भूः

विकिशब्दकोशः तः
भूः
पृथिवी

संस्कृतम्[सम्पाद्यताम्]

  • भूः, पृथिवी, पृथ्वी, मही, मृत्तिका, भूमिः, उर्वी, क्ष्मा, धरा, धरित्री, विश्र्वंभरा, क्षितिः, धरणी, मेदिनी, अन्तर्नेमि, अचला, वसुंधरा, सुरभिः, अनन्ता, अदितिः, अद्रिकीला, अब्धिद्वीपा, अब्धिवस्त्रा, अम्बरस्थली, अर्णवनेमिः, अविषी, अव्यथिषी, उदधिमेखला, उदधिवस्त्रा, उरूची, कुम्भिनी, कृषी, क्षा, क्षान्ता, गन्धमातृः, गात्रा, गोत्रकीला, चतुरन्ता, जगद्वहा, जीवधानी, तविषी, त्रिपथगा, देहिनी, धात्री, धारिणी, धारयितॄः, धारिणी, निश्र्चला, पर्वताधारा, पर्वतकीला, बीजसूः, भूमिका, भूर्णिः, मधुजा, महाकान्ता, महास्थली, मौली, रत्नप्रभा, वसुदा, विश्र्वा, विश्र्वधारिणी, विश्र्वम्भरिः, व्योमस्थली, सागराम्बरा, सुधा, मातृः।

नामः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूः, स्त्री, (भवत्यस्मिन्निति । भू + अधिकरणे क्विप् ।) पृथिवी । इत्यमरः । २ । १ । २ ॥ (यथा, मनुः । ७ । ६ । “न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षि- तुम् ॥” यथा च वैद्यकरत्नमालायामस्याः पर्य्यायः । “भूर्भूमिः पृथिवी पृथ्वी मेदिनी वसुधावनिः । क्षितिरुर्व्वी मही क्षौणी क्ष्मा धरा कुर्वसु- न्धरा ॥”) स्थानमात्रम् । इति मेदिनी । भे, १ ॥ (यथा, भागवते । ६ । ४ । ३१ । “यच्छक्तयो वदतां वादिनां वै विवादसंवादभुवो भवन्ति ॥” यज्ञाग्निः । इति जटाधरः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूः [bhūḥ], f. [भू-क्विप्]

The earth (opp. अन्तरीक्ष or स्वर्ग); दिवं मरुत्वानिव भोक्ष्यते भुवम् R.3.4;18.4; Me.18; मत्तेभ- कुम्भदलने भुवि सन्ति शूराः ।

Earth as one of the nine substances.

The universe, globe.

Ground, floor; मणिभयभुवः (प्रासादाः) Me.66.

Land, landed property.

A place, site, region, plot of ground; काननभुवि, उपवनभुवि &c.

Matter, subject-matter.

A symbolical expression for the number 'one'.

The base of a geometrical figure.

A sacrificial fire.

The act of becoming, arising.

The first of the three Vyāhṛitis or mystic syllables (भूः, भुवः, स्वः) representing the earthrepeated by every Brāhmaṇa at the commencement of his daily Sandhyā. -Comp. -उत्तमम् gold. -कदम्बः a kind of Kadamba tree. -कम्पः an earthquake. -कर्णः the diameter of the earth. -कश्यपः an epithet of Vasudeva, Kṛiṣṇa's father.

काकः a kind of heron.

the curlew.

a kind of pigeon. -केशः the fig-tree. -केशा a female demon, demoness. -क्षित् m. a hog. -गरम् a particular poison.

गर्भः N. of Viṣṇu.

an epithet of Bhavabhūti.-गृहम् -गेहम् a cellar, a room underground. -गोलः the terrestrial globe; दधौ कण्ठे हालाहलमखिलभूगोलकृपया Ā. L.17; भूगोलमुद्बिभ्रते Gīt.1. ˚विद्या geography. -घनः the body. -घ्नी aluminous slate. -चक्रम् the equator.-चर a. moving or living on land.

(रः) any landanimal (opp. जलचर).

epithet of Śiva.

चर्या, छाया, छायम् earth's shadow (vulgarly called Rāhu).

darkness.

जन्तुः a kind of earthworm.

an elephant. -जम्बुः, -बूः f. wheat. -तलम् the surface of the earth. -तुम्बी a kind of cucumber. -तृणः, -भूस्तृणः a kind of fragrant grass. -दारः a hog. -देवः, -सुरः a Brāhmaṇa. -धनः a king. -धर a.

holding or supporting the earth; व्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः Ku.3.13.

dwelling on the earth.

