. २१.फलकम्:/F
(II)--an आदित्य; फलकम्:F1:  M. 6. 4; Vi. I. १५. १३१.फलकम्:/F मण्डल of; विष्णु S4akti; the place where reside the chief यक्षस्, Gandharvas, Uragas, राक्षसस्, sages, Apsaras, ग्रामणि by turn during twelve months in groups of seven causing snow, heat, rain, etc फलकम्:F2:  Ib. II. १०. १९-22.फलकम्:/F
(III)--the name of व्यास in the 5th द्वापर; Kanka the अवतार् of the Lord fifth वेदव्यास. वा. २३. १२९. Vi. III. 3. १२.
(IV)--the विष्कम्ब of the sun; is 9,००० yojanas; thrice is the मण्डल in measurement; फलकम्:F1:  वा. ५३. ५४, ६१.फलकम्:/F of वैशाख in the चाक्षुष epoch; the first planet of all; फलकम्:F2:  Ib. ५३. १०४.फलकम्:/F brought forth with [page३-568+ ३०] श्रवण and placed in Dhruva; फलकम्:F3:  Ib. ५३. १११.फलकम्:/F in the shape of a circle; the lord of the world. फलकम्:F4:  Ib. ५३. ११८.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAVITĀ : One of the twelve sons of Kaśyapaprajāpati by his wife called Aditi. These sons are called Ādityas. So, Savitā also is one of the Dvādaśādityas. Viṣṇu, Śakra, Aryamā, Dhātā, Tvaṣṭā, Pūṣā, Vivasvān, Savitā, Mitra, Varuṇa, Aṁśu and Bhaga are the Dvādaśā- dityas.

Pṛśnī, wife of Savitā, gave birth to three daughters called Sāvitrī, Vyāhṛti and Trayī and three sons called Agnihotra, Paśusoma and Cāturmāsya the great sacrifices. (Viṣṇu Purāṇa, Part 1, Chapter 15).


_______________________________
*4th word in left half of page 712 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सविता&oldid=507035" इत्यस्माद् प्रतिप्राप्तम्