अक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष, न ऊ व्याप्तौ । संहतौ । इति कविकल्पद्रमः । न अक्ष्णोति धनं लोकः । व्याप्नोति राशीकरोति वा इत्यर्थः । ऊ आक्षिष्टां । आष्टां । इति दुर्गादासः ।

अक्ष, ऊ व्याप्तौ । संहतौ । इति कविकल्पद्रुमः । अक्षति धनं लोकः । व्याप्नोति राशीकरोति वा इत्यर्थः । ऊ आक्षिष्टां । आष्टां । इति दुर्गादासः ॥

अक्षम्, क्ली, (अक्ष्णोति अक्षति वा अक्ष्यते वा अनेन अत्र वा अक्षू व्याप्तौ । पचाद्यच् घञ् वा । अ- श्नुते अत्यर्थं अशू व्याप्तौ । अशेर्देवने इति सो वा ।) इन्द्रियं । (यथा विष्णुपुराणे, -- “शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् । कुर्य्याच्चित्तानुकारीणि प्रत्याहारपरायणः” ॥) सौवर्ञ्चलं । तुथं । इति मेदिनी । (चक्षुः । यथा रामायणे, -- “सर्व्वे तेऽनिमिषैरक्षैस्तमनुद्रुतचेतसः” । इति ।)

अक्षः, पुं, कर्षपरिमाणं । (यथा, -- “ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयं” ।) पाशकः । (अक्षैरक्षान् वा दीव्यति । इति सिद्धान्तकौमुदी ।) (पाशक्रीडा । यथाह मनुः) -- ‘मृगयाक्षो दिवास्वप्नः परीवादः स्त्रियो मदः’ ।) कलिद्रुमः । इत्यमरः । (विभीतकवृक्षः । यथा छान्दोग्ये -- यथा वै द्वे आमलके द्वे कोले द्वौ वाक्षौ मुष्टिमनुभवति ।) ज्ञातार्थं । शकटः । व्यव- हारः । रुद्राक्षः । इन्द्राक्षः । सर्पः । चक्रं । इति मेदिनी । (चक्रधारणदारुभेदः । यथा, -- “छिन्ननास्ये भग्नयुगे तिर्य्यक् प्रतिमुखागते । अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च” ॥) आत्मा । रावणपुत्रः । इति हेमचन्द्रः । (यथा रा- मायणे -- ‘निशम्य राजा समरे सहोत्सुकं कुमारमक्षं प्रसमैक्षताथ वै’ ।) जातान्धः । गरुडः । इति शब्दरत्नावली । (शिवः । यथा भारते -- “अक्षश्च रथयोगी च सर्व्वयोगी भहावलः” । इति) संस्कृतपलभा । यथा, -- “चन्द्राश्विनिघ्ना पलभार्द्धिता च लङ्कावधिः स्यादिह दक्षिणोक्षः” । इति भास्यती ॥ “प्रभा शरघ्ना स्वतुरीययोगा- दक्षः सदा दक्षिणदिक् प्रदिष्टः” । इति जातकार्णवः -- “दक्षिणोत्तररेखायां सा तत्र विषुवत् प्रभा । शङ्कुच्छाया हते त्रिज्ये विषुवत् कर्णभाजिते ॥ लम्बाक्षय्ये तयोश्चापे लम्बाक्षौ दक्षिणौ सदा” । इति सूर्य्यसिद्धान्तः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष पुं।

विभीतकी

समानार्थक:विभीतक,अक्ष,तुष,कर्षफल,भूतावास,कलिद्रुम

2।4।58।2।1

अमृता च वयस्था च त्रिलिङ्गस्तु बिभीतकः॥ नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

अक्ष पुं-नपुं।

मधुरलवणम्

समानार्थक:सौवर्चल,अक्ष,रुचक

2।9।43।1।2

सौवर्चलेऽक्षरुचके तिलकं तत्र मेचके। मत्स्यण्डी फाणितं खण्डविकारः शर्करा सिता॥

पदार्थ-विभागः : पक्वम्

अक्ष पुं।

षोडशमाषः

समानार्थक:अक्ष,कर्ष

2।9।86।1।1

ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम्. सुवर्णबिस्तौ हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले॥

अवयव : कर्षचतुष्टयम्

पदार्थ-विभागः : , गुणः, परिमाणः

अक्ष पुं।

अक्षः

समानार्थक:अक्ष,देवन,पाशक,दुन्दुभि,आकर्ष

2।10।45।1।3

पणोऽक्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते। परिणायस्तु शारीणां समन्तान्नयने स्त्रियाम्.।

