वसुदा

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • वसुदा, पृथ्वी, पृथिवी, मही, मृत्तिका, भूमिः, उर्वी, क्ष्मा, धरा, धरित्री, भूतधारिणी, विश्र्वंभरा, क्षितिः, धरणी, भूः, मेदिनी, अन्तर्नेमिः, अचला, वसुंधरा, सुरभिः, अनन्ता, अदितिः, अद्रिकीला, अचलकीला, अब्धिद्वीपा, अब्धिवस्त्रा, अम्बरस्थली, अर्णवनेमिः, अविषी, अव्यथिषी, इडा, इडिका, इरा, इलिका, उदधिमेखला, उदधिवस्त्रा, उरूची, उर्वरा, एधिनी, काक्ष्यपी, कीलिनी, कुम्भिनी, केलिशुषिः, क्रोडकान्ता, कृषिः, क्षा, क्षान्ता, क्षौणी, क्षोणि, गन्धमातृः, गात्रा, गिरिस्तनी, गोत्रा, गोत्रकीला।

नामम्[सम्पाद्यताम्]

  • वसुदा नाम भूमिः, पृथिवी।

लिङ्ग[सम्पाद्यताम्]

धरा - आकारन्तः स्त्रीलङ्गम् ।

अर्थः - भूमिः । अमरः -

  1. क्ष्मा
  2. रत्नगर्भा
  3. रसा
  4. गोत्रा,
  5. इला,
  6. भूतधात्री,
  7. सागराम्बरा,
  8. अनन्ता,
  9. स्थिरा
  10. वसुन्धरा
  11. विपुला
  12. क्षमा,
  13. अचला
  14. विश्वम्भरा,
  15. ज्या
  16. सर्वंसहा
  17. उर्वी,
  18. क्षोणी,
  19. पृथ्वी,
  20. क्षितिः
  21. मही
  22. धात्री,
  23. कुम्भिनी,
  24. भूमिः,
  25. मेदिनी,
  26. गह्वरी
  27. धरणी,
  28. काश्यपी,
  29. वसुमती,
  30. धरित्री
  31. जगती
  32. पृथिवी
  33. अवनिः
  34. कुः
  35. गौः

अनुवादाः[सम्पाद्यताम्]

[१]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसुदा¦ f. (-दा) The earth. E. वसु wealth, and दा who gives.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसुदा/ वसु--दा f. the earth MBh.

वसुदा/ वसु--दा mfn. granting wealth , generous RV. AV. (said of the earth).

"https://sa.wiktionary.org/w/index.php?title=वसुदा&oldid=506952" इत्यस्माद् प्रतिप्राप्तम्