इला

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

धरा - आकारन्तः स्त्रीलङ्गम् ।

अर्थः - भूमिः अमरः - [१]

  1. क्ष्मा
  2. रत्नगर्भा
  3. रसा
  4. वसुधा,
  5. गोत्रा,
  6. इला,
  7. भूतधात्री,
  8. सागराम्बरा,
  9. अनन्ता,
  10. स्थिरा
  11. वसुन्धरा
  12. विपुला
  13. क्षमा,
  14. अचला
  15. विश्वम्भरा,
  16. ज्या
  17. सर्वंसहा
  18. उर्वी,
  19. क्षोणी,
  20. पृथ्वी,
  21. क्षितिः
  22. मही
  23. धात्री,
  24. कुम्भिनी,
  25. भूमिः,
  26. मेदिनी,
  27. गह्वरी
  28. धरणी,
  29. काश्यपी,
  30. वसुमती,
  31. धरित्री
  32. जगती
  33. पृथिवी
  34. अवनिः
  35. कुः
  36. गौः

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इला, स्त्री, (इलति विष्णुवरात् पुंस्त्वं प्राप्नोति इति । इल + क + टाप् ।) वैवस्वतमनुकन्या । सा च विष्णुवरात् पुंस्त्वं प्राप्य सुद्युम्ननाम्ना ख्याता । पश्चात् शङ्करशप्तकुमारवनं प्रविश्य पुनः स्त्रीत्वं गता । बुधस्तां भार्य्यात्वेन स्वीकृत्य पुरूरवसं जनयामास । ततस्तस्याः पुरोहितो वशिष्ठः शङ्करमाराध्य तस्यै मासं स्त्रीत्वं मासं पुंस्त्वं दत्तवान् इति श्रीभाग- वतं ॥ कर्द्दमप्रजापतिपुत्त्र इलः कार्त्तिकेयजन्मदेशं प्रविश्य स्त्री भूत्वा इलानाम्ना ख्यातः ततः पार्ब्बती- माराध्य मासं स्त्रीत्वं मासं पुंस्त्वञ्च प्राप्तवान् । इति रामायणं ॥ पृथिवी । गौः । वाक्यं । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इला स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।3।3।5

सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा। गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही॥ विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा। भूतधात्री रत्नगर्भा जगती सागराम्बरा।

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

इला स्त्री।

गौः

समानार्थक:माहेयी,सौरभेयी,गो,उस्रा,मातृ,शृङ्गिणी,अर्जुनी,अघ्न्या,रोहिणी,इडा,इला,सुरभि,बहुला

3।3।42।2।3

दण्डोऽस्त्री लगुडेऽपि स्याद्गुडो गोलेक्षुपाकयोः। सर्प मांसात्पशू व्याडौ गोभूवाचस्त्विडा इलाः॥

अवयव : क्षीरशयः

पति : वृषभः

स्वामी : गवां_स्वामिः

वृत्तिवान् : गोपालः

 : श्रेष्ठा_गौः, गोभेदः, द्विवर्षा_गौः, एकवर्षा_गौः, चतुर्वर्षा_गौः, त्रिवर्षा_गौः, वन्ध्या_गौः, अकस्मात्_पतितगर्भा_गौः, कृतमैथुना_गौः, वृषयोगेन_गर्भपातिनी, गर्भग्रहणयोग्या_गौः, प्रथमं_गर्भं_धृतवती_गौः, अकोपजा_गौः, बहुप्रसूता_गौः, दीर्घकालेन_प्रसूता_गौः, नूतनप्रसूता_गौः, सुशीला_गौः, स्थूलस्तनी_गौः, द्रोणप्रिमितदुग्धमात्रा_गौः, बन्धनस्थिता_गौः, प्रतिवर्षं_प्रसवित्री_गौः, अजातशृङ्गगौः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

