अन्वेषणपरिणामाः

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • समर्पि- तानां स्वर्णादीनां कलां अंशं आदत्ते गृह्णाति । अलङ्कारनिर्म्माणहेतुना गृहस्थोपार्ज्जितधनांशं वा आदत्ते । आ + दा + कः ।) स्वर्णकारः । इत्य- मरः...
    १ KB (३७ शब्दाः) - ०९:१८, २१ मार्च् २०१६
  • पुङ्गलः, पुं, (पुङ्गं देहसमूहं लाति आदत्ते इति । पुङ्ग + ला + कः ।) आत्मा । इति भूरि- प्रयोगः ॥...
    ६३७ B (१४ शब्दाः) - १४:०३, २० मार्च् २०१६
  • गुन्द्रालः, पुं, (गुन्द्रं नीडनिर्म्माणार्थं तृणादिकं आलाति आदत्ते इति । आ + ला + कः ।) जीवञ्जीवपक्षी । इतिं हेमचन्द्रः । ४ । ४०६ ॥ गुन्दालोऽपि पाठः ॥...
    ७९१ B (१८ शब्दाः) - १०:५०, २० मार्च् २०१६
  • गजमाचलः, पुं, स्त्री, (मच् + भावे घञ् माचः । गजस्य हस्तिनः माचं दम्भं लाति आदत्ते लुनाति वा बाहुलकात् डः ।) सिंहः । इति हारावली ॥...
    ७३१ B (२० शब्दाः) - १०:३७, २० मार्च् २०१६
  • जिह्वलः, त्रि, (जिह्वेन जिह्वया लाति आदत्ते परद्रव्याणीति । जिह्व + ला + कः ।) लुब्धः । लोलुपः । यथा, श्राद्धतत्त्वे । “श्राद्धं कृत्वा परश्राद्धे भुञ्जते...
    ९५७ B (२५ शब्दाः) - ११:३५, २० मार्च् २०१६
  • कृपालुः, त्रि, (कृपां लाति आदत्ते । ला + डुः । यद्वा कृपाविद्यते ऽस्यास्मिन् वा । कृपा + आलुच् ।) दयालुः । इत्यमरः । ३ । १ । १५ ॥ (यथा भागवते । ४ । १२...
    ९०८ B (२५ शब्दाः) - १०:०७, २० मार्च् २०१६
  • मक्कल्लः, पुं, (मक्कं गमनं आत्यन्तिकगतिं मरणं लाति आदत्ते योजयतीत्यर्थः । ला + कः पृषोदरात् लकारागमे साधुः ।) शूलरोगविशेषः । यथा, “सूताया हृच्छिरोवस्तिशूलं...
    १ KB (२५ शब्दाः) - १५:१३, २० मार्च् २०१६
  • मूत्रलम्, क्ली, (मूत्रं लाति आदत्ते वर्द्धयतीत्यर्थः । ला + कः ।) त्रपुषम् । इति शब्दचन्द्रिका ॥ मूत्रवर्द्धके, त्रि ॥ (यथा, सुश्रुते । सूत्र- स्थाने ।...
    १ KB (२७ शब्दाः) - १५:५६, २० मार्च् २०१६
  • । इति हला- युधः ॥ सेकरा इति भाषा ॥ (यथा, मनुः । ४ । २१८ । “राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्च्चसम् । आयुः सुवर्णकारान्नं यशश्चर्म्मावकर्त्तिनः ॥”)...
    १,००० B (२७ शब्दाः) - २०:१९, २० मार्च् २०१६
  • पुं, (गुण्डति गोलाकारेण वेष्टयतीति गुड + क्विप् गुड् तं तदाकारं उञ्छति आदत्ते उपार्ज्जयति वा । उछि “कर्म्मण्यण् ।” ३ । २ । १ । इति अण् । ततो डस्यलत्वे...
    ९२९ B (२९ शब्दाः) - १०:५०, २० मार्च् २०१६
  • कमलः, पुं, (कमेः + कलच् । यद्वा को वायुः तस्य अमः गतिः तं लाति आदत्ते । क + अम + ला + कः ।) मृगविशेषः । इति मेदिनी ॥ ध्रुवकभेदः । यथा, सङ्गीतदामोदरः ॥...
