क्षमा

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

धरा - आकारन्तः स्त्रीलङ्गम् ।

अर्थः - भूमिः अमरः - [१]

  1. क्ष्मा
  2. रत्नगर्भा
  3. रसा
  4. वसुधा,
  5. गोत्रा,
  6. इला,
  7. भूतधात्री,
  8. सागराम्बरा,
  9. अनन्ता,
  10. स्थिरा
  11. वसुन्धरा
  12. विपुला
  13. अचला
  14. विश्वम्भरा,
  15. ज्या
  16. सर्वंसहा
  17. उर्वी,
  18. क्षोणी,
  19. पृथ्वी,
  20. क्षितिः
  21. मही
  22. धात्री,
  23. कुम्भिनी,
  24. भूमिः,
  25. मेदिनी,
  26. गह्वरी
  27. धरणी,
  28. काश्यपी,
  29. वसुमती,
  30. धरित्री
  31. जगती
  32. पृथिवी
  33. अवनिः
  34. कुः
  35. गौः

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षमा, स्त्री, (क्षमते आत्मोपरिस्थितानां जीवाना- मपराधं या । क्षम् अच् षित्वादङ् वा तत- ष्टाग् ।) क्षितिः । (यथा, भट्टिः । ३ । २२ । “विभूषणान्युन्मुमुचुः क्षमायां पेतुर्बभञ्जुर्वलयानि चैव” ॥) क्षान्तिः । इत्यमरः । ३ । ३ । १२२ ॥ क्षमालक्षणम् । यथाह, वृहस्पतिः । “वाह्ये चाध्यात्मिके चैव दुःखे चोत्पादिते क्वचित् । न कुप्यति न वा हन्ति सा क्षमा परिकीर्त्तिता” ॥ इत्येकादशीतत्त्वम् । अपि च । “आक्रुष्टोऽभिहतो यस्तु नाक्रोशेन्न हनेदपि । अदुष्टैर्वाङ्मनःकायैस्तितिक्षुश्च क्षमा स्मृता” ॥ इति मात्स्ये १२० अध्यायः ॥ अन्यच्च । “विभागशीलः सततं क्षमायुक्तो दयात्मकः । गृहस्थस्तु क्षमायुक्तो न गृहेण गृही भवेत् ॥ क्षमा दया च विज्ञानं सत्यञ्चैव दमः शमः । अध्यात्मनित्यताज्ञानमेतद्ब्राह्मणलक्षणम् ॥ विगर्हातिक्रमक्षेपहिंसाबन्धवधात्सनाम् । अन्यमन्युसमुत्थानां दोषाणां वर्ज्जनं क्षमा” ॥ इति कौर्म्मे १४ अध्यायः ॥ (अपरञ्च यथा, महा- भारते । ३ । द्रौपदी-युधिष्ठिरसंवादे । २९ । ३५-- । “अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् । गीताः क्षमावता कृष्णे ! काश्यपेन महात्मना ॥ क्षमा धर्म्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् । य एतदेव जानाति स सर्व्वं क्षन्तुमर्हति ॥ क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतञ्च भावि च । क्षमा तपः क्षमा शौचं क्षमयेदं धृतं जगत् ॥ अतियज्ञविदां लोकान् क्षमिणः प्राप्नुवन्ति च । अतिब्रह्मविदां लोकानति चापि तपस्विनाम् ॥ अन्ये वै यजुषां लोकाः कर्म्मिणामपरे तथा । क्षमावतां ब्रह्मलोके लोकाः परमपूजिताः ॥ क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् । क्षमा सत्यं सत्यवतां क्षमा यज्ञः क्षमा शमः ॥ तां क्षमामीदृशीं कृष्णे ! कथमस्मद्विधस्त्यजेत् । यस्यां ब्रह्म च सत्यञ्च यज्ञा लोकाश्च धिष्ठिताः ॥ क्षन्तव्यमेव सततं पुरुषेण विजानता । यदा हि क्षमते सर्व्वं ब्रह्म सम्पद्यते तदा ॥ क्षमावतामयं लोकः परश्चैव क्षमावताम् । इह सम्मानमर्हन्ति परत्र च शुभां गतिम् ॥ येषां मन्युर्मनुष्याणां क्षमयाभिहतः सदा । तेषां परतरे लोकास्तस्मात् क्षान्तिः परा मता” ॥) रात्रिः । इति शब्दरत्नावली ॥ * ॥ दुर्गा । इत्यमर- टीकायाम् मथुरानाथः ॥ तथा हि । “जयन्ती मङ्गला काली भद्रकाली कपालिनी । दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तुते” ॥ इति दुर्गार्च्चातत्त्वम् ॥ अपि च । “क्षमा तु श्रीमुखे कार्य्या योगपट्टोत्तरीयका । पद्मासनकृताधारा वरदोद्यतपाणिनी ॥ शूलमेखलसंयुक्ता प्रशान्ता योगसंस्थिता । सितपुष्पोपहारेण सितहोमेन सिद्धिदा” ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षमा स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।3।3।7

सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा। गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही॥ विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा। भूतधात्री रत्नगर्भा जगती सागराम्बरा।

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

क्षमा स्त्री।

क्षमा

समानार्थक:क्षान्ति,तितिक्षा,क्षमा

3।3।143।1।1

क्षितिक्षान्त्योः क्षमायुक्ते क्षमं शक्ते हिते त्रिषु। त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षमा¦ स्त्री क्षम अङ्।
“बाह्ये वाध्यात्मिके चैव दुःखे चौत्पातिकेक्वचित्। न कुप्यति न वा हन्ति सा क्षमा परिकीर्त्तिता”‘ आक्रुष्टोऽभिहतो वापि नाक्रोशेन्न च हन्ति वा। अदुष्टैर्वाङ्मनःकायैस्तितिक्षोः सा क्षमा मतेतिं’ चोक्तलक्षणायाम् तितिक्षायाम् चित्तवृत्तिभेदे,
“आक्रुष्टोऽ-भिहतो यस्तुनाक्रोशेन्न हनेदपि। अदुष्टैर्वाडमनोकार्यैस्तितिक्षुश्च क्षमा स्मृता” मात्स्पे

१२

० अ॰।
“विभा-गशीलः सततं क्षमायुक्तोदयान्वितः गृहस्थः स्यात्क्षमायुक्तो न गृहेण गृही भवेत्
“क्षमा दया चविज्ञानं सत्यञ्चैव दमः शमः। अध्यात्मनिष्ठता पिज्ञानंज्ञानमेतद् व्राह्मनलक्षणम्। विगर्हातिक्रमो हिंसाब-न्धबधात्मनाम्। अन्यमन्युसमुत्थानां दोषाणां वर्ज्जनंक्षमा” कूर्म्म पु॰

१४ अ॰।

२ भूमौ च। अमरः। क्षान्तौअव्य॰ क्षस्वरा॰। पृपो॰ क्षाम् क्ष्मा क्षा क्षमि क्षामाइत्यादयोऽपि निघ॰ क्षमायां धवायां
“क्षामं तुभ्यं हक्षाअणु क्षत्त्रं महना मन्यत द्यौः” ऋ॰

४ ।

१७ ।


“द्यौ-रृष्वाज्जनिमन्त्रेजत्क्षाः”

४ ।

२२ ।


“अजोन क्षां दा-धार पृथिवीम्” ऋ॰

४ ।

६७ ।


“क्षांदासायोपवर्हणीं कः”

१ ।

१७

४ ।


“सुवृद्रथो वर्तते यन्नभि क्षाम्”

१ ।

१८

३ ।


“दिवि क्षमा च”

५ ।

५२ ।

३ ।
“क्षमा मन्महे रपो विश्वंनो अस्तु भेषजम्” अथ॰

६ ।

५७ ।


“अधिक्षमि विषुरूपंयदस्ति” ऋ॰

७ ।

२७ ।


“अग्निर्यद्रोधति क्षमि” ऋ॰

४ ।

४३ ।

६ ।
“स प्ररिक्वा त्वक्षसा क्ष्मो दिवश्च”

