अहन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहन् नपुं।

दिवसः

समानार्थक:अहन्,घस्र,दिन,अहन्,दिवस,वासर,दिवा

1।3।12।1।3

वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्दिनम्. अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम्.।

अवयव : समयः,प्रत्यूषः,दिनान्तः,सन्ध्या,दिवसः_पूर्वो_भागः,दिवसः_अन्त्यो_भागः,दिवसः_मध्यो_भागः,प्राह्णापराह्णमध्याह्नाः,रात्रिः

 : मेघाच्छन्नदिनम्, समरात्रिन्दिवकालः, अस्मिन्नहनि, पूर्वे_अह्नि, उत्तरे_अह्नि, अपरे_अह्नि, अधरे_अह्नि, अन्यस्मिन्_अह्नि, अन्यतरस्मिन्_अह्नि, इतरस्मिन्_अह्नि, उभयस्मिन्नह्नि, परे_अह्नि, अतीते_अह्नि, अनागते_अह्नि

पदार्थ-विभागः : , द्रव्यम्, कालः

अहन् नपुं।

दिवसः

समानार्थक:अहन्,घस्र,दिन,अहन्,दिवस,वासर,दिवा

1।4।2।1।3

घस्रो दिनाहनि वा तु क्लीबे दिवसवासरौ। प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि। व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते॥

अवयव : समयः,प्रत्यूषः,दिनान्तः,सन्ध्या,दिवसः_पूर्वो_भागः,दिवसः_अन्त्यो_भागः,दिवसः_मध्यो_भागः,प्राह्णापराह्णमध्याह्नाः,रात्रिः

 : मेघाच्छन्नदिनम्, समरात्रिन्दिवकालः, अस्मिन्नहनि, पूर्वे_अह्नि, उत्तरे_अह्नि, अपरे_अह्नि, अधरे_अह्नि, अन्यस्मिन्_अह्नि, अन्यतरस्मिन्_अह्नि, इतरस्मिन्_अह्नि, उभयस्मिन्नह्नि, परे_अह्नि, अतीते_अह्नि, अनागते_अह्नि

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहन्¦ न॰ न जहाति न त्यजति सर्वथा परिवर्त्तनम्। न + हा--कनिन्।

