अन्वेषणपरिणामाः

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • षोडिशमातृका¦ स्त्री ब॰ व॰ षोडशसंख्या मातरः स्वार्थे क। “गौरी पद्मा शची मेधा सावित्री विजया जया। देवसना स्वधा स्वाहा मातरो लोकमातरः। शान्तिःपुष्टिर्धृतिस्तुष्टिः...
    १ KB (२५ शब्दाः) - १३:२१, २१ मार्च् २०१६
  • ऊर्जे दधातन महेरणाय चक्षसे । ओ~ यो वः शिवतमोरसस्तस्य भाजयतेह नः । उशतीरिव- मातरः” ॥) उशती [uśatī], 1 Injurious talk. Cutting speech. उशती f. incorrect for...
    २ KB (४० शब्दाः) - १०:५८, २ मे २०१७
  • पान्तु मां शरणागतम्” ॥ “क्षुभा मैत्र्यौ निग्रहानुग्रहकर्त्र्यौ देवते । भूत- मातरः गौरीपद्मादयः । ब्राह्मीमाहेश्वर्य्यादयश्च” । इति तट्टीकायां नीलकण्ठः ॥ क्षुभा...
    २ KB (५१ शब्दाः) - ११:३४, २ मे २०१७
  • वृद्धस्य घटमानस्य यत्नतः । जन्तुर्नाम सुतस्तस्मिन् स्त्रीशते समजायत ॥ तं जातं मातरः सर्व्वाः परिवार्य्य समासते । सततं पृष्ठतः कृत्वा कामभोगान् विशाम्पते ! ॥...
    ९ KB (३९४ शब्दाः) - १३:५३, २१ मार्च् २०१६
  • प्राधा च दक्षकन्याः प्रकीर्त्तिताः पञ्चाशत् सिद्धियोगिन्यः सर्व्वलोकस्य मातरः ॥” इति वह्निपुराण्णे गणभेदनामाध्यायः ॥ सिद्धियोगिनी/ सिद्धि--योगिनी f. a...
    ३ KB (९९ शब्दाः) - ०७:००, २१ मार्च् २०१६
  • उदादेशे रपरः। कार्त्तिकेये तस्य कृत्तिकात्रिकं, गङ्गा पृथिवी पार्वती चेतिषट मातरः पुराणेषु प्रासद्धाः। अग्निकुमारशब्दे तुतस्य षण्ण मृषिपत्नीनां मातृत्वं दर्शितम्।...
    ४ KB (११९ शब्दाः) - १३:१९, २१ मार्च् २०१६
  • जटाजूटः पिनाकोऽजगवं धनुः। प्रमथा: स्युः पारिषदा ब्राह्मी इत्याद्यास्तु मातरः। ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा। वारीही च तथेन्द्राणी चामुण्डा...
    ४ KB (१३१ शब्दाः) - १३:४९, २१ मार्च् २०१६
  • सोदरस्य प्रिया तथा ॥ मातुः पितुश्च भगिनी मातुलानी तथैव च । जनानां वेदविहिता मातरः षोडश स्मृताः ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे कार्त्तिकेय- संवादे १५ अध्यायः...
    २७ KB (१,९६२ शब्दाः) - १२:५५, २ मे २०१७
  • वृद्धस्य घटमानस्य यत्नतः । जन्तुर्नाम सुतस्तस्मिन् स्त्रीशते समजायत ॥ तं जातं मातरः सर्व्वाः परिवार्य्य समासते । सततं पृष्ठतः कृत्वा कामभोगान् विशाम्पते ! ॥...
    १७ KB (१,०९७ शब्दाः) - ११:५१, २ मे २०१७
  • सोदरस्य प्रिया तथा ॥ मातुः पितुश्च भगिनी मातुलानी तथैव च । जनानां वेदविहिता मातरः षोडश स्मृताः ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे कार्त्तिकेय- संवादे १५ अध्यायः...
