अन्वेषणपरिणामाः

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • ऋषिस्वर¦ पु॰ ऋषिभिः स्वूर्य्यते शब्द्यते स्तूयते स्वॄ--कर्मणिअप् ६ त॰। ऋषिभिः स्तुत्ये। “ऋषिस्वरं चरतियासु नाम ते” ऋ॰ ५ , ४४ , ८ । “ऋषिस्वरमृषिभिःस्तुत्यम्”...
    १ KB (३४ शब्दाः) - ०८:१३, २१ मार्च् २०१६
  • ऋषिसर्ग¦ पु॰ ऋषिभिः कृतः सर्गः। ब्रह्मणानियुक्तैरृषिभिः कृते जगत्सर्जने।...
    ६१७ B (८ शब्दाः) - ०८:१३, २१ मार्च् २०१६
  • ऋषिषाण¦ पु॰ ऋषिभिः सायते भज्यते षण--संभक्तौ कर्मणिघञ् वेदे षत्वम्। ऋषिभिः संभक्ते। “ये त्वा सृजन्त्यृ-षिषाण! वेधसः” ऋ॰ ९ , ८६ , ४ । “ऋषिषाण! ऋषिभिःसंभक्त”...
    १ KB (५१ शब्दाः) - ०८:१३, २१ मार्च् २०१६
  • ऋषिष्टुत¦ त्रि॰ ऋषिभिः स्तुतः वेदे षत्वम्। ऋषिभिः स्तुते “ऋषिष्टुता जरयन्ती” ऋ॰ ७ , ७५ , ५ । २ अग्नौ च “ऋषि-ष्टुत इति ऋषयोह्येतमग्रेऽस्तुवंस्तस्मादाहर्षिष्टु...
    २ KB (६१ शब्दाः) - ०८:१३, २१ मार्च् २०१६
  • प्रियमेधस्तुत/ प्रिय--मेध---स्तुत mfn. ( प्रिय-म्)praised by -P प्रियib. ( accord. to Sa1y. = प्रिय-यज्ञैर् ऋषिभिः स्तुतः)....
    ६२१ B (१९ शब्दाः) - १३:३७, २१ मार्च् २०१६
  • । परोपकरणादन्यत् सर्व्वमल्पं स्मृतं बुधैः ॥ परोपकारिभिर्दत्ता स्वप्राणा ऋषिभिः पुरा । अद्भिः प्रेतोपकारः स्यात् किन्न लब्धं मया पुनः ॥ दधीचिना पुरा गीतः...
    २ KB (६३ शब्दाः) - ००:१९, २२ मे २०१७
  • “ये तत्र पूर्ब्बं सामन्ताः पश्चाद्देशान्तरं गताः । तन्मूलत्वात्तु ते मौला ऋषिभिः परिकीर्त्तिताः ॥” इति मिताक्षरा ॥ (विजिगीष्वरिमध्योदासीनः । यथा, कामन्द-...
    २ KB (६७ शब्दाः) - १६:०८, २० मार्च् २०१६
  • [Page1829-b+ 38] इति त्रिरुक्ते “ओं पृथिव्यामुद्धृतायान्तु यत् कल्याणंपुरा कृतम्। ऋषिभिः सिद्धगन्धर्व्वैस्तत् कल्याणं सदास्तुनः” इतिय थेमामित्यस्य लौगाक्षिरृविस्नुष्टुप्छन्दो...
    २ KB (६८ शब्दाः) - ०९:२२, २१ मार्च् २०१६
  • । परोपकरणादन्यत् सर्व्वमल्पं स्मृतं बुधैः ॥ परोपकारिभिर्दत्ता स्वप्राणा ऋषिभिः पुरा । अद्भिः प्रेतोपकारः स्यात् किन्न लब्धं मया पुनः ॥ दधीचिना पुरा गीतः...
    ३ KB (७७ शब्दाः) - १०:१२, २१ मार्च् २०१६
  • स्त्रियः सर्व्वास्तथैव च ॥ भोः शब्दं कीर्त्तयेदन्ते स्वस्य नाम्नोऽभिवादने । नाम्नां स्वरूपभावो हि भो भाव ऋषिभिः स्मृतः ॥” इति मनुः । २ । १२२ -- १२४ ॥...