पदार्थ-विभागः : उपकरणम्

अक्ष पुं।

चक्रम्

समानार्थक:चक्र,रथाङ्ग,कटक,अधिष्ठान,अक्ष

3।3।222।2।1

कोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

अक्ष पुं।

इन्द्रियम्

समानार्थक:करण,धातु,अक्ष,स्रोतस्

3।3।222।2।1

कोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये॥

 : चक्षुरादीन्द्रियम्, शब्दादीन्द्रियम्

पदार्थ-विभागः : इन्द्रियम्

अक्ष पुं।

व्यवहारः

समानार्थक:अक्ष

3।3।222।2।1

कोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष¦ व्याप्तौ संहतौ च भ्वा॰ प॰ वेट्। अक्षति अक्ष्णोतिआक्षीत् आष्टाम् आक्षिष्टाम् आनक्षे। क्त अष्टः क्तिन्अष्टिः शतृ अक्ष्णुवन् इ अक्षि--कनिन् अक्ष।

अक्ष¦ न॰ अश्नुते व्याप्नोति विषयान् स्ववृत्त्या संयोगेन वाअश--स। इन्द्रिये,
“अक्षाणि पण्डितजना विदुरिन्द्रि-याणि” उ॰ नेत्रे, अधोक्षज इति। तुत्थे (तुं ते) सौवर्चलेच। ज्योतिषोक्ते राशिचक्रावयवभेदे।
“शङ्कुर्नरोनाकथितः सएव स्वार्द्धाद्रवेर्या विषुवद्दिनार्द्धे। नतिःपलोऽक्षश्च सएव तज्ज्ञैस्तत्रोन्नतिर्यास्य सएव लम्ब इति” सिद्धान्तशिरोमणिगणिताध्यायोक्ते विषुवद्दिनार्द्धे खार्द्धापेक्षयानतिरूपे पलांशभेदे पु॰। एतद्विवरणम् भास्कराचार्य्येणप्रमिताक्षरायां स्वयमेव कृतम्। यथा
“निरक्षदेशे (लङ्का-विभागे) यदेव विषुवन्मण्डलं तदेव सममण्डलं ततःक्षितिजादन्यदुन्मण्डलं नाम वलयं नास्ति तत्र ध्रुवौ चक्षितिजसंज्ञे, अथ निरक्षदेशात् द्रष्टा यथा यथाउत्तरतो गच्छति तथा तथा उदक्ध्रुवमुन्नतं पश्यतितथा यैर्भागै र्ध्रुवौन्नतस्तैरेव भागैः अक्षसंज्ञैः स्वस्वस्तिकात्दक्षिणतोविषुवन्मण्डलं नतं पश्यतीति”।
“चन्द्राश्वि

१२ निघ्ना पलभार्द्धिता च लङ्कावधिः स्यादिह दक्षिणोऽक्ष” इतिभास्वती।
“उदग्दिशं याति यथा यथा नरस्तथा तथास्यान्नतमृक्षमण्डलम्। उदग्ध्रुवं पश्यति चोन्नतं क्षितेस्तद-न्तरे योजनजाः पलांशका इति सिद्धान्त शि॰ गोलाध्यायःयदि भूपरिधि (

४९

६७ ) योजनैश्चक्रांशाः (

३६

० ) लभ्यन्तेतदापसारयोजनैः किमिति, यद्यृक्षपरिधिना (

३६

० ) भूप-रिधिः (

४९

६७ ) लभ्यते तदा अक्षांशैः किमिति, त्रैराशिकेनफलं निरक्षदेशलङ्कास्वदेशयोरन्तरयोजनानि स्युरिति, सुयमेवप्रमिताक्षरायां व्याख्यातम्, तथैव गोलाध्यायोक्तं दर्शितम्।
“योजनसंख्या भांशै (

३६

० ) र्गुणिता स्वपरिधि (

४९

६७ )हृता भवन्त्यंशाः (अक्षांशाः)। अक्षांशेभ्यो भूमौकक्षायां (ऋक्ष

३६

० कक्षायाम्) वा योजनानिच व्यस्तमिति”। व्यस्तमिति भूपरिधिगुणिता भांशहृता[Page0042-a+ 38] अक्षसंख्या (योजनसंख्या) भवतीति। निरक्षदेशात्क्षितिचतुथांशे किल मेरुस्तत्र नवतिः पलांशाः(अक्षांशाः) इति च तत्रैवोक्तम्। पाशके कर्षपरिमाणेच न॰ विभीतकवृक्षे (वयडा) तुषे, आत्मनि रुद्राक्षे सर्पेजातान्धे गरुडे च पु॰। तत्र रुद्राक्षे अक्षमाला। कर्षे अनुभवति धाराभिरक्षमात्राभिरिति, विभीतके
“यथावै द्वे आमलके, द्वे वा कौले द्वौ वाक्षौ इति” श्रुतिः। व्यवहारे अक्षदर्शकः। रावणसुतभेदे पु॰। तत्कथारामा॰ सु॰

४३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष¦ r. 1st and 3d cl. (अक्षति अक्ष्णति)
1. To reach or obtain.
2. To pervade.
3. To accumulate.