१ दिवमे।
“अहनि च तमस्विन्यां सार्द्ध-प्रहरयामान्तः” स्मृतिः।
“अन्योन्यसंसक्तमहस्त्रियामम्” रघुः। अहःशब्दश्च दिवसएव प्रसिद्धः
“अहो अहोभि-र्महिमा हिमागमे” नैष॰ क्वचित्तु दिनरात्रिपरः यथा
“मासैर्द्वादशभिर्वर्षं दिव्यं तदहरुच्यते” सू॰ सि॰।
“विप्रः शुध्येत् दशाहेन द्वादशाहेन भूमिः। वैश्यः पञ्चदशा-हेन” मनुः।
“अघाहेषु निवृत्तेषु”
“द्वादशाहः प्रशस्यते” स्मृतिः तत्परिमाणमुक्तं कालमाध॰ विष्णुध॰।
“लघ्वक्षरस-मामात्रा निमेषः परिकीर्त्तितः। ततः सूक्ष्मतरः कालोनो-पलभ्योभृगूत्तम! नोपलभ्यं यथा द्रव्यं सुसूक्ष्मं पर-माणुतः। द्वौ निमेषौ त्रुटिर्ज्ञेयः प्राणः पञ्चत्रुटिः स्मृतः। विनाडिका तु षट्प्राणा तत्षष्टिर्नाडिका स्मृता। अहोरात्नं तु तत्षष्ट्या नित्यमेतत् प्रकीर्त्तितम्। त्रिंशन्-मुहूर्त्ताश्च तथा अहोरात्रे प्रकीर्त्तिताः। तत्र पञ्चदश-प्रोक्ता राम। रात्रौ दिवा तथा। उत्तरां तु यदा काष्ठांक्रमादाक्रमते रविः। तदा क्रमाद्भवेवृद्धिर्दिवसस्य महाभुज!। तदाश्रितमुहूर्त्तानां तदा वृद्धिः प्रकीर्त्तिता। दिन-वृद्धिर्यदा राम! दोषाहानिस्तदा भवेत्। तदाश्रितमुहू-र्त्तानां हानिर्ज्ञेया तथा तथा। यदा तु दक्षिणां काष्ठांक्रमादाक्रमते रविः। दिवसस्य तदा हानिर्ज्ञातव्या ताव-देव तु। क्षीयन्ते तस्य हानौ च तन्मुहूर्त्तास्तथैव च। रात्र्याश्रिताश्च वर्द्धन्ते रात्रयश्च क्रमेण तु। यदा मेषं[Page0576-b+ 38] सहस्रांशुस्तुलाञ्चैव प्रपद्यते। समरात्रिन्दिवः कालोमुहूर्त्तश्च तदा समः”। मुहूर्त्तानां स्रौतस्मार्त्त ज्यौतिषाणिनामानि त्रिविधानि तत्र श्रौतानि कालमा॰ द्रष्टव्यानि। ज्यौतिषाणि आह कश्यपः
“गौरीवल्लभसर्पमित्रपितरोवस्वम्बुविश्वाह्वया ब्रह्माम्भोरुहसम्भवेन्द्रहुतग्देवेशनक्त-ञ्चराः। तोयेशार्य्यमयोनयोदश तथा पञ्चाप्यमी वासरे”। रुद्राजाहिर्बुध्नपूषाश्विनाः स्युः कीनाशोऽग्निर्द्धातृचन्द्रादि-तीज्यः। विष्णुर्भानुस्त्वष्टृघात्रा मुहूर्त्ता रात्रौ क्रूरास्त्वन्तका-जाग्निरुद्राः”। स्मार्त्तनामानि तु
“रौद्रश्चैत्रश्चमैत्रश्च तथा सारस्वतः स्मृतः। सावित्रो वैश्व-देवश्च गान्धर्वः कुतपस्ततः। रोहिणस्तिलकश्चैव विभ-वोनिरृतिस्तथा। शम्बरोविजयश्चैब दिवा पञ्चदश-स्मृताः। शङ्करश्चाजपादश्च तथाहिर्बुध्नमैत्रकौ अश्विनौयाम्य आग्नेयो वैधात्रश्चान्द्र एव च। आदितेयोऽथ जैवश्चवैष्णवः सौर एव च। ब्राह्मोनाभस्वतश्चैव मुहूर्त्ताः क्रम-शोनिशि”। एतदनुसारेणैव
“ब्राह्मे मुहूर्त्ते किल तस्यदेवीति” रघुः
“मैत्रे मुहूर्त्ते शशलाञ्छनेन” कुमा॰
“आरभ्य कुतपे श्राद्धं कुर्य्यादारोहिणं बुधः” इत्यादिप्रयोगः। अह्नश्च द्विधा त्रिधा चतुर्द्धा पञ्चधा पञ्चदशधेतिपञ्चधा विभागकल्पनापि दृश्यते। तत्र द्विधा विभागाभि-प्रायेण।
“यथा चैवापरः पक्षः पूर्ब्ध पक्षात् विशिष्यते। यथा श्राद्धस्य पूर्ब्बाह्णादपराह्णो विशिष्यते” मनुः त्रिधाविभागे