इला स्त्री।

वचनम्

समानार्थक:व्याहार,उक्ति,लपित,भाषित,वचन,वचस्,गो,इडा,इला,इरा

3।3।42।2।3

दण्डोऽस्त्री लगुडेऽपि स्याद्गुडो गोलेक्षुपाकयोः। सर्प मांसात्पशू व्याडौ गोभूवाचस्त्विडा इलाः॥

 : शपथः, द्विरुक्तिः, अप्रियवचः, भयदर्शकवाक्यम्, सनिन्दाभाषणम्, परस्त्रीनिमित्तं_पुंसः_परपुरुषनिमित्तं_स्त्रियाश्च_आक्रोशनम्, सम्भाषणम्, प्रयोजनशून्योन्मत्तादिवचनम्, बहुभाषणम्, अनुशोचनोक्तिः, अन्योन्यविरुद्धवचनम्, परस्परभाषणम्, शोभनवचनम्, गोपनकारिवचनम्, शापवचनम्, प्रेम्णा_मिथ्याभाषणम्, सन्देशवचनम्, अकल्याणवचनम्, शुभवचनम्, सान्त्वनवचनम्, युक्त्यामिलितवचनम्, कर्कशवचनम्, अश्लीलवचनम्, प्रियसत्यवचनम्, विरुद्धार्थवचनम्, अशक्त्यादिना_सम्पूर्णोच्चारितम्, शीघ्रोच्चारितवचः, श्लेष्मनिर्गमसहितवचनम्, निन्दावचनम्, मिथ्यावचनम्, स्पष्टवचनम्, अप्रकटवचनम्, असत्यवचनम्, सत्यवचनम्, अवध्यब्राह्मणादेर्दोषोक्तिः, पटुवचनम्, साकल्यवचनम्, आसङ्गवचनम्, आक्रोशनम्, जनवादः, वल्गुवाक्

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इला¦ स्त्री इल--क।

१ भूमौ,

२ गवि,

३ वाचि,

४ जम्बुद्वीपस्य-नववर्षमध्ये वर्षभेदे तत्सीमा चेलावृतशब्दार्थे वक्ष्यते।

५ वैवस्वतमनुकन्यायां बुधपत्न्याम्। सा हि विष्णुवरात्पुंस्त्वमासाद्य पुनः शङ्करशापात् स्त्रीत्वं गता बुधस्तु तामु-पगर्म्य पुरूरवसमुत्पादयामासेति पुराणे प्रसिद्धम्। तच्चइडाशब्दे उक्तप्रायम्

६ स्वप्नशीले त्रि॰।

इ(ए)ला¦ कण्ड्वा॰ यक् प॰ अक॰ सेट्। इ(ए)लायति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इला¦ f. (-ला)
1. The wife of BUDD'HA, and daughter of IKSHWAKU.
2. The earth.
3. A cow.
4. Speech. E. इल् to send, क and टाप् affixes; also इडा।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इला f. (closely connected with इडाand इरा, qq.v.) flow

इला f. speech

इला f. the earth , etc.

इला f. See. इडा.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--Mother Earth; worshipped for gain of bodily strength. फलकम्:F1:  भा. II. 3. 5.फलकम्:/F Waited on Hari; फलकम्:F2:  Ib. X. ३९. ५५.फलकम्:/F saved by Hari in the form of Matsya. फलकम्:F3:  Ib. XI. 4. १८.फलकम्:/F
(II)--one of the wives of Rudra. भा. III. १२. १३.
(III)--the daughter of वायु and one of the queens of Dhruva; her son was Utkala. भा. IV. १०. 2.
(IV)--one of कश्यप's wives. भा. VI. 6. २५, २८; वा. 1. १४१.
(V)--the daughter of Vaivasvata Manu, born of sacrificial ritual in his अश्वमेध। Seeing her father dis- pleased at her birth, वसिष्ठ converted her to a male by name Sudyumna. See इडा; again by शिव's curse he became a woman on whom Budha begot पुरूरवस्; after that she became again Sudyumna. भा. IX. 1. १६, २२; Br. III. ६०. 6; Vi. IV. 1. 9-१३; 6. ३४.
(VI)--the wife of Budha and mother of पुरूरवस्. (See इल). भा. IX. १४. १५; M. २४. 9-१०.
(VII)--one of Vasudeva's wives. Mother of Uru- valka and other sons. भा. IX. २४. ४५ & ४९. [page१-202+ २४]
(VIII)--(इडा): sprang out of a sacrifice of Vaiva- svata Manu in honour of Mitra and वरुण; the latter two adopted her as their daughter. वा. ८५. 7.
(IX)--the wife of Tapas in the विश्वशृज् sacrifice. वा. 2. 6.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ILĀ I : Daughter of Vaivasvata Manu.