(रः) a mountain; भवभूतेः संबन्धाद् भूधरभूरेव भारती भाति Udb.

of Kṛiṣna.

the number 'seven'. ˚ईश्वरः, ˚राजः an epithet of the mountain Himālaya. ˚जः a tree.

a king; स त्वं भूधर भूतानाम् Bhāg.1.37.13.-धात्री N. of a tree (Mar. भुयआवळी). -ध्रः a mountain.-नागः a kind of earth-worm. -नामन् f. a kind of fragrant earth. -निम्बः Gentiana Chirata (Mar. किराईत).-नेतृ m. a sovereign, ruler, king.

पः a sovereign, ruler, king.

a term for number 'sixteen'.

पतिः a king.

of Indra. -पदः a tree. -पदी a particular kind of jasmine; मल्लिका मदयन्तीव शीतभीरुश्च भूपदी Bhāva. P. -परिधिः the circumference of the earth. -प(फ)लः a kind of rat (Mar. घूस). -पवित्रभ् cow-dung.

पालः a king, sovereign; भूपालसिंह निजगाद सिंहः.

an epithet of king Bhoja.-पालनम् sovereignty, dominion.

पुत्रः, सुतः the planet Mars.

N. of the demon Naraka; q. v. -पुत्री, -सुता 'daughter of the earth', an epithet of Sītā; भूपुत्री यस्य पत्नी स भवति कथं भूपती रामचन्द्रः Rām. -प्रकम्पः an earthquake. -प्रदानम् a gift of land. -फलः a kind of rat. -बिम्बः, -म्बम् the terrestrial globe. -भर्तृ m.

a king, sovereign.

a mountain; भूभर्तुः शिरसि नभो- नदीव रेजे Ki.7.18. -भा the shadow of the earth on the moon (in an eclipse). -भागः a region, place, spot.-भुज् m. a king; निवासाय प्रशस्यन्ते भूभुजां भूतिमिच्छताम् Kām. -भृत् m.

a mountain; दाता मे भूभृतां नाथः प्रमाणी- क्रियतामिति Ku.6.1; R.17.78.

a king, sovereign; निष्प्रभश्च रिपुरास भूभृताम् R.11.81.

an epithet of Viṣṇu.

a term for the number 'seven'. -मणिः the king; अतस्तिष्ठामि भूत्वाहं कृपाणी भूमणे तव Śiva B.2.22.

मण्डलम् the earth, (terrestrial globe).

the circumference of the earth. -युक्ता a kind of palm.-रुण्डी a kind of sun-flower. -रुह् m., -रुहः a tree. (-हम्) a pearl. -लता a worm. -लिङ्गशकुनः a species of bird; भूलिङ्गशकुनाश्चान्ये सामुद्राः पर्वतोद्भवाः Mb.12.169.1.

लोकः (भूर्लोकः) the terrestrial globe.

the country on the southern part of the equator. -वलयम् = भूमण्डलम् q. v. -वल्लभः a king, sovereign. -वल्लूरम् a mushroom. -वृत्तम् the equator. -शक्रः 'Indra on earth', a king, sovereign. -शमी a kind of Acacia.

शयः an epithet of Viṣṇu.

any animal lying on the earth. -शय्या lying on the ground. -शुद्धिः f. purification of the ground by sweeping &c. -श्रवस् m. an ant-hill. -श्वभ्रम् a hole in the ground. -सुरः a Brāhmaṇa. -स्थः a man. -स्पृश् m. a man.

mankind.

a Vaiśya. -स्फोटः a mushroom. -स्वर्गः an epithet of the mountain Meru; भूस्वर्गायते to become a heaven on earth. -स्वामिन् m. a landlord.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHŪ(Ḥ) : In the creation of the world, the Lord broke the beginningless “Aṇḍa” (the primal egg or seed) and from it the sound “Oṁ” emerged. The first sound of it was “BHŪḤ”; the second was “BHUVAḤ”; and the third was “SVAḤ”. So the combination “Bhūr Bhuvaḥ Svaḥ” was formed. Then came the most adorable and superlative effulgence of the creator (Savitā). That radiance dried up all water. A little of the water became a highly viscous substance. This viscous matter gradually solidified and became the earth. Where the aṇḍa originally was became the source of that supreme effulgence. As it was the first radiant light, it came to be called Āditya (ādi=first). The great procreator Brahmā seemed to emerge from the centre of the aṇḍa. The garbhajala (the water contai- ned in the aṇḍa) became the oceans and rivers of the world. (Vāmana Purāṇa, Chapter 43).


_______________________________
*5th word in right half of page 141 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भूः&oldid=506869" इत्यस्माद् प्रतिप्राप्तम्