रसा

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • रसा, पृथिवी, पृथ्वी, मही, मृत्तिका, भूमि, उर्वी, क्ष्मा, धरा, धरित्री, भूतधारिणी, विश्वंभरा, क्षितिः, धरणी, भूः, मेदिनी, अन्तर्नेमिः, अचला, वसुंधरा, सुरभिः, अनन्ता, अदितिः, अद्रिकीला, अचलकीला, अब्धिद्विपा, अब्धिवस्त्रा, अम्बरस्थली, अर्णवनेमिः, अविषीः, अव्यथिषी, इलिका, उदधिमेखला, उदधिवस्त्रा, एधिनिः, काश्यपी, कुम्भिनी, केलिशुषिः, खगवती, क्रोडकान्ता, कृषिः, क्षा, क्षान्ता, क्षोणी, गन्धमातृः, गोत्रकीला, चतुरन्ता, जगद्वहा, जीवधानी, दक्षा, तविषी, त्रिपथगा, देहिनी, दैत्यमेदजा, धात्री, धारिणी, धारयितृः।

नामम्[सम्पाद्यताम्]

  • रसा नाम पृथिवी, भूमिः।


धरा - आकारन्तः स्त्रीलङ्गम् ।

अर्थः - भूमिः । अमरः -

  1. क्ष्मा
  2. रत्नगर्भा
  3. धरा,
  4. क्षोणी,
  5. वसुधा,
  6. गोत्रा,
  7. इला,
  8. भूतधात्री,
  9. सागराम्बरा,
  10. अनन्ता,
  11. स्थिरा
  12. वसुन्धरा
  13. विपुला
  14. क्षमा,
  15. अचला
  16. विश्वम्भरा,
  17. ज्या
  18. सर्वंसहा
  19. उर्वी,
  20. पृथ्वी,
  21. क्षितिः
  22. मही
  23. धात्री,
  24. कुम्भिनी,
  25. भूमिः,
  26. मेदिनी,
  27. गह्वरी
  28. धरणी,
  29. काश्यपी,
  30. वसुमती,
  31. धरित्री
  32. जगती
  33. पृथिवी
  34. अवनिः
  35. कुः
  36. गौः

अनुवादाः[सम्पाद्यताम्]

[१]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसा, स्त्री, (माधुर्य्यादिरूपो विविधो रसोऽस्त्यस्या- मिति । “अर्शआदिभ्योऽच् ।” ५ । २ । १२७ । इति अच् । रसति शब्दायते इति वा । रस + अच् । टाप् च ।) पृथिवी । इत्यमरः ॥ रसना । (तत्पर्य्यायो यथा, भावप्रकाशे । १ । १ । “रास्ना युक्तरसा रस्या सुवहा रसना रसा । एलापर्णी च सुरसा सुगन्धा श्रेयंसी तथा ॥”) पाठा । (अस्याः पर्य्यायो यथा, भावप्रकाशे । १ । १ । “पाठाम्बष्ठाम्बष्ठकी च प्राचीना पापचेलिका । एकाष्ठीला रसा प्रोक्ता पाठिका वरतिक्तिका ॥” शल्लकी । (अस्याः पर्य्यायो यथा, -- “शल्लकी गजभक्ष्या च सुवहा सुरभां रसा । महेरुणा कुन्दुरुकी वल्लकी च बहुस्रवा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) कङ्गुः । इति मेदिनी ॥ द्राक्षा । काकोली । इति शब्दरत्नावली ॥ (रसातलम् । यथा, भागवते । १० । ६ । १२ । “रसा दिशश्च प्रतिनेदिरे जनाः पेतुः क्षितौ वज्रनिपातशङ्कया ॥” यथा च तत्रैव । ३ । १३ । १६ । “सृजतो मे क्षितिर्वार्भिः प्लाव्यमाना रसां गता ॥” “रसां रसातलं गता ।” इति तट्टीकायां स्वामि- पादाः ॥ नदी । यथा, ऋग्वेदे । १ । ११२ । १२ । “याभी रसां क्षोदसोद्नः पिपिण्वथुः ॥” “रसां नदीम् ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसा स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।2।1।5

भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा। धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः॥

