अन्वेषणपरिणामाः

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • नक्षत्रदर्श¦ त्रि॰ नक्षत्रं पश्यति दृश--अण् उप॰ स॰। १ नक्षत्रवीक्षके। नक्षत्रं तत्फलं दर्शयति सूचयति दृश-णिच्--अण्। २ गणके ज्योतिर्विद्भेदे “प्रज्ञानाय...
    १ KB (३५ शब्दाः) - १२:२३, २१ मार्च् २०१६
  • नक्षत्रपः, पुं, उडुपः । चन्द्रः । नक्षत्रं पातीति व्युत्पत्त्या । (नक्षत्र + पा + कः ॥)...
    ६२३ B (१० शब्दाः) - १२:५४, २० मार्च् २०१६
  • अन्त्यभम्, क्ली (अन्त्यं शेषस्थितं भं नक्षत्रं कर्म्म- धारयः ।) रेवतीनक्षत्रं । मीनराशिः । इति ज्योतिषं ॥...
    ६८१ B (१२ शब्दाः) - ०५:३४, २० मार्च् २०१६
  • नक्षत्रपति¦ पु॰ नक्षत्रं पाति पा--डति। चन्द्रे शब्दार्थचि॰। नक्षत्रपत्यादयोऽप्यत्र। नक्षत्रपति/ नक्षत्र--पति m. = -प...
    १ KB (१४ शब्दाः) - १२:२३, २१ मार्च् २०१६
  • पुष्यनेत्रा¦ स्त्री पुष्यः नक्षत्रं नेता प्रथमावधिशेषपर्य्यन्तसमापको यस्याः अच्समा॰। यस्यां रात्रौ प्रथमावधि-शेषपर्य्यन्तं पुष्यनक्षत्रस्य दर्शनं तादृश्यां...
    ८७४ B (१६ शब्दाः) - ११:३०, २१ मार्च् २०१६
  • आनिली, स्त्री, (अनिल + अण् + ङीप् ।) स्वाति- नक्षत्रं । इति हेमचन्द्रः ॥ आनिली f. N. of the constellation स्वाति....
    ९४७ B (१६ शब्दाः) - ०६:००, २१ मार्च् २०१६
  • अर्कभ¦ न॰ अर्काक्रान्तं भं नक्षत्रं शा॰ त॰। १ सूर्य्याक्रान्तेनक्षत्रे ६ त॰। तत्स्वामिके २ सिंहराशौ ३ उत्तरफल्-नीनक्षत्रे, च।...
    ७८३ B (१८ शब्दाः) - १०:२०, २ मे २०१७
  • न॰ अग्निरिव भाति भा--क। स्वर्ण्णे अग्नितुल्यवर्णत्वा-त्तस्य तथात्वम्। वह्नितुल्यवर्णपदार्थे त्रि॰। भ॰ नक्षत्रं ६ त॰। अग्निदैवत्ये कृत्रिकानक्षत्रे न॰।...
    ८५८ B (१९ शब्दाः) - ०१:२२, २१ मार्च् २०१६
  • (अम्बूनि जलानि पाति पिबति वा, अम्बु + पा + कः ।) चक्रमर्द्दकवृक्षः । इति शब्द- चन्द्रिका ॥ (जलेश्वरः । वरुणः ।) शतभिषाख्यं नक्षत्रं । त्रि, जलपानकारी ।)...
    ८२२ B (२० शब्दाः) - ०६:०२, २० मार्च् २०१६
  • नक्षत्रसाधन¦ न॰ नक्षत्रं साध्यते ज्ञायतेऽनेन साधि--करणेल्युट्। सि॰ शि॰ उक्ते ग्रहाणां नक्षत्रमानसाधने गणनभेदे तच्च वाक्यं तिथिशब्दे ३२ ९७ पृ॰ दर्शितम्।...
    ८४४ B (२० शब्दाः) - १२:२४, २१ मार्च् २०१६
  • दिग्भेदेन स्थितं नक्षत्रम्। “कृत्ति-काद्यास्तु पूर्वादौ सप्त सप्तोदिताः क्रमात्। यद्दिश्यंयस्य नक्षत्रं तत्र तस्य शुमं गृहम्” ज्यो॰ त॰ उक्ते ऋक्षभेदे...