“ऊर्द्ध्वं सूर्य्योदयात् प्रोक्तं मुहूर्त्तानां तु पञ्च-कम्। पूर्व्वाह्णः पञ्चकं प्रोक्तं मध्याह्नस्तु ततः परम्। अपराह्णस्ततः प्रोक्तं मुहूर्त्तानां तु पञ्चकम्”।
“तस्मा-दह्नः पूर्ब्बाह्णे देवा अशनमभ्यवहरन्ति मध्यदिने मनुष्याःअपराह्णे पितरः” गौत॰
“पूर्ब्बाह्णोवै देवानां मध्यन्दिनंमनुष्पाणामपराह्णः पितॄणाम्” श्रुतिः चतुर्द्धा विभागेगोभिलः।
“पूर्ब्बाह्णः प्रहरं यावत् मध्याह्नःप्रहरस्ततः। आतृतीयादपराह्णः सायाह्नश्च ततः परम्”। पञ्चधाविभागमाहव्यासः।
“मुहूर्त्तत्रितयं प्रातस्तावदेव तु सङ्गवः। मध्याह्नस्त्रिमुहूर्त्तः स्यादपराह्णोऽपि तादृशः। साया-स्त्रस्त्रिसुहूर्त्तः स्यात् स्वस्वकार्य्ये पुरस्कृतः” एवमेव दक्षोक्त-विभागः तच्चाहः नवविधम्
“ब्राह्मं दिव्यं तथा पैत्रं प्राजा-पत्यं गुरोस्तथा। सौरञ्च सावनञ्चान्द्रमार्क्षं मानानि वैनव” सू॰ सि॰। तत्र ब्राह्मम्
“इत्थं युगसहस्रेण भूत-संहारकारकः। कल्पो ब्राह्ममहःप्रोक्तं शर्वरी तस्यतावतीति”। दिव्यमुक्तं तत्रैव
“मासैर्द्वादशभिर्वर्षंदिव्य[Page0577-a+ 38] तदहरुच्यते”। सुरासुराणामन्योन्यमहोरात्रं विपर्य्य-यात् यत् प्रोक्तं तद्भवेद्दिव्यं भानोर्भगणपूरणात्। पित्र्यमाह
“त्रिंशत्तिथ्यात्मको मासश्चान्द्रः पित्र्यमहः स्मृतम् निशा चमासपक्षान्तौ तयोर्मध्ये विभागतः”।
“भचक्रभ्रमणं नित्यंनाक्षत्रं दिनमुच्यते। मन्यन्तरव्यवस्था च प्रजापत्यमुदा-हृतम् इति संक्रान्त्यासौरमुच्यते इति च सू॰ सि॰वाहस्पत्यमब्दशब्दे उक्तम् तेषु नवसु मध्ये चतुर्भिरेवव्यवहारः
“चतुर्भिर्व्यवहारोऽत्र सौरचान्द्रार्क्षसावनैः” वार्हस्पत्येन षष्ठ्यब्दं ज्ञेयं नान्यैस्तु नित्यशः। सू॰सि॰ तत्र सौरनाक्षत्रादिप्रमाणमुक्तम्।
“नाडीषष्ठ्या तुनाक्षत्रमहोरात्रं प्रकीर्त्तितम्। तन्त्रिंशताभवेन्मासःसावनोऽर्कोदयैस्तथाइति चान्द्रमाह
“अर्काद्विनिः-सृतः प्राचीं यद्यात्यहरहः शशी तच्चान्द्रमसमंशैस्तुज्ञेया द्वादशभिस्तिथिः” एतेषां कार्य्यभेदे ग्रहणमाहस एव
“तिथिः करणमुद्वाहः क्षौरं सर्व्वाः क्रियास्तथा। व्रतोपवासयात्राणां क्रिया चान्द्रेण गृह्यते। उदयादुदयःभानोः सावनं परिकीर्त्तितम्। सावनानि स्युरेतेन यज्ञका-लावधिस्तु तैः। सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा। मध्यमग्रहभुक्तिश्च सावनेनैव गृह्यते। अस्य तत्-पुरुषान्ते टच् समा॰ पुंस्त्वञ्च एकाहः दीर्घाहःपुण्याहं तु न॰। अव्ययादिपूर्ब्बपदत्वे एकदेशिसमासेद्विगौ च टच् अह्नादेशश्च अत्यह्नः मध्याह्नः पूर्ब्धाह्ण” पु॰। उत्तरपदद्विगावेव अह्नादेशः न समाहारद्विगौ द्व्यहःत्र्यहः। उत्तरपदे तु द्व्यह्नप्रिय एवं तड्वितार्थे नाह्नादेशःद्व्यहीनः इत्यादि। कालत्वात् भवादौ ठञ् अह्नादेशःआह्निकः ख अहीनः दिनभवे त्रि॰।