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

रसा स्त्री।

पाटा

समानार्थक:पाटा,अम्बष्ठा,विद्धकर्णी,स्थापनी,श्रेयसी,रसा,एकाष्टीला,पापचेली,प्राचीना,वनतिक्तका

2।4।84।2।6

मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि। पाटाम्बष्टा विद्धकर्णी स्थापनी श्रेयसी रसा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

रसा स्त्री।

सल्लकी

समानार्थक:गजभक्ष्या,सुवहा,सुरभी,रसा,महेरणा,कुन्दुरुकी,सल्लकी,ह्लादिनी

2।4।123।2।5

शैलेयं तालपर्णी तु दैत्या गन्धकुटी मुरा। गन्धिनी गजभक्ष्या तु सुवहा सुरभी रसा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसा¦ स्त्री पाकजः रसो माधुर्य्यादिरूपोऽस्त्यस्याः अच्। पृथिव्याम् अमरः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसा [rasā], 1 The lower or infernal regions, hell.

The earth, ground, soil; यद् ग्रावेव रसातलं पुनरसौ यातो गजग्रामणीः Bv.1.59; रसादिपञ्चीकृतभूतसंभवम् A. Rām.7.5.28; स्मरस्य युद्धरङ्गतां रसा$$र सारसारसा Nalod.2.1.

the tongue.

A vine or grapes.

Ved. Moisture. -Comp. -ओकस्m. an inhabitant of the lower world. -खनः a cock.

तलम् N. of one of the seven (अतल, वितल, सुतल, रसा- तल, तलातल, महातल and पाताल) regions below the earth; see पाताल.

the lower world or hell in general; राज्यं यातु रसातलं पुनरिदं न प्राणितुं कामये Bv.2.63; or जातिर्यातु रसातलम् Bh.2.39.

= रसा (2).

the fourth astrological mansion. -पायिन् m. a dog. -पुष्पः a bee.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसा f. See. s.v.

रसा f. moisture , humidity RV.

रसा f. N. of a river ib.

रसा f. a mythical stream supposed to flow round the earth and the atmosphere ib. ( Nir. xi , 23 )

रसा f. the lower world , hell MBh. Pur. (See. -तल)

रसा f. the earth , ground , soil Ka1v.

रसा f. the tongue L.

रसा f. N. of various plants (Clypea Hernandifolia ; Boswellia Thurifera ; Panicum Italicum ; a vine or grape ; = काकोली) L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rasā is found in three passages of the Rigveda,[१] clearly as the name of a real stream in the extreme north-west of the Vedic territory. Elsewhere[२] it is the name of a mythic stream at the ends of the earth, which as well as the atinosphere it encompasses. It is reasonable to assume that, as in the case of the Sarasvatī, the literal is the older sense, and to see in the river a genuine stream, perhaps originally the Araxes or Jaxartes, because the Vendidad mentions the Raṅhā, the Avestan form of Rasā. But the word seems originally to allude merely to the ‘sap’ or ‘flavour’ of the waters,[३] and so could be applied to every river, like Sarasvatī.

  1. i. 112, 12;
    v. 53, 9;
    x. 75, 6. In v. 53, 9, the phrase rasānitabhā is found. Ludwig, Translation of the Rigveda, 3, 202, is inclined to regard anitabhā as an epithet of Rasā, perhaps for amitabhā, ‘of unmeasured splendour,’ but this is hardly probable. It seems better to take Anitabhā as the name of an otherwise unknown river. Cf. Max Müller, India, 166, 173, n.
  2. Rv. v. 41, 15;
    ix. 41, 6;
    x. 100, 1, 2 (cf. Jaiminīya Brāhmaṇa, ii. 348;
    Journal of the American Oriental Society, 19, 100 et seq.);
    121, 4.
  3. Rv. iv. 43, 6;
    viii. 72, 13.

    Cf. Zimmer, Altindisches Leben, 15, 16;
    Max Müller, Sacred Books of the East, 32, 323;
    Brunnhofer, Iran und Turan, 86;
    Weber, Proceedings of the Berlin Academy, 1898, 567-569.
"https://sa.wiktionary.org/w/index.php?title=रसा&oldid=503780" इत्यस्माद् प्रतिप्राप्तम्