अन्वेषणपरिणामाः

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • दुर्व्वृत्तः, त्रि, (दुर्दुष्टं वृत्तं चरित्रं यस्य ।) दुर्जनः । यथा, -- “दुर्व्वृत्तवृत्तशमनं तव देवि ! शीलम् ॥” इतिचण्डी ॥ दुश्चरित्रे, क्ली । (यथा...
    १,००२ B (२३ शब्दाः) - १२:२९, २० मार्च् २०१६
  • दुर्व्वृत्तः, त्रि, (दुर्दुष्टं वृत्तं चरित्रं यस्य ।) दुर्जनः । यथा, -- “दुर्व्वृत्तवृत्तशमनं तव देवि ! शीलम् ॥” इतिचण्डी ॥ दुश्चरित्रे, क्ली । (यथा...
    १,००२ B (२३ शब्दाः) - १२:२९, २० मार्च् २०१६
  • सुचरित्रा, स्त्री, (शोभनं चरित्रं यस्याः ।) साध्वी । इत्यमरः । २ । ६ । ६ ॥ शोभनचरित्र- युक्ते, त्रि ॥ सुचरित्रा स्त्री। पतिव्रता समानार्थक:सुचरित्रा,सती...
    ३ KB (७३ शब्दाः) - ०७:१२, २१ मार्च् २०१६
  • ब्रह्मर्षिदेशो वै ब्रह्मावर्त्तादनन्तरः । एतद्देशप्रसूतस्य सकाशादग्रजन्मनः । स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्व्वमानवाः ॥ इति मानवे । २ । १९-२० ॥...
    १ KB (२९ शब्दाः) - १४:५२, २० मार्च् २०१६
  • पुरावृत्तम्, क्ली, (पुरा पुराणं वृत्तं चरित्रं यत्र ।) पूर्ब्बवृत्तान्तनिबन्धनम् । तत्पर्य्यायः । इतिहासः २ । इत्यमरः । १ । ६ । ४ ॥ पूर्ब्बचरितम् ३ ।...
    १,०१६ B (२९ शब्दाः) - १४:०५, २० मार्च् २०१६
  • । १५४ । ९ । “पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ ॥” सुष्ठु वृत्तं चरित्रं यस्येति । सच्चरित्रः । यथा, रघुः । ८ । ७७ । “मयि तस्य सुवृत्त ! वर्त्तते...
    १ KB (३९ शब्दाः) - २०:२०, २० मार्च् २०१६
  • शब्दरत्नावली ॥ (यथा, कथा- सरित्सागरे । ४ । ८३ । “अचिन्त्यं शीलगुप्तानां चरित्रं कुलयोषिताम् ॥”) चरित्रम् [caritram], [चर् इत्र] Behaviour, habit, conduct...
    २ KB (७१ शब्दाः) - १३:१२, २१ मार्च् २०१६
  • वै ब्रह्मावर्त्तादनन्तरः ॥ एतद्देशप्रसूतस्य सकाशादग्रजन्मनः । स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्व्वमानवाः ॥ इति मानवे । २ । १७-२० ॥ (तीर्थविशेषः...
    ३ KB (८२ शब्दाः) - १४:५२, २० मार्च् २०१६
  • वै ब्रह्मावर्त्तादनन्तरः । एतद्देशप्रसूतस्य सकाशादग्रजन्मनः । स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्व्वमानवाः ॥ इति मानवे । २ । १९-२० ॥ ब्र(व्र)ह्मर्षिदेश¦...
    ३ KB (१०१ शब्दाः) - १०:२०, २१ मार्च् २०१६
  • पुरावृत्तम्, क्ली, (पुरा पुराणं वृत्तं चरित्रं यत्र ।) पूर्ब्बवृत्तान्तनिबन्धनम् । तत्पर्य्यायः । इतिहासः २ । इत्यमरः । १ । ६ । ४ ॥ पूर्ब्बचरितम् ३ ।...
