वसुधा

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • वसुदा, पृथ्वी, पृथिवी, मही, मृत्तिका, भूमिः, उर्वी, क्ष्मा, धरा, धरित्री, भूतधारिणी, विश्र्वंभरा, क्षितिः, धरणी, भूः, मेदिनी, अन्तर्नेमिः, अचला, वसुंधरा, सुरभिः, अनन्ता, अदितिः, अद्रिकीला, अचलकीला, अब्धिद्वीपा, अब्धिवस्त्रा, अम्बरस्थली, अर्णवनेमिः, अविषी, अव्यथिषी, इडा, इडिका, इरा, इलिका, उदधिमेखला, उदधिवस्त्रा, उरूची, उर्वरा, एधिनी, काक्ष्यपी, कीलिनी, कुम्भिनी, केलिशुषिः, क्रोडकान्ता, कृषिः, क्षा, क्षान्ता, क्षौणी, क्षोणि, गन्धमातृः, गात्रा, गिरिस्तनी, गोत्रा, गोत्रकीला।

नामम्[सम्पाद्यताम्]

  • वसुदा नाम भूमिः, पृथिवी।

लिङ्ग[सम्पाद्यताम्]

धरा - आकारन्तः स्त्रीलङ्गम् ।

अर्थः - भूमिः । अमरः -

  1. क्ष्मा
  2. रत्नगर्भा
  3. रसा
  4. गोत्रा,
  5. इला,
  6. भूतधात्री,
  7. सागराम्बरा,
  8. अनन्ता,
  9. स्थिरा
  10. वसुन्धरा
  11. विपुला
  12. क्षमा,
  13. अचला
  14. विश्वम्भरा,
  15. ज्या
  16. सर्वंसहा
  17. उर्वी,
  18. क्षोणी,
  19. पृथ्वी,
  20. क्षितिः
  21. मही
  22. धात्री,
  23. कुम्भिनी,
  24. भूमिः,
  25. मेदिनी,
  26. गह्वरी
  27. धरणी,
  28. काश्यपी,
  29. वसुमती,
  30. धरित्री
  31. जगती
  32. पृथिवी
  33. अवनिः
  34. कुः
  35. गौः

अनुवादाः[सम्पाद्यताम्]

[१]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसुधा, स्त्री, (वसूनि रत्नानि दधाति धारय- तीति । धा + कः । सुवर्णादीनामाकरत्वात् तथात्वम् ।) पृथिवी । इत्यमरः ॥ (यथा, साहित्यदपणे १० परिच्छेदे । “राज्ये सारं वसुधा वसुधायां पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गना सर्व्वस्वम् ॥” * ॥ वसुधनं दधाति दत्ते इति । धा + क्विप् । धन- दातरि, त्रि । यथा, वाजसनेयसंहितायाम् । २७ । १५ । “वसुश्चेतिष्ठो वसुधातमश्च ॥” “वसुधातमः वसूनां धनानां दातृतमः । क्विब- न्तात् तमप् ।” इति तद्भाष्ये महीधरः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसुधा स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।3।1।3

सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा। गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही॥ विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा। भूतधात्री रत्नगर्भा जगती सागराम्बरा।

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसुधा¦ स्त्री वसूनि धीयन्तेऽस्यां धा घञर्थे आधारे क, वसूनि दधाति घा--क वा। पृथिव्याम् अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसुधा¦ f. (-धा) The earth. E. वसु wealth, धा to have or contain, affs. क and टाप् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसुधा/ वसु--धा mfn. producing wealth , liberal(688802 -तमmfn. , 688802.1 -तरmfn. more or most -lliberal) AV. VS. TS.

वसुधा/ वसु--धा f. the earth

वसुधा/ वसु--धा f. a country , kingdom Mn. MBh. Ka1v. etc.

वसुधा/ वसु--धा f. the ground , soil VarBr2S.

वसुधा/ वसु--धा f. earth (as a material) R.

वसुधा/ वसु--धा f. N. of लक्ष्मीVishn2.

वसुधा/ वसु--धा f. an anapaest Pin3g.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(also वसुन्धरा); ety. of. Br. II. ३७. 1; ३६. २२६; वा. ६३. 1.
(II)--the deity to be remembered in install- ing a new image; the presiding deity is शर्व. M. २६५. ३८, ४०. [page३-176+ २३]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VASUDHĀ : Daughter of Narmadā, a Gandharva woman. Narmadā had three daughters Sundarī, Ketu- matī and Vasudhā. (For more details see under Puṣpot- kaṭā).


_______________________________
*2nd word in left half of page 838 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वसुधा&oldid=507640" इत्यस्माद् प्रतिप्राप्तम्