क्ष्मा

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

धरा - आकारन्तः स्त्रीलङ्गम् ।

अर्थः - भूमिः । अमरः -

  1. क्ष्मा
  2. रत्नगर्भा
  3. रसा
  4. धरा,
  5. क्षोणी,
  6. वसुधा,
  7. गोत्रा,
  8. इला,
  9. भूतधात्री,
  10. सागराम्बरा,
  11. अनन्ता,
  12. स्थिरा
  13. वसुन्धरा
  14. विपुला
  15. क्षमा,
  16. अचला
  17. विश्वम्भरा,
  18. ज्या
  19. सर्वंसहा
  20. उर्वी,
  21. पृथ्वी,
  22. क्षितिः
  23. मही
  24. धात्री,
  25. कुम्भिनी,
  26. भूमिः,
  27. मेदिनी,
  28. गह्वरी
  29. धरणी,
  30. काश्यपी,
  31. वसुमती,
  32. धरित्री
  33. जगती
  34. पृथिवी
  35. अवनिः
  36. कुः
  37. गौः

अनुवादाः[सम्पाद्यताम्]

कन्नडा-ಭೂಮಿ मलयाळम्-ഭൂമി, ധരാ आम्गलम्-earth

[१]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्मा, स्त्री, (क्षमते सहते भारं अपराधजनितं वात्मस्थानां जीवानां चतुर्व्विधानां इति । क्षम् + अच् उपधायाः लोपश्च ।) पृथ्वी । इत्य- मरः । २ । ६७ । ३ ॥ (यथा, भागवते । ७ । ८ । ३३ । “द्यौस्तत् सटोत्क्षिप्तविमानसङ्कुला प्रोत्सर्पत क्ष्मा च पदातिपीडिता ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्मा स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।3।2।5

सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा। गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही॥ विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा। भूतधात्री रत्नगर्भा जगती सागराम्बरा।

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्मा¦ स्त्री क्षमते भारं क्षम--अच् उपधालोपश्च।

१ धरायाम्। अमरः
“क्ष्मां लम्भयित्वा क्षमयोपपन्नम्” रघुः।
“नचोदकप्रवेशेन न च क्ष्माशयनादपि” भा॰ व॰

१९

९ अ॰।
“क्ष्मया चरति परि सा वृणक्तु नः” निरु॰ धृता ऋक्

२ एकसंख्यायाञ्च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्मा¦ f. (-क्ष्मा) The earth. E. क्षम् to bear, Unadi affix अच्, and the penul- timate dropped.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्मा [kṣmā], 1 The earth; (पुत्रं) क्ष्मां लम्भयित्वा क्षमयोपपन्नम् R.18.9; किं शेषस्य भरव्यथा न वपुषि क्ष्मां न क्षिपत्येष यत् Mu.2.18.

(In math.) The number 'one'. -Comp. -जः the planet Mars. -पः, -पतिः, -भुज् m. a king; कविक्ष्मापतिः Gīt.1; देशानामुपरि क्ष्मापाः Pt.1.155. -भृत् m. a king or mountain; Bhāg.1.67.7. -वलयः, -यम् the horizen. -वृषः a mighty king; Rāj. T.5.126.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्मा f. (See. 2. क्षम्Naigh. i , 1 Nir. x , 7 )the earth R. iii , 35 , 63 BhP. Ragh. Bhartr2. etc.

"https://sa.wiktionary.org/w/index.php?title=क्ष्मा&oldid=498217" इत्यस्माद् प्रतिप्राप्तम्