२ विष्णौ तस्यसर्व्वदा प्रकाशमानत्वात् तथात्वम्”
“अहः संवत्सरोमासः” विष्णुस॰। अर्च्चिरादिमार्गे आतिवाहिके

३ अहरभिमानि देवे--च।
“ते अर्च्चिषमभिसम्पद्यन्तेअर्च्चषोऽहः अह्न आपूर्य्यमाणपक्षम्” छा॰ उ॰। एतद-धिकृत्य
“अतिवाहिकास्तल्लिङ्गात्” शा॰ सूत्रे आतिवाहिक-त्वमेषां निर्ण्णीतम्

४ रात्रौ च।
“यामश्चत्वारश्चारोर्मत्यानामहनी उभे”।
“अयने अहनी प्राहुरिति च” भा॰

३ स्क॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहन्¦ m. (-हः) A day. E. अ neg. हा to leave, and कनिन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहन् [ahan], n. [न जहाति न त्यजति सर्वथा परिवर्तनं, न हा-कनिन् Uṇ.1.55.] (Nom. अहः, अह्नी-अहनी, अहानि, अह्ना, अहोभ्याम् &c.; अहरिति हन्ति पाप्मानं जहाति च Śat. Br.)

A day (including day and night); अहः शब्दो$पि अहोरात्रवचनः । रात्रिशब्दो$पि । ŚB. on MS.8.1.16. अघाहानि Ms.5.84.

Day time सव्यापारामहनि न तथा पीडयेन्मद्वियोगः Me.9; यदह्ना कुरुते पापम् by day; अग्निर्ज्योतिरहः शुक्लः Bg.8.54.

The sky (as traversed by the sun); समारूढे च मध्यमह्नः सवितरि K.99; M.2.

A sacrificial or festival day.

A day's work.

Viṣṇu.

Night.

A portion of a book appointed for a day.

A day personified as one of the eight Vasus. -नी (du.) Day and night (At the end of comp. अहन् is changed to अहः, हम् or to अह्न; see P.V.4.88-91; VI.3.11, VIII.4.7. Note: At the beginning of comp. it assumes the forms अहस् or अहर्; e. g. सप्ताहः, एकाहः, पूर्वाह्णः, अपराह्णः पुण्याहं, सुदिनाहं, अहःपतिः or अहर्पतिः &c. &c.). -Comp. -अहः (अहरहः) ind. Day by day, daily. अहरहःस्नात्वा सन्ध्यामुपासीत; अहरहर्नयमानो गामश्वं पुरुषं पशुम् Mbh. on 2.2.29.-आगमः (अहरा˚) the approach of day -आदिः dawn; शशधरमहरादौ रागवानुष्णरश्मिः Śi.11.62. -करः (˚हः or ˚स्करः)

the sun; अलंचकारास्य वधूरहस्करः Śi 1.58; (P.III.2.21.)

a kind of tree. -गणः, (˚हर्ग˚)

a series of sacrificial days.

a month.

any calculated term (Wilson). -जरः [अहोभिः परिवर्तमानो लोकान् जरयति जृ-णिच् अच्, अहानि वा अस्मिन् जीर्यन्ति आधारे अप्-वा Tv.] Ved. the year as making days old.-जात a. Ved. born in the day or from day, not belonging to night. -दिव a. (˚हर्दि˚) existing every day. (-वम्) ind. [अहश्च दिवा च समा ˚द्व˚] daily, every day, day by day; य इत्थमस्वास्थ्यमहर्दिवं दिवः Śi.1.51. -दिविind. day by day, every day, constantly; यथा श्येनात् पतत्रिणः संविजन्ते अहर्दिवि सिंहस्य स्तनयोर्यथा Av.5.21.6.-दृश् a. Ved. belonging to the day, living; इन्द्रो विश्वान् बेकनाटाँ अहर्दृशः Rv.8.66.1.