अक्ष¦ m. (-क्षः)
1. A die, cubic or oblong, for playing with.
2. Part of a car.
3. A wheel.
4. A car.
5. A snake.
6. Law suit, legal proceedings
7. Sacred knowledge,
8. The soul.
9. A seed of which Rosaries are made, in which sense it occurs mostly in composition, as, Rud- raksha, Indraksha. 10, A Karsha or weight of sixteen mashas.
11. A tree bearing a medicinal fruit. (Terminalia belerica.)
12. A proper name, the son of RAVANA.
13. A name of GADURA.
14. A person born blind.
15. Terrestrial latitude. n. (-क्षं)
1. An organ of sense.
2. Sea, salt.
3. Blue vitriol E. अशु to pervade, Unadi affix स।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षः [akṣḥ], [अश्-सः]

An axis, axle, pivot; अक्षभङ्गे च यानस्य....न दण्डं मनुरब्रवीत् Ms.8.291,292; दृढधूः अक्षः Kāś. V. 4.74; Śi.12.2, 18.7; ज्योतिश्चक्राक्षदण्डः Dk.

Axle-pole.

The pole of a cart.

A cart, car; also a wheel.

The beam of a balance.

Terrestrial latitude.

A die for playing with; cube; यानाक्षमधिकृत्य ब्रूत इति गम्यते न तु विदेवना- क्षमिति । ŚB. on MS.6.8.35.

The seed of which rosaries are made.

A weight equal to 16 māṣas and called कर्ष.

N. of the plant Terminalia Belerica (बिभीतक- Mar. बेहडा) the seed of which is used as a die; also the nut of this plant; यथा वै द्वे वामलके द्वे वा कोले द्वौ वाक्षौ मुष्टिरनुभवति Chān. Up; so धाराभिरक्षमात्राभिः.

A shrub producing the rosary seed, Eleocarpus Ganitrus (रुद्राक्ष); the seed of this plant, as also of another plant (इन्द्राक्ष).

A serpent; hence a curve.

Garuḍa.

N. of a son of Rāvaṇa.

The soul.

Knowledge (usually, sacred).

Law; a lawsuit; legal procedure.

A person born blind.

the lower part of the temples (कर्ण- नेत्रयोर्मध्ये शङ्खादधोभागः).

The base of a column; अथवाक्षं नवांशोच्चं जन्म चैकेन कारयेत् । Māna.14.17.

The window-like part of a swing, a hammock, a palanquin, an axle of a chariot; पार्श्वयोर्वारणं कुर्यात् तस्याधो$क्षं सुसंयुतम् । Māna.5.165,166.

Gambling (in general). cf. अक्षो द्यूते वरूथाङ्गे नयवादौ बिभीतके । कर्षे व्याप्तौ कृषे (?) चक्रे आधारव्यव- हारयोः । आत्मजे पाशके दैत्यभेदे चेन्द्रियवालयोः । Nm. -क्षम् (अश्नुते व्याप्नोति विषयान् स्ववृत्त्या संयोगेन वा)

An organ of sense; निरोधाच्चेतसो$क्षाणि निरुद्धान्यखिलान्यपि Pt.2.154; संयताक्षो विनीतः Mātaṅga L.12.1. (The word संयताक्ष here means 'having control over his senses', but 'having eyes closed' M. W.);m. also (नियच्छेद्विषयेभ्यो$क्षान् Bhāg.; an object of sense.

The eye, (only at the end of comp.; जलजाक्ष, कमलाक्ष, &c.)

Sachal salt, sea-salt.