1) Genealogy. Descended from Viṣṇu in this order:-- Brahmā--Marīci--Kaśyapa--Vaivasvata Manu--Ilā. Vaivasvata Manu was the son of Kaśyapa by his wife Aditi, and Ilā the daughter of Vaivasvata Manu by his wife, Śraddhā. Ikṣvāku, the ancestral father of the solar dynasty of Kings was brother of Ilā.

2) Vaivasvata Manu and Śraddhā had, for a long time no children. Manu got performed once by Agastya a yajña to propitiate the Mitrāvaruṇas so that a son might be born to him (Manu). Soon a daughter was born to him and she was called Ilā. Then Manu asked Vasiṣtha why a daughter was born to him instead of a son for whom the yajña was performed by Agastya. At once, Vasiṣtha by his will-power turned the girl Ilā into a boy, and the boy was named Sud- yumna. (Bhāgavata).

3) Sudyumna again turned into woman. Once Śunaka and some other sages went to the great forest Kumāra Vana near Kailāsa to salute Sri Parameśvara ignorant of the fact that just then Pārvatī and Parmeśvara were enjoying themselves. The sudden appearance of Śunaka and others was not relished by the divine couple, who were then naked. They therefore, pronounced the curse that anybody who entered the forest in future would be turned into a woman. (Bhāgavata).

Sudyumna, now a young man, went for hunting one day. Sudyumna who was ignorant of this curse entered this forest with his friends while hunting. At once all of them were transformed into women. Grief-stricken, they stayed in the forest for some days, and then started for the palace. Sudyumna bearing the name Ilā walked at the head of the party as a beautiful woman. On the way Budha met Ilā, they fell in love with each other and got married. A son, Purūravas was born to Budha by Ilā. (Bhāgavata).

4) Transformation again; Ilā expressed to Vasiṣṭha, her grief at having been turned into a woman, the sage requested Śrī Parameśvara to restore her to her former form as a man. Śiva said that Ilā would be a man and a woman every alternate month, throughout life. Dur- ing the month when she was a man he would engage himself in matters of Government, and the next month, when a woman, she would stay in the inner apartments in the palace. Brahmāṇḍa Purāṇa, Chapter 32 says that Ikṣvāku, brother of Purūravas ruled the state till the latter became a major. As soon as Purūravas attained majority Sudyumna handed over to him the reins of Government and retired to the forest for tapas, and during this period he was taught the Navākṣara mantra by sage Nārada. Sudyumna adored Devī with this Mantra. She appeared to him and blessed him with the state of salvation. (Bhāgavata).

Purūravas married Urvaśī, and ruled the country. (Bhāgavata, 9th Skandha; Devī Bhāgavata, First Skan- dha; M.B. Ādi Parva, Chapter 75 and Anuśāsana Parva, Chapter 147, Verse 26).


_______________________________
*2nd word in left half of page 317 (+offset) in original book.

ILĀ II : A river. At the birth of Subrahmaṇya this river paid homage to him with fruits and roots. (M.B. Anu- śāsana Parva, Chapter 86, Verse 24). Dharmaputra along with the brahmins bathed in this river. (M.B. Vana Parva, Chapter 156, Verse 8).


_______________________________
*1st word in right half of page 317 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=इला&oldid=491946" इत्यस्माद् प्रतिप्राप्तम्