नाथः the sun, the lord of the day.

a kind of tree. -निशम् [अहश्च निशा च समा˚ द्व˚] a day and night, a whole day; तस्य सोहर्निशस्यान्ते प्रसुप्तः प्रतिबुद्धयते Ms.1.74,4.97. (-शम्)ind. day and night, during the whole day, continually.-पतिः [अहःपतिः, अहर्पतिः, अहस्पतिः P.VIII.2.7 Mbh. Vārt.]

the sun; ननु राह्वाह्वमहर्पतिं तमः Śi.16.57; R.1.54.

an epithet of Śiva.

a kind of tree.

swallow, wort. -बान्धवः the sun. -भाज्, -लोक a. Ved. partaking of the day. -मणिः the sun. -मुखम् commencement of the day, morning, dawn. -स्थन्तरम् (P.VIII.2.68 Vārt.) a portion of Sāma to be chanted at day. -रात्रः (-त्रम् also)

a day and night (P.II.4.29.); त्रीनहोरात्रान् Nala.12.44; त्रिंशत्कला मुहूर्तः स्यादहोरात्रं तु तावतः Ms.1.64.65; Y.1.147.

a day of the Pitṛis, a month of the gods and a year of Brahmā. -विद् a. Ved.

existing many days.

known long ago.

one who knows the fit time or season of a sacrifice. -शेषः, -षम् (˚हः शेषम्)

evening.

the last day of defilement.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहन् the base of the weak and some other cases of अहर्, See. e.g. instr. अह्ना([once अहनाRV. i , 123 , 4 ])

अहन् dat. अह्ने

अहन् loc. अहन्(Ved.) or अहनि, or अह्नि, etc.

अहन् nom. du. अहनी(See. also s.v. अहर्)and pl. अहानि

अहन् only Ved. are the middle cases of the pl. अहभ्यस्([ RV. ]) , अहभिस्([ RV. , nine times]),and अहसु([ RV. i , 124 , 9 ]) , while the later language forms them fr. the base अहस्See.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ahan, ‘day.’ Like other peoples, the Indians used night as a general expression of time as well as day, but by no means predominantly.[१] Night is also termed the dark (kṛṣṇa), as opposed to the light (arjuna), day.[२] Aho-rātra[३] is a regular term for ‘day and night’ combined.

The day itself is variously divided. In the Atharvaveda[४] a division into ‘the rising sun’ (udyan sūryaḥ), ‘the coming together of the cows’ (saṃ-gava), ‘midday’ (madhyaṃ-dina), ‘afternoon’ (aparāhṇa), and ‘sunset’ (astaṃ-yan) is found. In the Taittirīya Brāhmaṇa[५] the same series appears with ‘early’ (prātar) and ‘evening’ (sāyāhna) substituted for the first and last members, while a shorter list gives prātar, saṃgava, sāyam. In the Maitrāyaṇī Saṃhitā[६] there is the series ‘dawn’ (uṣas), saṃgava, madhyaṃdina, and aparāhṇa.

The morning is also, according to Zimmer, called api-śarvara,[७] as the time when the dark is just past. It is named svasara,[८] as the time when the cows are feeding, before the first milking at the saṃgava, or when the birds are awakening.[९] It is also called pra-pitva,[१०] according to Zimmer.[११] But Geldner[१२] points out that that term refers to the late midday, which also is called api-śarvara, as bordering on the coming night, being the time when day is hastening to its close, as in a race. From another point of view, evening is called abhi-pitva,[१३] the time when all come to rest. Or again, morning and evening are denoted as the dawning of the sun (uditā sūryasya), or its setting (ni-mruc). The midday is regularly madhyam ahnām,[१४] madhye,[१५] or madhyaṃdina. Saṃgava[१६] is the forenoon, between the early morning (prātar) and midday (madhyaṃdina).