Blue vitriol (from its crystallized shape) (Mar. मोरचूद) [cf. L. axis; Gr. akshon or axon, old Germ. ahsa; Germ. achse.] -Comp. -अंशः the degree of latitude. -अग्रम् the axle or its end; the anterior end of the axle or its end; the anterior end of the pole of a car. -अग्रकीलः -लकः a linch-pin, a pin which fastens the yoke to the pole. -आवपनम् [अक्षान् पाशान् आवपति क्षिपत्यस्मिन्; आ-वप्-आधारे ल्युट्] a dice-board (अक्षा उप्यन्ते$स्मिन्निति अक्षावपनम् अक्षस्थानावपनपात्रम्, सायण). -आवलिःf. a rosary. -आवापः [अक्षान् आवपति क्षिपति; आवप्-अण्] a gambler, keeper of the dice or gambling table; he is one of the रत्निन्s mentioned in Taitt. Saṁ. I.8.9.1.2 and Śat. Br.5.3.2; also ˚अतिवापः (अक्षावापो नाम अक्षाणां क्षेप्ता अक्षगोप्ता वा द्यूतकारः). -उपकरणम् a piece at chess.-कर्णः hypotenuse, particularly of the triangle formed with the gnomon of a dial and its shadow; (astr.) argument of the latitude. -कुशल, -शौण्ड a. [स. त.] skilful in gambling. -कूटः [ अक्षस्य कूट इव] the pupil of the eye.-कोविद, -ज्ञ a. skilled in dice; so ˚विद्, ˚वेत्तृ &c. -क्षेत्रम् [अक्षनिमित्तं क्षेत्रम्] an astronomical figure (अक्षसाधनार्थं क्षेत्रतया कल्पितानां अक्षभवानामष्टानां क्षेत्राणामेकं). -ग्लहः [तृ. त.] gambling, playing at dice. -चक्रम् the circle of sensual passions. दृढनियमित ˚क्रः K.37 (also axis and wheels). -जम् [अक्षात् जायते; जन्-ड]

direct knowledge or cognition.

a thunderbolt (वज्रम् अस्थिरूपावयवजातत्वात्तस्य तन्नामत्बम्).

a diamond.

अक्षक्षेत्रम् q.v. (m. in some of these senses).-जः N. of Viṣṇu. -तत्त्वम्, -विद्या the science of gambling; ˚विद् skilled in the principles of gambling. -दण्डः axle-pole.-दर्शकः, -दृश् [अक्षाणाम् ऋणादानादिव्यवहाराणां दर्शकः दृश्-ण्वुल्, अक्षान् पश्यतीति दृश् -क्विप् कुत्वम्]

a judge (one who tries lawsuits).

a superintendent of gambling. -दृक्कर्मन् n. operation or calculation for latitude. -देविन् m.. [अक्षैर्दीव्यति, दिव्-णिनि], अक्षद्यूः, [दिव्-क्विपू ऊठ् P.VI.4.19.] -द्यूतः [अक्षैर्द्यूतं यस्य] a gambler, dicer. -द्यूतम् dice play, gambling; ˚तादिगणः a class of words mentioned in P.IV.4.19. -द्यूतिकम् [अक्षद्यूत- ठक्] dispute at play. -द्रुग्ध a. [अक्षैः द्रुग्धः] unlucky at dice (opposed to अक्षप्रिय fond of dice, or lucky in gambling). -धरः [अक्षं चक्रं रथावयवं तत्कीलकमिव कण्टकं वा धरतीति धरः धृ-अच् ष. त.]

N. of Viṣṇu.

N. of the plant (also called शाखोट); Trophis Aspera. (Mar. हेदि, खरोत).

a wheel.

any one who bears a wheel, or who holds dice. -धूः (धुर्) the yoke attached to the fore-part of the pole of a car. -धूर्तः [अक्षे तद्देवने धूर्तः] 'dice-rogue,' a gamester, a gambler. -धूर्तिलः [अक्षस्य शकटस्य धूर्तिं भारं लाति, ला-क; or अक्ष-धुर्-तिलप्रत्ययः] a bull or ox yoked to the pole of a cart. -पटलः[ष. त.]

a court of law.

depository of legal documents.

= अक्षि- पटलम्, q. v. -लः [अक्षाणां व्यवहाराणां पटलमस्त्यस्य अच्] a judge.

record-office (GI).

account-office (RT).-पटलाधिकृतः superintendent of records and accounts.-परि ind [अक्षेण विपरतिम् वृत्तं P.II.1.1 द्यूतव्यवहारे पराजये एवायं समासः Sk.] so as to be a loser (by an unlucky throw of dice) पाशकक्रीडायां यथा गुटिकापाते जयो भवति तद्वि- परीतपातः Tv.) -पाटः = ˚वाटः, q. v. -पाटकः [अक्षे व्यवहारे पाटयति; पट् दीप्तौ-ण्वुल्] one who is well-versed in law, a judge. -पातः [ष. त.] cast of dice. -पादः N. of the sage Gautama, founder of the Nyāya system of philosophy, or a follower of that system (अक्षं नेत्रं दर्शनसाधनतया जातः पादो$स्य; अक्षपादो हि स्वमतदूषकस्य व्यासस्य मुखदर्शनं चक्षुषा न कर्तव्यम् इति प्रतिज्ञाय पश्चाद् व्यासेन प्रसादितः पादे नेत्रं प्रकाश्य तं दृष्टवान् इति प्रसिद्धिः Tv.) -पीडा [ष. त.]

an injury to the organs.