    ११ KB (४४७ शब्दाः) - १२:५४, २ मे २०१७
  • विशालाक्षीं विशालास्यां यथाविधि प्रपूजयेत् ॥ त्रिकोणान्तर्महादेवीं संपूज्य मातरः क्रमात् । पङ्कजाक्षी विरूपाक्षी रक्ताक्षी चण्डलोचना ॥ एकनेत्रा द्विनेत्रा...
    ७ KB (२०३ शब्दाः) - २३:२४, २७ मे २०१६
  • जटाजूटः पिनाकोऽजगवं धनुः। प्रमथा: स्युः पारिषदा ब्राह्मी इत्याद्यास्तु मातरः। ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा। वारीही च तथेन्द्राणी चामुण्डा...
    ४ KB (२७५ शब्दाः) - ११:०८, २ मे २०१७
  • (देवानां पत्नी ।) देवभार्य्या ॥ (यथा, महाभारते । १३ । १४ । ३९३ । “देवानां मातरः सर्व्वा देवपत्न्यः सकन्यकाः ॥”) देवपत्नी¦ स्त्री देवः पतिर्यस्याः। मपूर्वत्वात्...
    ५ KB (२२९ शब्दाः) - ००:२१, २१ फेब्रवरी २०१७
  • जटाजूटः पिनाकोऽजगवं धनुः। प्रमथा: स्युः पारिषदा ब्राह्मी इत्याद्यास्तु मातरः। ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा। वारीही च तथेन्द्राणी चामुण्डा...
    ५ KB (२२० शब्दाः) - ०९:५०, २ मे २०१७
  • जटाजूटः पिनाकोऽजगवं धनुः। प्रमथा: स्युः पारिषदा ब्राह्मी इत्याद्यास्तु मातरः। ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा। वारीही च तथेन्द्राणी चामुण्डा...
    ६ KB (२३२ शब्दाः) - ११:३०, २ मे २०१७
  • (अवशिष्टे, त्रि । यथा, रघुः । ४ । ६४ । “अपनीतशिरस्त्राणाः शेषास्तं शरणं ययुः ॥” तथाच रामायणे । २ । २६ । ३२ । “वन्धितव्यस्त्वया नित्यं याः शेषा मम मातरः...
    ६ KB (२५१ शब्दाः) - १८:५४, २० मार्च् २०१६
  • जटाजूटः पिनाकोऽजगवं धनुः। प्रमथा: स्युः पारिषदा ब्राह्मी इत्याद्यास्तु मातरः। ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा। वारीही च तथेन्द्राणी चामुण्डा...
    ५ KB (२७४ शब्दाः) - १०:४८, २१ मार्च् २०१६
  • जटाजूटः पिनाकोऽजगवं धनुः। प्रमथा: स्युः पारिषदा ब्राह्मी इत्याद्यास्तु मातरः। ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा। वारीही च तथेन्द्राणी चामुण्डा...
    ७ KB (३२८ शब्दाः) - ००:४२, २१ फेब्रवरी २०१७
  • तथा चैन्द्री ब्राह्मी माहेश्वरी तथा । कौमारी वैष्णवी देवी षट्सु कोणेषु मातरः । पूजयेन्मन्त्रभावेन दधिपिण्डानि कारयेत् ॥ सप्तसङ्ख्याप्रमाणानि षट्सङ्ख्या...
    ९ KB (२८२ शब्दाः) - १३:२२, २१ मार्च् २०१६
  • । पितॄनितिपदात् पूर्ब्बं वदेन्नान्दीमुखानिति ॥ कर्म्मादिषु च सर्व्वेषु मातरः स्वगणाधिपाः । पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः ॥ प्रतिमासु च शुभ्रासु...
    १० KB (३३७ शब्दाः) - १३:०४, २० मार्च् २०१६
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
"https://sa.wiktionary.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्