    ८८७ B (२२ शब्दाः) - १०:४०, २१ मार्च् २०१६
  • नक्षत्रपः, पुं, उडुपः । चन्द्रः । नक्षत्रं पातीति व्युत्पत्त्या । (नक्षत्र + पा + कः ॥) नक्षत्रप¦ m. (-पः) The moon. E. नक्षत्र and प who cherishes. नक्षत्रप/...
    १ KB (२७ शब्दाः) - १२:२३, २१ मार्च् २०१६
  • कात् कुः अनिदितामिति नलोपः । वेदप्रचुर- प्रयोगोऽयं ॥ (आयुधं । किरणः । कान्तिः । नक्षत्रं । स्रोतः । अञ्जनघृतं । एते अर्थाः वैदिकग्रन्थे प्रसिद्धाः ।)...
    १ KB (२७ शब्दाः) - ०४:४५, २० मार्च् २०१६
  • इन्दुभ¦ न॰ इन्दोश्चन्द्रस्य भं नक्षत्रं राशिर्वा। चन्द्रदेवताके १ मृगशिरोनक्षत्रे अश्लेषाशब्दे ४९ ८ पृष्ठे नक्षत्राणामीशादर्शिताः। २ कर्कटराशौ च...
    १ KB (२९ शब्दाः) - १०:४४, २ मे २०१७
  • एकनक्षत्र¦ न॰ एकं नक्षत्रं यत्र। एकतारात्मके नक्षत्रभेदेआर्द्रा चित्रा स्वातिश्च एकतारात्मकं नक्षत्रं तच्च अश्लेलाशब्दे ४९ ७ पृ॰ दर्शितम्। शत॰ ब्रा॰ भाष्ये...
    ४ KB (१३८ शब्दाः) - ०८:१५, २१ मार्च् २०१६
  • तन्त्रसारः ॥ वारतिथिनक्षत्रयोगकरणात्मकपञ्जिका । यथा, -- “तिथिर्वारश्च नक्षत्रं योगः करणमेव च । पञ्चाङ्गस्य फलं श्रुत्वा गङ्गास्नानफलं लभेत्” ॥ इति ज्योतिषम्...
    २ KB (४३ शब्दाः) - १३:२८, २० मार्च् २०१६
  • प्राग्ज्योतिषः, पुं, (प्राक् ज्योतिषं नक्षत्रं यत्र । तदुक्तं कालिकापुराणे । “अत्रैव हि स्थितो ब्रह्मा प्राङ् नक्षत्रं ससर्ज ह । ततः प्राग्ज्योतिषाख्येयं...
    ३ KB (११५ शब्दाः) - १४:३२, २० मार्च् २०१६
  • भवेच्चौरः स्थानभ्रष्टो भवेद्भुजे ॥ स्कन्धस्थिते धनपतिर्म्मुखे मिष्टान्नमाप्नुयात् । मस्तके पट्वबन्धस्तु नक्षत्रं स्याद्यदि स्थितम् ॥” इति गारुडे ६० अध्यायः ॥...
    २ KB (६७ शब्दाः) - १६:३१, २० मार्च् २०१६
  • अश्वकिनी, स्त्री, (अश्वक + इन् + ङीप् ।) अश्विनी- नक्षत्रं । इति हेमचन्द्रः ॥ अश्वकिनी¦ स्त्री अश्वस्य कं मुखं तत् सदृशाकारोऽस्त्यस्य इनिङीप्। अश्विनीनक्षत्रे...
    ३ KB (७० शब्दाः) - १०:२८, २ मे २०१७
  • अन्त्यभम्, क्ली (अन्त्यं शेषस्थितं भं नक्षत्रं कर्म्म- धारयः ।) रेवतीनक्षत्रं । मीनराशिः । इति ज्योतिषं ॥ अन्त्यभ¦ न॰ कर्म॰। मीनराशौ, रेवतीनक्षत्रे च तयीः...
    २ KB (६९ शब्दाः) - १०:०६, २ मे २०१७
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
"https://sa.wiktionary.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्