[अक्षम् इन्द्रियं रसनारूपं पीडयति आस्वादनात्; पीड्-अच्] N. of the plant यवतिक्ता. (Mar. शंखिनी). -भागः (˚अंशः) a degree of latitude. -भारः [ष. त.]

a cart-load.

the lower part of a chariot. (cf. तत्तद्देशे तु छिद्रं स्यादक्षभारे रथान्तकम् । छिद्रे प्रवेशयेत् कीलं युक्त्या च पट्टयोजितम् ॥ Māna. 42.51-53.) -मदः [च. त.] a mad passion for gambling.-मात्रम् [अक्षो मात्रा यस्य]

anything as large as dice; dice.

a moment of time (निमिषः) twinkling of an eye.-माला, -सूत्रम् [अक्षाणां माला -सूत्रम्]

a rosary, string of beads (अकारादिक्षकारान्तः अक्षः तत्कृता तत्प्रतिनिधिभूता वा माला); कृतो- $क्षसूत्रप्रणयी तया करः Ku.5.11,66; ˚मालामुपयाचितुमागतो$स्मि K.151. (It is made of रुद्राक्ष seeds, corals, crystals, rubies, gems &c.)

N. of अरुन्धती (अक्षमाला त्वरुन्धती - Hm.); अक्ष- माला वसिष्ठेन संयुक्ताधमयोनिजा...जगामाभ्यर्हणीयताम् Ms.9.23. मातङ्गयामक्षमालायां गर्हितायां रिरंसया । Bu. ch.4.77. (अक्षस्य नक्षत्रचक्रस्य मालेव भूषणत्वात्; सा ह्युत्तरस्यां दिशि गगने सप्तर्षिमण्डले मालारूपेण वसिष्ठसमीपे वर्तते सर्वेभ्यश्चोज्ज्वलत्वात्तस्या मालारूपेण स्थितत्वाच्च नक्षत्रचक्रभूषणत्वम् Tv). -राजः [अक्षाणां राजेव] one addicted to gambling; also 'the die called Kali'. वामः [स. त.] an unfair gambler. -वाटः [अक्षाणां पाशकक्रीडानां बाटः वासस्थानम्]

a gambling house; the gambling table.

[अक्षस्य रथचक्रस्य क्षुण्णस्थानस्य इव वाटः] a place of contest, arena, wrestling ground (तत्र हि रथचक्रक्षुण्णपांशुसदृशपांशुम- त्त्वात् तत्सदृशत्वम् Tv.) -विद a. skilled in gambling.-वृत्त a. [अक्षे वृत्तः व्यापृतः स. त.] engaged in, addicted to, gambling; what has occurred in gambling. -वृत्तम् राशिचक्ररूपं वृत्तक्षेत्रम् the zodiacal circle. -शालिन् (शालिकः) officer in charge of the gambling house; EI 24.173.-स्तुषः Beleric Myrobalan (Mar. बेहडा) -हृदयम् perfect skill in, or conversancy with, gambling (lit. the heart or innermost nature of dice or gambling); वशीकृताक्षहृदयां K.131.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष m. an axle , axis (in this sense also n. L. )

अक्ष m. a wheel , car , cart

अक्ष m. the beam of a balance or string which holds the pivot of the beam

अक्ष m. a snake L.

अक्ष m. terrestrial latitude(See. -कर्ण, -भा, -भाग)

अक्ष m. the collar-bone S3Br.

अक्ष m. the temporal bone Ya1jn5.

अक्ष m. N. of a measure (= 104 अङ्गुल) ;([ cf. Lat. axis ; Gk. ? ; Old Germ. ahsa ; Mod. Germ. Achse ; Lith. assis.])

अक्ष m. ( 1. अश्Un2. )a die for gambling

अक्ष m. a cube

अक्ष m. a seed of which rosaries are made(See. इन्द्रा-क्ष, रुद्रा-क्ष)

अक्ष m. the Eleocarpus Ganitrus , producing that seed

अक्ष m. a weight called कर्ष, equal to 16 माषs

अक्ष m. Beleric Myrobalan (Terminalia Belerica) , the seed of which is used as a die

अक्ष m. a N. of the number 5

अक्ष n. sochal salt

अक्ष n. blue vitriol (from its cube-like crystals) L.

अक्ष n. an organ of sense

अक्ष n. sensual perception L.

अक्ष m. the soul L.

अक्ष m. knowledge , religious knowledge L.

अक्ष m. a lawsuit L.