The divisions of time less than the day are seldom precisely given. In the Śatapatha Brāhmaṇa,[१७] however, a day and night make up 30 muhūrtas; 1 muhūrta = 15 kṣipra; 1 kṣipra = 15 etarhi; 1 etarhi = 15 idāni; 1 idāni = 15 breathings; 1 breathing = 1 spiration; 1 spiration = 1 twinkling (nimeṣa), etc. In the Sāṅkhāyana Āraṇyaka[१८] the series is dhvaṃsayo, nimeṣāḥ, kāṣṭhāḥ, kalāḥ, kṣanā, muhūrtā, ahorātrāḥ. A thirtyfold division of day as well as of night is seen in one passage of the Rigveda[१९] by Zimmer, who compares the Babylonian sixtyfold division of the day and night. But the expression used-thirty Yojanas--is too vague and obscure--Bergaigne[२०] refers it to the firmament--to build any theory upon with safety.

The longer divisions of time are regularly ‘half month’ (ardha-māsa), ‘month’ (māsa), ‘season’ (ṛtu), and ‘year’ (saṃvatsara), which often[२१] occur in this sequence after ahorātrāṇi (‘days and nights’).

  1. Rv. iv. 16, 19;
    viii. 26, 3;
    i. 70, 4. Cf. Av. x. 7, 42.
  2. Rv. vi. 9. 1.
  3. Rv. x. 190, 2;
    Av. xiii. 3, 8, etc.;
    Vājasaneyi Saṃhitā, xxiii. 41, etc.
  4. ix. 6, 45.
  5. i. 5, 3, 1;
    4, 9, 2.
  6. iv. 2, 11.
  7. Rv. iii. 9, 7;
    cf. Oldenberg, ṚgvedaNoten, 1, 230.
  8. Rv. ii. 34, 8;
    ix. 94, 2.
  9. Rv. ii. 19, 2;
    34, 5.
  10. Rv. vii. 41, 4;
    viii. 1, 29. Sieg. Die Sagenstoffe des Ṛgveda, 127 et seq., interprets paritakmyāyām (Rv. i. 116, 15) similarly.
  11. Altindisches Leben. 362.
  12. Vedische Studien, 2, 155-179.
  13. Rv. i. 126, 3;
    iv. 34, 5.
  14. Rv. vii. 41, 4.
  15. Rv. viii. 27, 20.
  16. Cf. Rv. v. 76, 3 (saṃgave, prātar ahno, madhyaṃdine);
    Taittirīya Brāhmaṇa, ii. 1, 1, 3;
    Jaiminīya Upaniṣad Brāhmaṇa, i. 12, 4;
    Aitareya Brāhmaṇa, iii. 18, 14;
    Geldner, Vedische Studien, 3, 112, 113. Zimmer, op. cit., 362, places it too early--before the cows are driven out.
  17. xii. 3, 2, 5. Cf. Taittirīya Brāhmaṇa, iii. 10, 1, 1 et seq.
  18. vii. 20. Cf. Śāṅkhāyana Srauta Sūtra, xiv. 78 et seq.;
    Weber, Indische Streifen, 1, 92-95.
  19. Rv. i. 123, 8.
  20. Religion Védique. 3, 283 et seq. Cf. Roth, St. Petersburg Dictionary, s.v. kratu.
  21. Taittirīya Saṃhitā, vii. 1, 15;
    Maitrāyaṇī Saṃhitā, iii. 12, 7;
    Vājasaneyi Saṃhitā, xxii. 28;
    Śāṅkhāyana Āraṇyaka, vii. 20;
    Bṛhadāraṇyaka Upaniṣad. iii. 8, 9, etc. Cf. Zimmer, Altindisches Leben, 361-363.
"https://sa.wiktionary.org/w/index.php?title=अहन्&oldid=490119" इत्यस्माद् प्रतिप्राप्तम्