१ ।

१०

० ।

१५
“द्यावाक्षामा” ऋ॰

१ ।

९६ ।


“तुरगरसयति र्नौततौगःक्षमा” वृ॰ र॰ उक्ते

३ त्रयोदशाक्षरपादके छन्दोभेदे स्त्री
“दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा” नमोऽस्तु ते”

४ इत्युक्ते दुर्गाशक्तिभेदे

५ राधिकासहचरीभेदे
“मयापूर्व्वन्तु त्वं दृष्टो गोप्या च क्षमया सह”
“क्षमा देहंपरित्यज्य लज्जया पृथिवीं गता” ब्रह्मवैपु॰ प्रकृ-तिखं॰

९ अ॰।

६ खदिरे राजनि॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षमा [kṣamā], [क्षम्-अङ्]

Patience, forbearance, forgiveness; क्षमा सत्यं दमः शमः Bg.1.4,34;16.3; क्षमा शत्रौ च मित्रे च यतीनामेव भूषणम् H.2; R.1.22;18.9; तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः Ś.2.83.

The earth.

The number 'one'.

An epithet of Durgā. -Comp. -जः the planet Mars. -भुज्, -भुजः a king. -भृत् m.

a mountain.

a prince; प्रातिष्ठन्त क्षमाभृताम् Śi.19.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षमा f. patience , forbearance , indulgence (one of the सामान्य-धर्मास्i.e. an obligation to all castes Vishn2. ) Mn. MBh. etc.

क्षमा f. क्षमांकृ, to be indulgent to , have patience or bear with( प्रतिMBh. iii , 1027 ; or gen. , S3a1ntis3. )

क्षमा f. " Patience " (personified as a daughter of दक्षand wife of पुलहVP. ) Hariv. 14035 Prab.

क्षमा f. tameness (as of an antelope) R. iii , 49 , 25

क्षमा f. resistance Pa1n2. 1-3 , 33 Sch.

क्षमा f. (= 2. क्षम्)the earth VarBr2S. Pan5cat. etc.

क्षमा f. (hence) the number " one "

क्षमा f. N. of दुर्गाDevi1P.

क्षमा f. the खदिरtree (Acacia Catechu) L.

क्षमा f. N. of a species of the अतिजगतीmetre

क्षमा f. N. of a female shepherd BrahmaP.

क्षमा f. of a शाक्तauthoress of मन्त्रs

क्षमा f. of a river(= वेत्रवती) Gal.

क्षमा f. for क्षपा(night) L.

क्षमा ind. ( instr. of 2. क्षम्See. )on the earth , on the floor g. स्वर्-आदि

क्षमा ind. ([ cf. Gk. ? , ?.])

क्षमा (f. of मSee. )

क्षमा etc. See. 1. क्षम्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a ब्रह्मराक्षसी. Br. III. 7. ९९.
(II)--a शक्ति. Br. IV. ४४. ९१.
(III)--a daughter of दक्ष; wife of Pulaha प्रजापति; फलकम्:F1:  वा. १०. २८, ३१; २८. २५; Vi. I. 7. २५.फलकम्:/F mother of sons Kardama, U(A)र्वरीवान्, सहिष्णु, कनकपीठ and daughter पीवरि. फलकम्:F2:  Br. II. 9. ५२; ११. ३०.फलकम्:/F
(IV)--the wife of Kratu. Vi. I. 7. 7.
(V)--a R. from the ऋस्यवत् hills. M. ११४. २५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KṢAMĀ : Wife of Prajāpati Pulaha. Three sons Kar- dama, Urvarīyān and Sahiṣṇu were born to Pulaha of his wife Kṣamā. (Viṣṇu Purāṇa, Aṁśa 1, Stanza 10).


_______________________________
*5th word in left half of page 433 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=क्षमा&oldid=497889" इत्यस्माद् प्रतिप्राप्तम्