अक्ष m. a person born blind L.

अक्ष m. N. of गरुडL.

अक्ष m. of a son of रावण

अक्ष m. of a son of नर, etc.

अक्ष etc. See. col. 3.

अक्ष n. [only ifc. ( f( ई). ) for अक्षि] , the eye.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I) फलकम्:F1:  भा. IX. 9. १७; M. २२०. 8; वा. ८८. १७४; Vi. IV. 4. ३७; Br. III. ६३. १७३.फलकम्:/F --the game of dice. ऋतुपर्ण, an expert in it. Taught the game to Nala; to be avoided by a king. फलकम्:F2:  M. १५४. ५२०; २२०. 8.फलकम्:/F
(II)--a दानव. Br. III. 6. ११.
(III)--a son of सत्यभामा and कृष्ण. Br. III. ७१. २४७; वा. ९६. २३८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AKṢA I : (Akṣakumāra).

1) Genealogy. Descended in order from Viṣṇu as follows: Brahmā-Pulastya-Viśravas-Rāvaṇa-Akṣa. (Uttararāmāyaṇa).

2) Birth. Three sons were born to Rāvaṇa, King of the demons, by his wife Mandodarī. They were Megha- nāda, Atikāya and Akṣakumāra. Akṣakumāra was a redoubtable hero and a fierce fighter but was killed by Hanūmān in Laṅkā. (Sarga 47, Sundara Kāṇḍa, Vālmīki Rāmāyaṇa).


_______________________________
*1st word in right half of page 22 (+offset) in original book.

AKṢA II : We find another warrior of this name among the soldiers who came to help Skanda in the Kaurava- Pāṇḍava battle. (Śloka 58, Chapter 45, Śalya Parva, M.B.).


_______________________________
*2nd word in right half of page 22 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Akṣa, ‘axle,’ is a part of a chariot often referred to in the Rigveda[१] and later. It was apparently[२] fastened to the body of the chariot (Kośa) by straps (akṣā-nah, lit. ‘tied to the axle,’ though this word is also[३] rendered ‘horse’). The heating of the axle and the danger of its breaking were known.[४] The part of the axle round which the nave of the wheel revolved was called Āṇi, ‘pin.’

2. Akṣa.--This word occurs frequently, from the Rigveda onwards, both in the singular and plural, meaning ‘die’ and ‘dice.’ Dicing, along with horse-racing, was one of the main amusements of the Vedic Indian; but, despite the frequent mention of the game in the literature, there is considerable difficulty in obtaining any clear picture of the mode in which it was played.

(1) The Material.--The dice appear normally to have been made of Vibhīdaka nuts. Such dice are alluded to in both the Rigveda[५] and the Atharvaveda,[६] hence being called ‘brown’ (babhru), and ‘born on a windy spot.’[७] In the ritual game of dice at the Agnyādheya and the Rājasūya ceremonies the material of the dice is not specified, but it is possible that occasionally gold imitations of Vibhīdaka nuts were used.[८] There is no clear trace in the Vedic literature of the later use of cowries as dice.[९]

(2) The Number.--In the Rigveda[१०] the dicer is described as ‘leader of a great horde’ (senānīr mahato gaṇasya), and in another passage[११] the number is given as tri-pañcāśaḥ, an expression which has been variously interpreted. Ludwig,[१२] Weber,[१३] and Zimmer[१४] render it as fifteen, which is grammatically hardly possible. Roth[१५] and Grassmann[१६] render it as ‘consisting of fifty-three.’ Lüders[१७] takes it as ‘consisting of one hundred and fifty,’ but he points out that this may be merely a vague expression for a large number. For a small number Zimmer[१८] cites a reference in the Rigveda[१९] to one who fears ‘him who holds four’ (caturaś cid dadamānāt), but the sense of that passage is dependent on the view taken of the method of playing the game.

(3) The Method of Play.--In several passages of the later Saṃhitās and Brāhmaṇas lists are given of expressions connected with dicing. The names are Kṛta, Tretā, Dvāpara, Āskanda, and Abhibhū in the Taittirīya Saṃhitā.[२०] In the Vājasaneyi Saṃhitā,[२१] among the victims at the Puruṣamedha, the kitava is offered to the Akṣarāja, the ādinava-darśa to the Kṛta, the kalpin to the Tretā, the adhi-kalpin to the Dvāpara, the sabhā-sthāṇu to the Āskanda. The lists in the parallel version of the Taittirīya Brāhmaṇa are kitava, sabhāvin, ādinavadarśa, bahiḥ-sad, and sabhā-sthāṇu,[२२] and Aksarāja, Kṛta, Tretā, Dvāpara, and Kali. From the Śatapatha Brāhmaṇa[२३] it appears that another name of Kali was Abhibhū, and the parallel lists in the Taittirīya and Vājasaneyi Saṃhitās suggest that Abhibhū and Akṣarāja are identical, though both appear in the late Taittirīya Brāhmaṇa list. The names of some of these throws go back even to the Rigveda and the Atharvaveda. Kali occurs in the latter,[२४] and Lüders[२५] shows that in a considerable number of passages in the former Kṛta means a ‘throw’ (not ‘a stake’[२६] or ‘what is won’[२७] and this sense is clearly found in the Atharvaveda.[२८] Moreover, that there were more throws (ayāḥ) than one is proved by a passage in the Rigveda,[२९] when the gods are compared to throws as giving or destroying wealth.