    ४ KB (१३१ शब्दाः) - ११:२०, २१ मार्च् २०१६
  • द्धत्थ-निवृत्त्या शान्तत्वापादानं “पुण्या ब्राह्मणजातिरन्वयगुणःशास्त्रं चरित्रं च मे येनैकेन हृतान्यमूनि हरता चैतन्यसात्रामपि। एकः सन्नपि भूरिदोषगहनं सोऽयं...
    ४ KB (१४२ शब्दाः) - १०:३९, २ मे २०१७
  • शब्दरत्नावली ॥ (यथा, कथा- सरित्सागरे । ४ । ८३ । “अचिन्त्यं शीलगुप्तानां चरित्रं कुलयोषिताम् ॥”) चरित्र¦ न॰ चर--इत्र। १ अनुष्ठाने २ व्रतकर्म्माद्यनुष्ठाने...
    ४ KB (२३० शब्दाः) - ११:४९, २ मे २०१७
  • आचारः, पुं, (आङ् + चर् + घञ्) व्यवहरः । तत्पर्य्यायः । चरित्रं २ चरितं ३ चारित्रं ४ चरणं ५ वृत्तं ६ शीलं ७ । इति हेमचन्द्रः ॥ स्नानाच- मनादिः । इति मानवे...
    ५ KB (४३७ शब्दाः) - ०५:४४, २१ मार्च् २०१६
  • वै ब्रह्मावर्त्तादनन्तरः ॥ एतद्देशप्रसूतस्य सकाशादग्रजन्मनः । स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्व्वमानवाः ॥ इति मानवे । २ । १७-२० ॥ (तीर्थविशेषः...
    ५ KB (२१४ शब्दाः) - २२:४२, २७ मे २०१६
  • । १५४ । ९ । “पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ ॥” सुष्ठु वृत्तं चरित्रं यस्येति । सच्चरित्रः । यथा, रघुः । ८ । ७७ । “मयि तस्य सुवृत्त ! वर्त्तते...
    ४ KB (२१० शब्दाः) - ०७:४२, २१ मार्च् २०१६
  • Ā. (शिक्षते, शिक्षित) To learn, study, acquire knowledge of; स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः Ms. 2.2; अशिक्षतास्त्रं पितुरेव मन्त्रवत्...
    ३ KB (२५३ शब्दाः) - ११:५९, २१ मार्च् २०१६
  • वृहस्पतिः “विहाय चरिताचारं यत्र कुर्य्यात्पुनर्नृपः। निर्णयं सा तु राजाज्ञा चरित्रं वाध्यतेतया” इति चरिताचारं पूर्वपूर्वाचरितमाचारम्। यद्यपितं धर्मं न विचालयेदित्युक्तभत्र...
    १८ KB (५८२ शब्दाः) - १३:२५, २१ मार्च् २०१६
  • योगाभ्यासेन पूर्ब्बेण ज्ञानमासीन्महात्मनः ॥ सस्मार पौर्ब्बिकं सर्व्वं चरित्रं शिवशर्म्मणः । सोऽप्यहं सोमशर्म्मा वै प्रविष्टो दानवीं तनुम् ॥ कस्य कायं...
    ७ KB (२९४ शब्दाः) - १४:३२, २० मार्च् २०१६
  • भूर्ज्जवृक्षः । राजविशेषः । स च उशीनरराज- पुत्त्रः । इति मेदिनी ॥ तस्य चरित्रं यथा, -- मैत्रेय उवाच । “शृणु राजन् ! प्रवक्ष्यामि स्वमांसं शिविना यथा समांशं...
    ८ KB (३१३ शब्दाः) - १२:११, २१ मार्च् २०१६
  • नश्यन्ति तमः सूर्य्योदये यथा ॥” इति स्कन्दपुराणे लक्ष्मीकेशवसंवादे लक्ष्मी- चरित्रं समाप्तम् ॥ * ॥ दुर्गा । यथा, -- “स्तुतिः सिद्धिरिति ख्याता श्रिया संश्रयणाच्च...
    ८ KB (३२० शब्दाः) - १६:४६, २० मार्च् २०१६
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
"https://sa.wiktionary.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्