उर्वी

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • उर्वी, पृथिवी, पृथ्वी, मही, मृत्तिका, भूमिः, क्ष्मा, धरा, धरित्री, भूतधारिणी, विश्र्वंभरा, क्षितिः, धरणी, भूः, मेदिनी, अन्तर्नेमिः, अचलः, वसुंधरा, सुरभिः, अनन्ता, अदितिः, अद्रिकीला, अचलकीला, अम्बरस्थली, अर्णवनेमिः, अविषी, अव्यथिषी, इडा, इडिका, इन्द्र ॠषभा, इरा, इलिका, उदधिमेखला, उर्वरा, एधिनी, काश्र्यपी, कालिनी, कुम्भिनी, क्रोडकान्ता, कृषिः, क्षा, क्षान्ता, क्षौणी, गन्धमातृः, गात्रा, गिरिस्तनी, ग्मा, गोत्रा, गोत्रकीला, चतुरन्ता, जगद्वहा, जीवधानी, तविषी, त्रिपथगा, देहिनी, दैत्यमेदजा, धराधारा, धात्री, धारिणी, पांसुला, भूतमातृका, भूतधात्री, मधुजा, महाकान्ता, महास्थली, मौली, रत्नगर्भा, रत्नसूतिः, वसुदा, वसुमतिः, विपुला, विश्र्वा, विश्र्वधारिणी, विश्र्वगन्धा।

नामम्[सम्पाद्यताम्]

  • उर्वी नाम भूमिः, रत्नगर्भा।
  • अर्थः - भूमिः
  • अमरः - [१]
  1. क्ष्मा
  2. रत्नगर्भा
  3. रसा
  4. वसुधा,
  5. गोत्रा,
  6. इला,
  7. भूतधात्री,
  8. सागराम्बरा,
  9. अनन्ता,
  10. स्थिरा
  11. वसुन्धरा
  12. विपुला
  13. क्षमा,
  14. अचला
  15. विश्वम्भरा,
  16. ज्या
  17. सर्वंसहा
  18. धरा,
  19. क्षोणी,
  20. पृथ्वी,
  21. क्षितिः
  22. मही
  23. धात्री,
  24. कुम्भिनी,
  25. भूमिः,
  26. मेदिनी,
  27. गह्वरी
  28. धरणी,
  29. काश्यपी,
  30. वसुमती,
  31. धरित्री
  32. जगती
  33. पृथिवी
  34. अवनिः
  35. कुः
  36. गौः

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उर्वी स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।3।1।4

सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा। गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही॥ विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा। भूतधात्री रत्नगर्भा जगती सागराम्बरा।

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उर्वी¦ स्त्री उरु + गुणवचनत्वात् स्त्रियां वा ङीप्।

१ वृहत्त्वयु-क्तायां स्त्रियाम्
“उर्व्वीं स्रजम्” उरुशब्दे उदा॰

२ पृथिव्यांच तस्यावृहत्त्वात् तथात्वम्।
“तैरुर्वीनिहितचलत्पदं प्रचेलेमाघः।
“अनन्यशासनामुर्वीं शशासैकपुरीमिव”
“स्थितःसर्व्वोन्नतेनोर्वीम्” रघुः वेदे
“सुपांसुलुगित्यादिना” पा॰सर्वविभक्तौ डियजादेशः
“सिन्धुर्नक्षोद उर्विया व्यश्वैत्” ऋ॰

१ ,

९२ ,

१२ ,
“उर्विया महती” भा॰
“प्रतीची चक्षु-रुर्विया विभाति”

१ ,

९२ ,

९ ।

३ नद्याम् निरु॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उर्वी [urvī], 1 'Wide region', the earth; स्तोकमुर्व्यां प्रयाति Ś. 1.7; जुगोप गोरूपधरामिवोर्वीम् R.2.3,1.14,3,75,2.66; Me.21.

Land, soil.

The open space or expanse (comprising six spaces; i. e. the four quarters of the sky with the upper and lower spaces).

A river.

(du.) Ved. the two worlds, or the heaven and earth. आ यः पप्रौ जायमान उर्वी Rv.6.1.4. -Comp. -ईशः, -ईश्वरः, -पतिः, -धवः a king.

धरः a mountain.

the serpent Śeṣa. -भृत् m.

a king.

a mountain.-रुहः a tree; Śi.4.7,5.69.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उर्वी f. the earth

उर्वी f. See. उर्वी, p. 218 , col. 1

उर्वी f. (See. उरु) , " the wide one " , the wide earth , earth , soil RV. i , 46 , 2 ; ii , 4 , 7 S3ak. Mn. etc.

उर्वी f. du. ( वी)" the two wide ones " , heaven and earth RV. vi , 10 , 4 ; x , 12 , 3 ; 88 , 14

उर्वी f. pl. ( व्यस्)(with and without षष्)the six spaces (viz. the four quarters of the sky with the upper and lower spaces) RV. AV.

उर्वी f. (also applied to heaven , earth , day , night , water , and vegetation) S3a1n3khS3r.

उर्वी f. (also to fire , earth , water , wind , day and night) S3Br. i , 5 , 1 , 22

उर्वी f. rivers Nir.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--see भूमी or पृथ्वी; extent ५०० million योजनस्; foremost of all elements and mother of all beings; depth below the surface is ७०,000 योजनस् consisting of the seven regions of पाताल. Vi. II. 4. ९६-7; 5. 1-2.

"https://sa.wiktionary.org/w/index.php?title=उर्वी&oldid=506625" इत्यस्माद् प्रतिप्राप्तम्