    ३ KB (९७ शब्दाः) - १३:५०, २० मार्च् २०१६
  • श्रेयश्च लभते सोऽत्र धर्ममायुश्च बिन्दति। दिव्यं वर्षसहस्रन्तु स्वस्थाने ऋषिभिः सह। तिष्ठन्तितत्र तैः सार्द्धं तत्तुल्यश्चैव जायते”। ऋष्यादिपदार्था-नाह...
    ४ KB (१४२ शब्दाः) - ०८:१४, २१ मार्च् २०१६
  • राजा हिरण्यकशिपुर्दैत्यो यां यां निषेवते । तस्यां तस्यां नमश्चक्रुर्देवता ऋषिभिः सह ॥ एवं प्रभावो दैत्योऽभूत् हिरण्यकशिपुः पुरा ॥ स्वयमग्निश्च सूर्य्यश्च...
    ६ KB (२२७ शब्दाः) - २०:५९, २० मार्च् २०१६
  • शब्दं कीर्त्तयेदन्ते स्वस्य नाम्नोऽभिवादने । नाम्नां स्वरूपभावो हि भो भाव ऋषिभिः स्मृतः ॥” इति मनुः । २ । १२२ -- १२४ ॥ पादग्रहण नपुं। अभिवादनम् समानार्थक:पादग्रहण...
    ७ KB (२३४ शब्दाः) - १०:३८, २१ मार्च् २०१६
  • प्रकुर्व्वीतास्वयंकृतम् । आपत्काले स्वयं कुर्व्वन्नैनसा युज्यते द्विजः ॥ बहवो वर्त्तनोपाया ऋषिभिः परिकीर्त्तिताः । सर्व्वेषामपि चैवैषां कुसीदमधिकं विदुः ॥ अनावृष्ट्या...
    ७ KB (२६५ शब्दाः) - १०:००, २० मार्च् २०१६
  • “ये तत्र पूर्ब्बं सामन्ताः पश्चाद्देशान्तरं गताः । तन्मूलत्वात्तु ते मौला ऋषिभिः परिकीर्त्तिताः ॥” इति मिताक्षरा ॥ (विजिगीष्वरिमध्योदासीनः । यथा, कामन्द-...
    ५ KB (३०० शब्दाः) - १३:३८, २१ मार्च् २०१६
  • ब्रह्मसदनं सह देवैः शचीपतिः ॥ तत्रापश्यत् स देवेशं ब्रह्माणं कमलोद्भवम् । ऋषिभिः सार्द्धमासीनं पितरं स्वञ्च कश्यपम् ॥ ततो ननाम शिरसा शक्रः सुरगणैः सह । ब्रह्माणं...
    ८ KB (३३२ शब्दाः) - ११:२६, २१ मार्च् २०१६
  • प्रतिपदि कामिन्या स्वाहयातदा॥ तत् स्कन्नं तेजसा तत्र संवृतं जनयत् सुतम्। ऋषिभिः पूजितं स्कन्नमनयत् स्कन्दतां ततः। षट्शिराद्विगुणश्रोत्रो द्वादशाक्षिभुजक्रमः।...
    ९ KB (३१९ शब्दाः) - ०९:४६, २ मे २०१७
  • प्रकुर्व्वीतास्वयंकृतम् । आपत्काले स्वयं कुर्व्वन्नैनसा युज्यते द्विजः ॥ बहवो वर्त्तनोपाया ऋषिभिः परिकीर्त्तिताः । सर्व्वेषामपि चैवैषां कुसीदमधिकं विदुः ॥ अनावृष्ट्या...
    २० KB (८६१ शब्दाः) - ११:२४, २ मे २०१७
  • regarded as its synonym (शिवो भव प्रजाभ्यो मानुषीभ्यस्त्व- मङ्गिरः; अङ्गिरोभिः ऋषिभिः संपादितत्वात् अङ्गसौष्ठवाद्वा अङ्गिरा अग्निरूपः) According to Bhārata he...
    ५ KB (५०१ शब्दाः) - ०१:२९, २१ मार्च् २०१६
  • regarded as its synonym (शिवो भव प्रजाभ्यो मानुषीभ्यस्त्व- मङ्गिरः; अङ्गिरोभिः ऋषिभिः संपादितत्वात् अङ्गसौष्ठवाद्वा अङ्गिरा अग्निरूपः) According to Bhārata he...
    ४ KB (४८५ शब्दाः) - ०१:२९, २१ मार्च् २०१६
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
"https://sa.wiktionary.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्