The nature of the throws is obscure. The St. Petersburg Dictionary conjectures that the names given above were applied either to dice marked 4, 3, 2, or 1, or to the sides of the dice so marked, and the latter interpretation is supported by some late commentators.[३०] But there is no evidence for the former interpretation, and, as regards the latter, the shape of the Vibhīdaka nuts,[३१] used as dice, forbids any side being properly on the top. Light is thrown on the expressions by the descrip- tion of a ritual game[३२] at the Agnyādheya and at the Rājasūya ceremonies. The details are not certain,[३३] but it is clear that the game consisted in securing even numbers of dice, usually a number divisible by four, the Kṛta, the other three throws then being the Tretā, when three remained over after division by four; the Dvāpara, when two was the remainder; and the Kali, when one remained. If five were the dividing number, then the throw which showed no remainder was Kali, the Kṛta was that when four was left, and so on. The dice had no numerals marked on them, the only question being what was the total number of the dice themselves.

There is no reason to doubt that the game as played in the Rigveda was based on the same principle, though the details must remain doubtful. The number of dice used was certainly large,[३४] and the reference to throwing fours,[३५] and losing by one, points to the use of the Kṛta as the winning throw. The Atharvaveda,[३६] on the other hand, possibly knew of the Kali as the winning throw. In one respect the ordinary game must have differed from the ritual game. In the latter the players merely pick out the number of dice required--no doubt to avoid ominous errors, such as must have happened if a real game had been played. In the secular game the dice were thrown,[३७] perhaps on the principle suggested by Lüders:[३८] the one throwing a certain number on the place of playing, and the other then throwing a number to make up with those already thrown a multiple of four or five. This theory, at any rate, accounts for the later stress laid on the power of computation in a player, as in the Nala.

No board appears to have been used, but a depression on which the dice were thrown (adhi-devana, devana,[३९] iriṇa[४०] ), was made in the ground. No dice box was used, but reference is made to a case for keeping dice in (akṣa-vapana[४१] The throw was called graha[४२] or earlier grābha.[४३] The stake is called vij.[४४] Serious losses could be made at dicing: in the Rigveda a dicer laments the loss of all his property, including his wife.[४५] Lüders[४६] finds a different form of the game referred to in the Chāndogya Upaniṣad.[४७]

3. Akṣa.--In the Chāndogya Upaniṣad (vii. 3, 1) this word seems to denote the nut of the Vibhīdaka (Terminalia bellerica).
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष पु.
1. (सोम-गाड़ी की) धुर् (इसका लेपन तै.सं. 3.1.3.1 में वर्णित, सोम सवन के समय इसके नीचे द्रोण कलश रखा जाता है, प.ब्रा. 6.5.14; रसार्पण के बाद इसके पीछे पात्रों (चमसों) को रखा जाता है। तब वे ‘नराशंस’ कहे जाते हैं) द्यूत-का पाँसा (सभ्यागिन् के कर्मकाण्डीय स्थापन के अङ्ग के रूप खेले जाने वाले खेल में प्रयुक्त, आप.श्रौ.सू. 5.19.2; राजसूय याग में प्रयुक्त, श.ब्रा. 5.4.4.23) 3. एक माप का नाम, 1०4 अंगुल, मा.श्रौ.सू. 1०.1.2.1।