    ९९२ B (३० शब्दाः) - ०८:४७, २० मार्च् २०१६
  • समर्पि- तानां स्वर्णादीनां कलां अंशं आदत्ते गृह्णाति । अलङ्कारनिर्म्माणहेतुना गृहस्थोपार्ज्जितधनांशं वा आदत्ते । आ + दा + कः ।) स्वर्णकारः । इत्य- मरः...
    ४ KB (१०२ शब्दाः) - ११:१२, २ मे २०१७
  • गुन्द्रालः, पुं, (गुन्द्रं नीडनिर्म्माणार्थं तृणादिकं आलाति आदत्ते इति । आ + ला + कः ।) जीवञ्जीवपक्षी । इतिं हेमचन्द्रः । ४ । ४०६ ॥ गुन्दालोऽपि पाठः ॥...
    २ KB (३४ शब्दाः) - १२:१४, २१ मार्च् २०१६
  • पुङ्गलः, पुं, (पुङ्गं देहसमूहं लाति आदत्ते इति । पुङ्ग + ला + कः ।) आत्मा । इति भूरि- प्रयोगः ॥ पुङ्गल¦ m. (-लः) The soul. E. पुं man, and गल् to pervade...
    १ KB (३६ शब्दाः) - ११:०९, २१ मार्च् २०१६
  • कफेलूः, त्रि, (कफं लाति आदत्ते इति । कफ + ला आदाने + “अन्दू--दृन्फू--जम्बू-कम्बू-कफेलू-कर्कन्धू- दिधिषु” । उणां १ । ९५ । इति कुप्रत्ययान्तो निपातितः ।)...
    १ KB (३६ शब्दाः) - ०८:४६, २० मार्च् २०१६
  • गरलम्, क्ली, (गिरति ग्रसति नाशयतीत्यर्थः । गॄ + अलच् । गरात् भक्षणात् लाति आदत्ते जीवनं वा । ला + कः ।) विषम् । इत्यमरः । १ । ८ । ९ ॥ (यथा, गीतगोविन्दे ४...
    १ KB (३९ शब्दाः) - १०:४३, २० मार्च् २०१६
  • दायादः, पुं, (आदत्ते इति । आ + दा + “आत- श्चोपसर्गे ।” ३ । १ । १३६ । इति कः । दायस्य आदः ग्राहकः ।) सपिण्डः । पुत्त्रः । इत्यमरः । ३ । ३ । ८८ ॥ (यथा, महाभारते...
    १,०२३ B (४० शब्दाः) - १२:२०, २० मार्च् २०१६
  • कृमिला, स्त्री, (कृमीन् कृमिवत् सन्तानान् लाति आदत्ते । ला + कः टाप् च ।) बहुप्रसूः । बहु- सन्तानप्रसवा । इति हेमचन्द्रः ॥ कृमियुक्तेत्रि ॥ कृमिला [kṛmilā]...
    १ KB (४१ शब्दाः) - ११:२६, २ मे २०१७
  • कारायिका, स्त्री, (कं जलं आराति आदत्ते प्रचरण- स्थानतया इति यावत् । आ + रा + ण्वुल् टाप् इत्वञ्च ।) बलाका । इति जटाधरः ॥ कारायिका¦ स्त्री कं जलमाराति प्रचरणस्थानत्वेन...
    २ KB (४३ शब्दाः) - ११:१६, २ मे २०१७
  • स्त्री अभावे न॰ त॰। १ वर्षणाभावे “अथ यदाऽवृष्टि-र्भवति बलीयानेव तर्ह्यबलीयस आदत्ते धर्म्म्याह्यापः”। शत॰ ब्रा॰। न॰ ब॰। वृष्टिशून्ये मेघे पु॰। अवृष्टि [avṛṣṭi]...
    २ KB (५० शब्दाः) - १०:२६, २ मे २०१७
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
"https://sa.wiktionary.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्