  1. i. 30, 14;
    166, 9;
    iii. 53, 17;
    vi. 24, 3;
    x. 89;
    4, etc.
  2. Zimmer, Altindisches Leben, 246.
  3. Rv. x. 53, 7. Cf. Roth, St. Petersburg Dictionary, s.v.
  4. Rv. i. 164, 13.
  5. vii. 86, 6;
    x. 34, 1.
  6. Av. Paipp. xx. 4, 6.
  7. Rv. x. 34, 5;
    Av. vii. 114, 7;
    Rv. x. 34, 1.
  8. Sāyaṇa on Taittirīya Saṃhitā, i. 8, 6, 12;
    Śatapatha Brāhmaṇa, v. 4, 4, 6.
  9. Sāyaṇa, loc. cit., and on Rv. i. 41, 9;
    Mahīdhara on Vājasaneyi Saṃhitā, x. 28.
  10. x. 34, 12.
  11. x. 34, 8.
  12. See his translation.
  13. Über das Rājāsūya, 72.
  14. Altindisches Leben, 284.
  15. Following Sāyaṇa on Rv. x. 34, 8.
  16. In his translation.
  17. Das Würfelspiel im alten Indien, 25.
  18. Op. cit., 283.
  19. i. 41, 9.
  20. iv. 3, 3, 1. 2.
  21. xxx. 18.
  22. iii. 4, 1, 16. These must be persons conversant with dicing, but the exact sense of the names is unknown.
  23. v. 4, 4, 6.
  24. vii. 114, 1.
  25. Op. cit., 43 et seq,
  26. St. Petersburg Dictionary, s.v.
  27. Grassmann's Dictionary, s.v.
  28. vii. 52. See Rv. x. 42, 9 (kṛtaṃ vicinoti);
    43, 5;
    x. 102, 2;
    v. 60, 1;
    ix. 97, 58;
    i. 132, 1;
    x. 34, 6;
    i. 100, 9;
    viii. 19, 10.
  29. x. 116, 9.
  30. Ānandagiri on Chāndogya Upaniṣad, iv. 1, 4;
    Nīlakaṇṭha on Mahābhārata, iv. 50, 24.
  31. Lüders, op. cit., 18.
  32. Baudhāyana Śrauta Sūtra, ii. 8;
    9;
    Āpastamba Śrauta Sūtra, v, 19, 4;
    20, 1, with Rudradatta's note, for the Agnyādheya. Āpastamba, xviii. 18, 16 st seq., describes the Rājasūya game, and cf. Maitrāyaṇī Saṃhitā, iv. 4, 6;
    Taittirīya Brāhmaṇa, i. 7, 10, 5;
    Śatapatha Brāhmaṇa, v. 4, 4, 6;
    Kātyāyana Srauta Sūtra, xv. 7, 5 et seq. For Kṛta as four, see Śatapatha Brāhmaṇa, xiii. 3, 2, 1;
    Taittirīya Brāhmaṇa, i. 5, 11, 1.
  33. See Caland, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 62, 123 et seq.
  34. Rv. x. 34, 8.
  35. Rv. i. 41, 9. In x. 34, 2, the loss is ascribed to akṣasya ekaparasya, which confirms the explanation of Dvāpara given in Pāṇiṇi, ii. 1, 10.
  36. vii. 114, 1.
  37. Rv. x. 34, 1. 8. 9;
    Av. iv. 38, 3.
  38. Op. cit. 56.
  39. Adhidevana in Av. v. 31, 6;
    vi. 70, 1;
    Maitrāyaṇī Saṃhitā;
    i. 6, 11;
    iv. 4, 6, etc.;
    devana in Rv. x. 43, 5. The falling of the dice on the ground is referred to in Av. vii. 114, 2.
  40. Rv. x. 34, 1.
  41. Śatapatha Brāhmaṇa, v. 3, 1, 11.
  42. Av. iv. 38, 1 et seq.;
    cf.
    vii. 114, 5.
  43. Rv. viii. 81, 1;
    ix. 106, 3.
  44. Rv. i. 92, 10;
    ii. 12, 5;
    lakṣa in ii. 12, 4, and often dhana. So Lüders, op. cit., 10, n. 5;
    62, n. 1. Roth and Zimmer, op. cit., 286, render ‘he makes the dice secretly disappear’ (i. 92, 10).
  45. Rv. x. 34, 2. For cheating at play cf. Rv. v, 85, 8;
    vii. 86, 6;
    104 14;
    Av. vi. 118.
  46. Op. cit., 61.
  47. iv. 1, 4;
    6. According to Nīlakaṇṭha on Harivaṃśa, ii. 61, 39, the stake was divided into ten parts, and the Kali then took one, the Dvāpara three, the Tretā six, and the Kṛta all ten. This explanation seems harsh.

    Cf. Roth, Gurupūjākaumudī, 1-4;
    Zimmer, Altindisches Leben, 283-287;
    Lüders, Das Würfelspiel im alten Indien;
    Caland, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 62, 123 et seq.;
    Keith, Journal of the Royal Asiatic Society, 1908, 823 et seq.
"https://sa.wiktionary.org/w/index.php?title=अक्ष&oldid=483815" इत्यस्माद् प्रतिप्राप्तम्